________________
पक्खापक्खिए]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३
[पगब्भा
ठाणा० ८६ ।
पग-प्रभातः । नि० चू० द्वि० १०१ अ। पक्खापक्खिए- नि० चू० प्र० २६५ ा। पगइ-प्रकृति:-कुम्भ कारादिश्रेणिः । औप० ७२ । प्रकृति:पक्खाविक्खी-पक्षेक्षणी । गच्छा० ।
स्वभावः । जोबा० २७७ । प्रकृति:-। आ० ५५ । पक्खासणं-पक्ष्यासनं-यस्याधोभागे नानास्वरूपाः पक्षिणः।
प्रकृति:-कर्मप्रकृितिविषयको भगवत्याः प्रथमशतके जीवा० २०० । पक्ष्यासनानि येषामधो भागे, नाना- चतुर्थोद्देशकः । भग०६ । प्रकृतिः-शुद्धपदरूपः । विशे० स्वरूपाः पक्षिणः । जं० प्र० ४५ ।।
९६६ । पक्खिकायणा-कोशिकगोत्रप्रकारः । ठाणा० ३६० । पगइभया-प्रकृतिभद्रकता-स्वभावत एवापरोपतापिता। पक्खिणि-पक्षिणि-शकुनिकासारिकादि । उत्त । ४०६ । उपा० २९। पक्खित-प्रक्षिप्तं-आस्यगतं-मुखे प्रक्षिसम् । बोध० ८८ ।। पगओ-प्रगत:-परिचितः। आव०७१०। प्रकृतः। विशे० पक्खित्तो-
।नि० चू० प्र० ३६ आ ।। ४०१ । प्रकृतोऽधिकृतः । नि० चू० प्र०९८ अ । पक्खियं-पाक्षिक-पक्षातिचारनिवृत्तम् । आव० ५६३ । पगड-प्रकृतं बद्धं प्रकटं वा । आचा० १६१-१६२ । पाक्षिक:-अर्धमासः । व्य.द्वि. ३९६ अ ।
प्रकृतं-निर्वतितम् । दश० २७३ । प्रगतः-महागतः । पक्खिविरालिए-पक्षिविशेषः । भग० ६२७ ।
आचा. ४११ । प्रकट:-प्रख्यातम् । उत्त० ३८४ । "पक्खिविरालिया-चर्मपक्षिविशेषः । प्रज्ञा० ४६ । पगणिया-गणनया यत्रं दीयते सा प्रगणिता । प्रकर्षणपक्खिविराली-चर्मपक्षिविशेषः । जोवा० ४१ । वक्ष्यमाणलक्षणजातिनामविशेषनिर्धारणेन पाषंडिनां गणपक्खुलणं-अधस्तात् उपरि वाऽऽस्फालनं प्रस्खलनम् । वृ० ना यस्यां सा प्रगणिता । बृ० द्वि० १४० अ० । प्रकर्षण द्वि० २०५ आ । भूमावसं प्राप्त कतिपयैरंगः प्राप्तं वा गण्या प्रगण्या पासंडोणं । नि० चू० प्र० १८६ आ। प्रस्खलनम् । बृ० प्र० २२६ प्रा ।
पगत-प्रकृत:-संमतः । बृ० तृ० २२ आ । प्रकृतः पक्खुलमाणि-प्रकर्षेण स्खलद्गत्या गच्छन्ति । बृ० त० | प्रकरणः । बृ० द्वि० १६७ अ । प्रकृतम् । भाव०३०६ २२८ आ ।
प्रकृतम् । आव० ८२२ । जेमने । नि० चू० द्वि०७२ आ। पक्खेव-अर्धपथे त्रुटितशम्बलस्य शम्बलपूरणं द्रव्यं प्रक्षेपकः। | पगता-प्रख्याता । नि० चू० प्र० ३०१ मा । वृष्णिज्ञाता० १६३ । प्रक्षेप:-प्रक्षेपणीयः । सूर्य० १६७ । दशायां पञ्चममध्ययनम् निरय० ३६ । नि० चू० प्र० ४६ अ ।
पगति-प्रकृति:-अंश:, भेदः । ठाणा० २२० । प्रकृति:पक्खेवाहार-कावलिके: । भग० २७ ।
अविशेषितः । ठाणा० २२० । पक्खोडिज्ज-प्रस्फोटनं-निरन्तरं बहु वा स्फोटनम् । दश० | पगतोउदीरणा-यन्मूलप्रकृतीनामुत्तरप्रकृतीनां वा दलिक
वोर्यविशेषेणाकृष्योदये दोयते सा प्रकृत्युदोरणा । ठाणा. पक्खोडिया
। व्य०द्वि० ४०५ अ। २२१ । पक्खोलण-प्रस्खलद् । निरय० ३४ ।
पगप्प-प्रकल्प:-आचारः । प्राचा० २८१ । पक्षिगडकोकिला-अण्डजपक्षिविशेषः । आचा०७० । पगप्पएता-प्रकल्पयित्वा-विकत्त्यं वा । सत्र० ३६8 । पक्षी-सम्पातिमजीवविशेषः । आचा० ५५ ।
पगभ-प्रगल्भं-अतीवपरिपुष्टम् । ज० प्र० १०४ । पक्व-आसङ्कडिकः । बृ० द्वि० २६३ अ। भटित्रीकृतः । प्रगल्भ:-संपूर्णः । बृ. द्वि० ११६ अ । प्रगल्भं-अतीव (?) ४३-७४ । पुन: स्थिरो अवतिष्ठति, उल्लापभयात् । परिपुष्टम् । जीवा० २६७ । प्रगल्भ-समर्थम् । भग० कार्यमपि न शेषका उदिरन्ति । व्य० प्र० ३१६ । ४७० । पगंठग-प्रकण्ठक:-पीठविशेषः । जीवा० २०९ । पीठक- पगभइ-प्रगल्भते-धाष्टयमवलम्बते । उत्त०४४ । विशेष: । जावा. २१३,२१९ ।
| पगभा-प्रगल्भा-पावन्तेिवासिनी प्रवाजिका । आव० (अल्प०७६)
(६२५ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org