Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
'पइदिन]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा०३
[पउणह
पइट्रिअ-प्रतिष्ठित:-प्रकर्षण स्थितवान् । दश०७०। प्रतीर्णा-निस्तोर्णा आजन्मपालिता । प्रभ० १०५ । पट्ठिय-प्रतिष्ठितं-नारकादिभावेनावस्थितम् । भग० पइमा-प्रतिभा-प्रद्युम्नसेनसुता ब्रह्मदत्तराज्ञी । उत्त. ५२ । प्रतिष्ठित:- अपुनरागस्या व्यवस्थितः । प्रशा० ३७९ । १०८। .
पइमाए-प्रतिभय:-भयजनः । ज्ञाता० ७६ ।। पइट्टिया-प्रतिष्ठिताः साद्यपर्यवसितं कालं स्थिताः । उत्त• पइमणुरत्ता-भरि प्रति रागवती । ज्ञाता० २०२ । ६८४ ।
पइया-पतिता जात्यादेवहिष्कृता । अन्त० १२ । पडठाणं-प्रतिष्ठानं-वैधयोंदाहरणे नगरम् । भाव परिक्क-स्यादिविरहितेन विविक्त व्यावाचं वा । उत्त. ६६८।
११० । प्रतिरिक्तं विजनम् । भगस ५४३ । प्रतिरिक्त:पइणी-पचनी चरकपालभननस्थानम् । आव० ६५१ । एकान्तः । ६० प्र० १०७ । प्रचुरतरम् । बोध १०१। पइण्ण-प्रकोण-इतस्ततो विक्षिप्तम् , असम्बद्धम् । उत्त० प्रतिरिक्तम् । आव० ६६ । विजनं प्रचुरं वा एकान्तम् । ३४६ । प्रकीर्णः । १० प्र० १२६ आ ।
। बृ० तृ० ११९ आ । एकान्त:-स्च्याद्यसङ्कुलः। उत्त. पइण्णकहा-णेगमसंगहववहारेहि जंकहिज्जति सा उस्सग्गो ' पइण्णकहा । नि० चू० प्र० २४० म।
पइरिक्कमज्जितघयविहीए-प्रतिरिक्तमभ्यङ्गनविधिना । पडण्णपण्णो-प्रधणीयसूओ अगीतो अपरिणामगो य,एतेसि आव० ६५ । 'उद्देसुद्देसं कहितो पइण्णपण्णो । नि० चू० तृ० ८१ अ। परिक्कय-प्रचुरः । ओघ० १०३ । प्रकीर्णप्रश्न-प्रश्नः छेदसूतान्तः पाती रहस्यार्थः स प्रकीणों पइल्लं-पद-श्लोपदं पादादौ काठिन्यम् । प्रश्न. १६१ । येन स प्रकीर्ण प्रश्नः । बृ० प्र० १३० । पइवं-तैलदशाभाजनम् । भग० ३१३ । पइण्णवाई-प्रतिज्ञावादी-प्रतिज्ञया वा इदमित्थमेव इत्ये- पइविजो-जो पुण आदिरतेण सव्वं कहेंति सो। नि. कान्ताभ्युपगमरूपया वदनशीलः । उत्त० ३४६ । चू० तृ. ८१ आ० । प्रकीर्णवादी-प्रकीर्ण-इतस्ततो विक्षिप्तम् , असम्बद्ध-पडविसेस-प्रतिविशेष:-प्रतिनियतविशेषः। नंदो०८५ मित्यर्थः, वदति-जल्पतीत्येवंशीलः, वस्तुतत्त्वविचारेऽपि पईव
। ज्ञाता० २१३ । यत्किञ्चनवादी । यः पात्रपिदमपात्रमिदमिति वाऽपरीक्ष्येव पउंछति-अंजणेणं अजेति । नि० चू० प्र० १६० अ० । कथञ्चिदधिगतं श्रुतरहस्यं वदतीत्येवंशोलः । उत्त० पउअंगे-प्रयुताङ्ग-चतुरशीत्या लक्ष युतः । अनु. १००। ३४६ ।
पउए-प्रयुतम् चतुरशीस्या लक्षः प्रयुताङ्गः । अनु० १०० । पइण्णाविजुत्त- । नि० चू० प्र० १०२ मा । भग० २६० । कालमानविशेषः । भग० २७५ । पहण्णविज्झो-प्रकोणविज्जः-छेदस्तान्तर्गता रहस्यवचन- पउच्छा
। ज्ञाता २१६ । पद्धति सेव्यते सा । बृ० प्र० १३० अ ।
पउट्ट-परिवर्तः परिवर्त्तवाद इत्यर्थः । भग० ६६८ । पइण्णा-प्रतिज्ञा-निश्चयरूपोऽभ्युपगमः । राज० १३३ । पउट्टपरिहार-परिवृत्यपरिहारः । भग० ६६७ । शरीप्रकीर्णा-अप्रतिनियता । ६० प्र० २६४ अ ।
रान्तरप्रवेश: । भग० ६७३ । परावर्य परिहारः । पइन्न-प्रदत्तम् । प्रभ० ११५ । प्रतिज्ञा-पक्षः । दश.
आव० २१४ । २६३ ।
पउटू-प्रकोष्ठः-कूप्पंराग्रेतनभागः । भग० ५४० । पइन्नगा-प्रकीर्णकानि । प्रज्ञा० ५६ ।
पउदा-प्रद्विष्ठा । आव० ८०० ।। पइन्नतव-प्रकीर्णतपः श्रेण्यादिनियतरचनाविरहितं स्व-पउण-प्रगुणभूतः । आव० ४०० । प्रगुणः । आव.
शक्स्यपेक्ष यथाकथञ्चितिव्यमाणं तपः । उत्त० ६०१ । । २२७ ।' पइन्ना-प्रतिशा-निदानबन्धनरूपा आशंसा। सूत्र० २६० । ! पउणइ-प्रगुणीमवति । आव० ६७६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334