________________
गयं ]
आचार्यश्री आनन्दसागरसूरिसङ्कलितः
२०८ ।
पगयं - प्राकृतं - भोजनम् । श्रघ० ७२ । प्रकृतं - उपयोगः ! आव० २७७ । प्रकरणम् । आव० ५६० । प्रकृतं - गौरवार्हस्वजन भोजनादिकम् । पिण्ड० १०३ । प्रकृतंप्रस्तावः । आचाद ४०७ । प्रकृतं प्रकरणं प्राघूर्णंभोज नादिकम् । पिण्ड० १४८ प्रकृतः - अधिकृतो महामनुष्यः । व्य० द्वि० २४४ अ ।
पगरणं-प्रकरणम् । आव० ८२२ । मोघ० ६७ । प्रकरणं
अनेकार्थाधिकारवत्कायप्रकरणादि । दश० १४१ । पगरिए - प्रगलित: - गलत्कुष्ठः । पिण्ड० १५७ । पगरिस प्रकर्ष:- विशिष्टार्थावगमरूपः । जीवा० २५४ । पगलिय- प्रगलितः - सातत्यव्यूढः । नंदी० ४७ । प्रगलितः
क्षरितः । ज्ञाता० २६ ।
[ पग्गहियतरग
ज्ञाता० २१ । प्रकाशी भवतीति प्रकाश:- क्रोधः । सूत्र० ६६ | प्रकाशः । आव० ६२५ । प्रकाशः अर्थः । बृ० प्र० २०२ ज । प्रकाशोऽर्थस्य प्रकाशकः । व्य० द्वि० २१ आ ।
पगासई - प्रभासते - दीप्यते । प्रकाशयति प्रभासते वा । आव० ४६७ ।
पगासण- प्रकाशन- प्रदीपादिनोद्योतकरणम्। आचा० ५० । प्रकाशनं - आलोचनम् । व्य० द्वि० १२३ अ । पगासणया-प्रकाशना-विहारविकटना अपराधविकटना
चेत्यर्थः । व्य० द्वि० ६१ आ ।
पगासणा - प्रकाशना - प्रभासना, निर्मलीकरणम् । उत्त० ६२२ ।
पगासभोई - प्रकाशभोजी - दिवसभोजी । आव ० ६४७ । पग्रह - प्रकर्षेण प्रधानतया चागृह्यते इति प्रग्रहः- प्रभूत- पगासमुह - प्रकाशमुखः - विपूलमुखः । ओघ० १८२ । जनमान्यः प्रधानपुरुषः । व्य० प्र० ४६ था । पणासवादी - प्रकाशवादी - सर्वसमक्षं गुरुदोषभाषी । बृ०
पग हिओ - प्रहितुमारब्धः । ( ? ) २२५ । गृद्धः । आव ०
Jain Education International
प्र० २१४ अ ।
पगिज्भिय - प्रगृह्य । श्रौप० १६ । प्रगृह्य - उत्क्षिप्य ।
आचा० ३८२ ।
पणिज्यि पगिज्भिय - प्रगृह्य प्रगा - पौनःपुन्येन प्रसार्यं ।
आचा० ३४१ ।
२६७ ।
पगहीय- प्रगृहीतः - गुरुसकाशादङ्गीकृतः । ज्ञाता० २१३ । पगाढं - प्रगाढं - प्रकर्षवत् । भग० २३१ । प्रगाढं प्रकर्ष
वत् । प्रश्न० १५६ | प्रकर्षवृत्तिः । भग० ४८६ पगाम - प्रकामं चातुर्यामं उत्कटं वा । आव० ५७४ । द्वात्रिंशादिकवलाधिकं आहारं प्रकामम् । पिण्ड० १७४ । प्रकामं - अत्यर्थम् । उत्त० ६२५ । ज्ञाता० ४४ । प्रकामं - द्वात्रिंशत्कवलकाः प्रकामम् । व्य० द्वि० २२ आ । पगामस - प्रकामशः - बहुशः । उत्त० ४३३ । पगामाए - प्रकामं - अत्यर्थम् । उत्त० ५३२ । पगार - प्रचार: - प्रवृत्तिः । ज्ञाता० ४२ ।
पगासंति - प्रकाशयन्ति । सूर्य० ६३ । परपक्खे उभावेंति । नि० चू० प्र० १६ अ ।
पगास - प्रकाशः - प्रसिद्धिः । सूत्र० १४७ । प्रकाशः- प्रतिमता । जीवा० २०५ | प्रकाश:- प्रतिमता । जं० प्र० ४६ । प्रकाशः - प्रतिभा । जीवा० १६४ । प्रकाश :- प्रभा, आकारो वा । जीवा० २६७ । प्रकाशः - व्यक्तभावः । जं० प्र० ५२६ | प्रकाशः- प्रकटः । नेत्रवक्त्रादिविकाशः । अनु०
पग्ग हियतर - प्रगृहीततरम् । बाचा० ३७४ ।
१३९ | प्रकाशो-अर्थः । वृ० प्र० ३३ | प्रकाशः- प्रभा । | पग्गहियत रगं - प्रगृहीततरकं प्रकर्षेण गृहीततरं प्रगृहीत
( ६२६ )
पग्गह - प्रग्रहः- रश्मी । भग० ४५६ । प्रग्रहः - उपादेयवाक्य: । उत० ६१६ । प्रग्रहः- प्रकर्षेण गृह्यते वचो प्रग्रहः- ग्राह्यवाक्यो - नायकः । आचा० ८९ । प्रगृह्यतेउपादीयते आदेयवचनत्वाद्यः स प्रग्रहः ग्राह्य वाक्यो-नायकः । ठाणा० ३ । प्रकर्षेण गृह्णात प्रग्रहः । अघ० २०७ ॥ प्रग्रहः । उपा० ४४ ।
पग्गहठाण - प्रग्रहस्थानं - यद्यस्यायुधस्य ग्रहणस्थानम् । उत्त ४२२ ।
पग्गहित - प्रगृहीतं आदरप्रतिपन्नत्वात् । ठाणा० २४७ । पग्ग हिय-प्रगृहीतं - भोजनार्थमुत्पाटितम्, प्रकर्षेण गृहीतत्वादोषिकम् । औप० ३७ | प्रगृहीतः - बहुमानप्रकर्षादाश्रितः । भग० १२५ । प्रगृहीतः - बहुमानप्रकर्षाद् गृहीतः । ज्ञाता० ७६ ।
For Private & Personal Use Only
www.jainelibrary.org