________________
पग्गहिया ]
तरं तदेव प्रगृहीततरकम् । आच० २६२ | पग्गहिया - प्रगृहीता नाम भोजनवेलायां दातुमभ्युद्यतेन करादिना प्रगृहीतं यद्भोजनजातं भोक्तुं वा स्वहस्तादिना तद् गृण्हतः । षष्ठो पिण्डेषणा । ठाणा० ३८७ । जं असणादिगं भोक्तुकामेण कंसादिभायणे गहियं भुंजामित्ति अट्टिए चैव साधू आगतो तं चैव देति एस पग्गहिया । नि० ० ० १२ अ । प्रगृहीता-प्रकर्षेणाभ्युपगता । अनुत्त० ३ ।
पग्गहीय- प्रगृहीतं - भोजनार्थमुत्पाटितमिति । ठाणा० ४६५ । पसणं- पुणो पुणो पसणं । नि० चू० द्वि० ११६ अ । पङ्ककाण्ड - रत्नप्रभायां द्वितोयकाण्डम् । सम० ८८ । पचकमण - प्रचङ्क्रमणं - भ्रमणम् । ज्ञाता० ४१ । पच्चंग-प्रत्यङ्ग - कुचकक्षादि । उत्त० ४२८ । पच्चं गिर - परपोषस्यात्मनो लगनम् । बृ० तृ० २२३ अ । पञ्चचंगिरदोसो - अपरितोषः । नि० चू० प्र० १६८ अ । पच्चं गिरा - प्रत्यङ्गिर:- अपकारः । बृ० प्र० १६८ आ । पच्चंत - प्रत्यन्तं - सीमग्रामः । उत्त० १७९ । प्रत्यन्तं - प्रत्यर्थिन् । आव ० ५०६ । प्रत्यन्तः । उत्त० २२५, ३९५ । प्रत्यन्तं - सीमा । आव० ६७३ । प्रत्यन्तः । आव० ६६३ प्रत्यन्तकः - नीचकः । आव० ५५७ । प्रत्यन्तः । आव० ८१५ । प्रत्यन्तः - सीमासन्धिवर्त्ती । व्य० प्र० १७० आ । पच्चंतगाम - प्रत्यन्तग्रामः । आव० ३५१ । पच्चंतणगर - प्रत्यन्तनगरं, शिक्षायोगदृष्टान्ते जितशत्रुराज
उत्त० १०३ । पच्चक्वं - इन्द्रियार्थं संनिकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं यत्रात्मार्थग्रहणं प्रति साक्षाद् व्याप्रियते तदेव प्रत्यक्षम् । सूत्र० २२५ । प्रत्यक्षं - साक्षात् । आचा० ३० । अभाति अश्नते - व्याप्नोति अर्थानिति अक्षः - आत्मा तं प्रति यद्वत्तंते ज्ञानं तत् प्रत्यक्षं निश्चयतोsवधिमनः पर्याय केवलानि, अक्षाणि वेन्द्रियाणि प्रति यत्तत्प्रत्यक्षव्यवहारतः चक्षुरादिप्रभवम् । ठाणा० २६३ । अश्नुते - ज्ञानात्मना अर्थानु - व्याप्नोतीति अक्षो- जीवः, 'अशु भोजने' इत्यस्य वा अश्नाति भुङ्क्ते पालयति वा सर्वार्थानित्यक्षो - जीव एवं प्रतिगतं प्रभितमक्षं प्रत्यक्षम् । अनु० २११ । अक्षं-जीवं अक्षाणि वेन्द्रियाणि अतिगतं प्रत्यक्षम् । भग० २२२ । तं प्रत्यव्यवधानेन यद्वतंते ज्ञानं तत्भवति प्रत्यक्षम् । बृ० प्र० ८ अ । प्रत्यक्षः प्रवधिमनःपर्यायकेवलाख्यः, स्वयं दर्शनलक्षणः |ठाणा० १५१ । प्रत्यक्षअव्यवहितत्वेनार्थं साक्षात्करणादक्षमिति । ठाणा० ५० । प्रत्यक्षं - इन्द्रियमनोनिरपेक्षमात्मनः साक्षात्प्रवृत्तिमदवष्यादिकम् । नंदी० ७१ ।
,
पच्चवखाओ - प्रत्याख्यातोति प्रत्याख्याता - गुरुविनेयः ।
अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ३
Jain Education International
[ पच्चक्खाण
पच्चइय-प्रत्ययः कारणम् । आव० २७ । प्रत्ययः कारणं शपथ: ज्ञानं हेतुः विश्वासः निश्चयश्च । नंदी० ७६ । पच्चए - पाच्यते-वेद्यते अनुभूय पर्यन्तं नीयते । विशे० ८५१ । प्रत्ययः - प्रतीतिरविसंवादिवचनम् । ज्ञाता० २२ । पच्चओ-प्रत्ययः - कारणम् । प्रज्ञा० ५३६ । प्रत्ययः ।
घानो । आव० ६७८ ।
पच्चंत णय रं - प्रत्यन्तनगरं नीचनगरम् । आव० ७१६ ( ? ) । आव ० ८०३ । पच्चंत राया- प्रत्यन्तराजः । आव० १७३ । पच्चंता - प्रत्यन्तः, म्लेच्छाद्युपद्रवोपेतः । बृ० प्र० २३१ अ । प्रत्यन्ताः - सीमावर्तिनः । व्य० ( ? ) ।
पच्चंति - प्रत्यन्तदेश:- म्लेच्छाद्युपद्रवोपेतः । ओघ० ६३ । पच्यन्ते । दश० ८७ । नि० चू० प्र० ६ अ । पच्चतिओ - प्रत्यन्तिकः । आ० ३०६ (१) । पच्चंतिय- प्रत्यन्तः । आव० ३५८ । पच्चतियविसए - देसविसेसो । नि० चू० प्र० २०८ आ । पच्चतिय सुणओ-प्रत्यन्तिकश्वा । आव० ७११ पच्चइग - प्रत्ययितः । आव० ६६४ ।
पच्चक्खाण-प्रत्याख्यानं नमस्कारसहितादि । ठाणा० १२६ । प्रत्याख्यानं - निवृत्तिद्वारेण प्रतिज्ञाकरणम् । ठाणा० १५६ । प्रत्याख्यानं - निवृत्तिः । ठाणा० ४६८ । प्रत्याख्यानं - निरोधप्रतिज्ञानम् । जिनकल्पदिप्रतिपत्या परिहारः । भग ७२७ । प्रमादप्रातिकूल्येन मर्यादया ख्यान कथनं प्रत्याख्यानं - विधिनिषेधविषया प्रतिज्ञा । ठाणा० ४४ । प्रत्याख्यानं - नमस्कारसहितादि ठाणा० २३६ । सम० १२० । प्रत्याख्यान:- निरोधलक्षणः । उत्त० ५८६ । प्रत्याख्यानं नवमं पूर्वम् । ठाणा० १६६ । प्रत्याख्यानं - पौरुष्यादिनियमः 1 भग० १०० । प्रत्याख्यानं -
( ६२७ )
For Private & Personal Use Only
www.jainelibrary.org