________________
नोइंदिओवउत्ते
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[न्यक्कारः
नो शब्दस्य मिश्रवचनत्वात् । ठाणा० १०३ । इति ३६७ । मन्यमानाः नोशब्दो देशप्रतिषेधे । आचा० २५० । नोसद्दो | नोकर्मभावक्षण:-आलस्यमोहवर्णवादः । आचा० ११०॥ मिस्सभावम्मि-नोशब्दश्चाऽत्र मिश्रवचनः । विशे० ३६।। नोकषायता-कषायसहचारिता । प्रशा० ४६६ । नो इह सर्वनिषेधवचनः । विशे० ३२ । नोशब्दो देशनिषेध नोकसाय-कषायः क्रोधादिभिः सहचरा नोकषायाः । वचनविवक्ष्यतेः । विशे० ३३ ।
ठाणा० ४६६ । नोइंदिओवउत्ते-यदा तमेवार्थ मिन्द्रियेण दृष्ट्वा विचारय- नोछक्कसमज्जिया-नोषy-षटकाभावः ते चकादयः त्योधसज्ञयापि तदा स नोइन्द्रियोपयुक्तः । प्रज्ञा पञ्चान्तास्तेन नोषटकेन एकाद्यत्पादेन ये सजितास्ते ।
भग० ७६७ । नोइंदिय-नोइंद्रियं-मनः । ठाणा० ३५६ । प्रज्ञा० ३११। नोजीवा-गृहकोकिलच्छिन्नपुच्छादयः । आव० ३१६ । उत्त. ४०२ ।
| नोजुगं-नोयुगं-नोशब्दो देशनिषेधवचन: किञ्चिदूनं युगम् । नोइंदियअत्यावग्गहो-नोइन्द्रियेण भावमनसाऽर्थावग्रहो- | सूर्य २०६ । द्रव्येन्दियव्यापारनिरपेक्षघटाद्यर्थस्वरूपपरिभावनाभिमुखः । नोड्डु-गिहं । नि० चू० तृ. ८ (?) । प्रथममेकसामायिको रूपाधूर्वाकारादिविशेषचिन्ताविक-नोतह-अन्यस्तु नो तथैवान्यथापीत्यर्थोः नोतथः । ठाणा. लोऽनिर्देश्यसामान्यमात्रचिन्तात्मको बोधो नोइन्द्रियार्था- २१४ । वग्रहः । प्रज्ञा० ३११ ।
नोदसणायार-नोदर्शनाचार:-चारित्रादिः । ठाणा०६५। नोइंदियग्गिभू-नोइन्द्रियग्राह्यः नो-न इन्द्रिय:-श्रोत्रादि- | नोपरोत्त-नोअपरीत्त:-सिद्धः । जीवा० ४४६ । भिग्राह्यः-सवेद्यः। नोइन्द्रियेण-मनसा ग्राह्यो वा । उत्त० नोभव-भवव्यतिरिक्तः कर्मसम्पर्कसम्पाद्यनै रयिकत्वादि. ४०२। इन्द्रियग्राह्यः, नो इति प्रतिषेधे, इन्द्रिय:-श्रोत्रा- पर्यायरहितः । प्रज्ञा० ३२८ । दिभिर्ग्राह्यः-संवेद्य । इन्द्रियाग्राह्यः । उत्त० ४०१ । नोमवसिद्धिकानोअभवसिद्धिक-सिद्धः। जीवा० ४४ । नोइंदियत्थ-औदारिकादिस्वार्थपरिच्छेदकत्वलक्षणधर्मद्वयो- नोमालियापुड-गन्धद्रव्यविशेषः । ज्ञाता० २३२ । पेतमिन्द्रियं तस्यौदारिकादित्वधर्मलक्षणदेशनिषेधाद, मनः, नोल्लेऊणं-नोदयितु-उल्लंघयितुम् । बृद्वि. २०६, २७६ । सादृश्यार्थत्वाद्वा नोशब्दस्यार्थ परिच्छेदकत्वेनेन्द्रियाणां | नोशब्दा-देशवचनः । व्य० प्र०४ आ । सर्वनिषेध एव । सदृश मिति तत्सहचरमिति वा नोइन्द्रियं-मनस्तस्यार्थी- । ठाणा० १०३ । साहचर्यार्थः । ठाणा० ४६६ । विषयो-जीवादि: नोइन्द्रियार्थ इति । ठाणा० ३५६ । नोसज्झोपरक्त:-आहाराद्युपभोगेऽपि तत्रानभिषक्तः। भग. नोइन्द्रियवुष्प्रणिहितकायिकी-नोइन्द्रियेण- मनसा दुष्प्र- ६०५। णिहितस्याशुभसङ्कल्पद्वारेण दुर्व्यवस्थितस्य, क्रिया, नोसहो-नोशब्दो मिश्रभावे मिश्रवचनोऽपि । विशे० ४२१ । दुष्प्रणिहितकायिकीक्रियाया द्वितीयो भेदः । आव०६११।। नोसन्ना-नोसंज्ञा । भग ६०५ । नोइन्द्रियसंयम-कषायादीनां निग्रहः । विशे० ५०२।नोसन्नोवउत्ता-नोसज्झोपयुक्ता आहारादिषु गृद्धिजिताः । नोउवसंतं-नोपशान्तं-अनिष्टादिव्याख्यातमेवैकार्थं वा । भग० ६३० । पुलाक निर्ग्रन्थस्नातका नोसञोपयुक्ताः । भग० ६० ।
भग ६०५ । नो एवं भवइ-नैतद्भवति-नंतस्कल्पते । आचा० २४४। नोसुयंगं-नोश्रुताङ्ग-अश्रुताङ्गम् । उत्त० १४४ । नो कम्म-वेदितरसं कर्म नो कर्म । भग० ३०२ । नोहव्वाए नोपाराए-यो हि मध्ये महानदीपूरं निमग्नो नोकर्म द्रव्यकर्म-लेप्यकर्मादिकम् । उत्त० ६४० । । भवस्यसो नारातीय तीराय नापि पारे महानदी पूरम् । नोकर्मद्रव्यकषाय:-विभोतकादयः । आचा० ११ । । आचा० ११३ । नोकर्मद्रव्यलोभ:-आकारमूक्तिः, चिकुणिका । आव. न्यक्कार:-तिरस्कारः । उत्त०३७६ ।
(६१४ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org