Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पकार०मकारप्रविभक्ति ]
यत्र तत् प्रकामनिकरणम् । ( ? ) । पकारफका रबकार मकारमकारप्रविभक्ति - एकोनविंश. तितमो नाट्यविधिः । जीवा० २४७ । पकामरसभोई - अत्यर्थमन्नभोक्ता । ओप० ३८ । पकित्तिया-प्रकीर्तिताः- प्रकर्षेण सन्देहाप नेतृत्वलक्षणेन संश
आचार्यश्री आनन्दसागरसूरिसङ्कलितः
न्दिताः । उत्त० ६७६ ।
पकिन्ना- प्रकीर्णानि दत्तानि । उत्त० ३६१ ।
पकीण्णं प्रकीर्णं विक्षिप्तम् । प्रश्न० १५४ ।
३६ ।
पक्की लिय - प्रकीडित:- क्रीडितुमारब्धः । ज्ञाता० ४० । पक्कुणीह
पकुख- खण्डशः कृत्वा । सूत्र० १९३ ।
। भग० ४६० 1
पकुव्वए - प्रालोचितेष्वपराधेषु प्रायश्चित्तदानतो विशुद्धि पक्खंद- प्रस्कन्दथ - आक्रामथ । उत्त० ३६६ । प्रस्कन्दन्तिकारयितुं समर्थः । भग० ९२० । अध्यवस्यन्ति । दश० ६५ । प्रस्कन्दः - गमनम् । प्रश्न० पकुब्वी - आलोइए जो पच्छित्तं काश्वेति सो पकुब्वी : 25 1 नि० चू० प्र० १२८ मा । आलोचिते शुद्धिकरणसमर्थः ।
प्रभ० १४ ।
पक्कणिया- म्लेच्छविशेषः । प्रज्ञा० ५५ । पक्कणी - घात्रीविशेषः । ज्ञाता० ४७ ।
पक्कत लमेहवन्ना-पक्वपत्रो यस्तलः - तालवृक्षः स च मेधश्चेति विग्रहस्तस्येव वर्णों येषां ते तथा २३१ ।
| ज्ञाता०
पक्क मोम - कवालियादि पक्कभोमं । नि० चू० द्वि० ६४ आ ।
पक्कमहुर-फले द्वितीयो प्रकारः । ठाणा० १६६ ।
Jain Education International
पक्कमेति मन्दपक्का । नि० चू० द्वि० ७५ अ । पक्का-पक्वा-पक्वः - पाकप्राप्तः । आचा० ३९१ । पक्काम - अर्धपक्वम् । ओष० १०० ।
-
पक्कट्टगसं ठाण - पक्वेष्टकासंस्थानं मानुष्यक्षेत्र वाह्य सूर्यचन्द्रात क्षेत्रम् | जोवा ० ३४७ । पक्किलियाणं - प्रक्रोडिता: - की डितुमारब्धवन्तः । जं० प्र०
ठाणा० ४८६ ।
पकोट्टए - प्रकोष्ठक : - कलाचिका । जं० प्र० ५२७ । पकोट्ठी-प्रकोष्ठो:- कलाचिका । प्रभ० ८१ ।
पक्क पक्वं - पाकप्राप्तम् । दश० २१८ । पक्व:- पाकप्रातः । आचा० ३९१ । पक्वः - काठिन्यमुपगतः । शाता० ११६ | आसङ्घडिक : - कलहनशिलः । बृ० द्वि० २६३ अ । जं अग्गिणा पउलियं पक्कं । नि० चू० द्वि० १५७ अ । पक्वम् । व्य० प्र० २५६ ।
पक्कण- चाण्डालः । आव० २१७ ।
पक्कणकुल- मातङ्गगृहम् । बृ० तृ० १८ आ । गर्हित पक्खच्छाया-पक्ष्मच्छाका । सूर्य० ९५ ।
कुलम् । आव० ५२० ।
पक्कणदेशज - पक्कणि । जं० प्र० १६१ ।
पक्कणिय पक्कणिक:- चिलातदेश निवासी म्लेच्छविशेषः ।
1 पक्खा
पक्ख-पक्षः - परिग्रहोऽङ्गीकारः । भग० १७ । पक्ष:वस्तुधर्म :- परिग्रहो वा । भग० १८ । पक्ष:- अर्द्धकदेशः । जीवा० १८० | पक्ष:- अङ्कमयः । जीवा० ३६० । पक्ष:पार्श्व: पूर्वापरदक्षिणोत्तररूपः । प्रज्ञा० ३२६ । मध्यरात्रः । ज्ञाता० मल्ली। पक्षकम् । (?) । तिही (दशा चू०) सावनपक्षांशतिथिग्रहार्थं पक्षेति तथा च भोगापेक्षा तिथिनत्र । (?) | कालविशेषः । भग० ८५ पक्षः -ग्रहः । जं० प्र० १४१ | आचार्य पक्षकः - पक्षप्रदेश: । जोष० १०७ । पक्ष:-पार्श्व सविधिः । दश० २३५ | पक्षः | जीवा० १५० | पक्षः - पाव रात्रिः । ज्ञाता० १२४ ।
पक्खण परपक्खण-व्याससुव्याप्तम् । म० । पक्खपिंडा-पक्षपिण्डः - वाहृद्वय कार्यपिण्डात्मकः । उत्त●
५४ ।
पक्खबाहा - पक्षबाहा - वेदिकैकदशः । जीवा० १८२ । बाहुः - पक्षकदेशभूतः । जीवा० ३६० । पक्षबाहु:पक्षकदेशः । जीवा० १८० ।
पक्खर - प्रस्खरः । विशे० १३५५ । पक्ख र:- तनुत्राणविशेषः । विपा० ४७ ।
पक्खलणं - प्रस्खलनम् । ठाणा० ३२८ । आवडणं । नि०चू. प्र० ४६ अ ।
पक्खा - पक्षा:- तदेकदेशाः पक्षबाहवोऽपि तदेकदेशभूता एवाङ्कमप्य: । ( ? ) पक्षा:- पश्वदशा हो रात्रप्रमाणाः । ( . ६२४ )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334