Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 197
________________ पंचलइअं ] पंचलइअं - पञ्चलतिकाः कत्तलिकारूपा अवयवाः । जं० प्र० २२३ । पंचवण्णा - चतुर्दशतीर्थ कृतशिबिका । सम० १५१ । पंचसेल - द्विपविशेषः । नि० चू० प्र० ३४५ अ । नि० चू० द्वि० ४२ श्रा । कुमारनंदीगमनस्थानम् । बृ० तृ० १०८ आ । पञ्चशैलक: द्वीपविशेषः । आव० २६६ । पंचसोगंधिय- पञ्चभि:- एलाल वङ्गकर्पूरकक्कोलजातो फललक्षः सुगन्धिभिर्दव्यैरभिसंस्कृतं पञ्चसौगन्धिकः । उपा० आचार्य श्री आनन्दसागर सूरिसङ्कलितः Jain Education International ५ । पंचहत्युत्तर - भ्रमणस्य भगवतो महावीरस्य जन्मादिकल्याण सूचकं नक्षत्रम् | आचा० ४२० । पंचाल - दुर्मेखवास्तव्यो देशः पञ्चालः, द्रव्यव्युत्सर्गे देशः । आव० ७१६ । पञ्चालः - देशविशेषः । आव० २१६ । पञ्चमण्डल:- पञ्चाल देशः । उत्त० ३६० । कम्पिलपुरनगरस्य जनपदः । ज्ञाता० २०७ । जितशत्रुजनपदः । ज्ञाता० १४४ । पञ्चाल जनपद निवासिनः । नंदी० १०४ । आर्यदेशेषु नवमः पाञ्चालः जनपदविशेषः । प्रज्ञा० ५५ । पश्चालः । आव ० २१६ । पंचाल राया- पाञ्चालराज: । आव० ७१६ । पंचासवपरिण्णाया- 'पञ्चाभवा' - हिंसादयः परिज्ञाताद्विविधया परिज्ञया - ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च परिसमन्तात् ज्ञाता यैस्ते पञ्चाश्रवपरिज्ञाताः, आहिताग्न्या देराकृतिगणश्वान् निष्ठायाः पूर्वनिपात इति समासो युक्त एव परिज्ञात पञ्चाश्रवा इति वा । दश० ११५ । पंजर - पञ्जरं- वंशादिमयाच्छादनम् । राज० ६६ । पञ्जरंवंशादिमयप्रच्छादन विशेषः । प्रश्न० ६६ । पञ्जरः-पञ्जरा कारः । जं० प्र० २४२ । पञ्जरः- वंशादिमय प्रच्छादनविशेषः । सम० १३६ । पञ्जरः - बन्धनविशेषः । उत्त० ४६० । पञ्जरः- वंशादिमय प्रच्छादन विशेषः । सूर्य० २६४ | आचार्यादिपारतन्त्र्यं परस्परं प्रति नोदना च । बृ० तृ० ८ अ । आयरिओ उवज्झातो पवत्ति थेरो गणावच्छेतितो एतेहि पंचहि परिग्गहितो गच्छो पंजरो भणति । नि० चू० तृ० १५ अ । | पंजरदोव अभ्रपटलादिपिञ्जरयुक्तात् । भग० ५४८ । पंजरभग्ग - सुट्टुजम्मेण पडिचोदेति सुहं अच्छामि सो ( नि० चू० तृ० ६४ अ । पंजलिउडे - प्रकृष्टः - प्रधानो ललाटतटघटितत्वेन अञ्जलि:-- हस्तन्यासविशेषः कृतो येन स प्राञ्जलिकृतः । राज० ४४ । प्रकृष्टं भावान्विततयाऽञ्जलिपुटमस्येति प्राञ्जलिपुटः । उत्त० ५६ । प्रकर्षेण - अन्तः प्रीत्यात्मकेन कृतो विहितोऽञ्जलिः - उभय करमीलनात्मकोऽनेनेति प्रकृताञ्जलिः । प्रकृष्टं वा भावान्विततयाऽञ्जलिपुटमस्येति प्राञ्जलिपुटः । उत्त० ६३ । आव २६६ । पंजलीगड - प्रकर्षेण-अन्तप्रीत्यात्मकेन कृतो-विहितोऽञ्जलि:- उभयकरमीलनात्मकोऽनेनेति प्रकृताञ्जलिः । उत्त० ५६ । पंजलियड - प्रकृष्टः - प्रधानो ललाटतटघटितत्वेन अञ्जलि:हस्तन्यासविशेषः कृतो विहितो येन सः प्राञ्जलिकृतः । सूर्य ०६ । पंजली - प्रकृताञ्जलिः - प्रकृष्टतोषवती । ज्ञाता० १६६ । पंड - जनपद विशेष: } भग० ६८८ । पंडए - पण्डकं - नपुंसकम् । ठाणा० १६४ । पंड - पण्डकः - नपुंसकम् । ठाणा० ४४५ । पण्डते - गच्छति जिनजन्माभिषेकस्थानत्वेन सर्ववनेष्वतिशायितामिति पण्डकम् । जं० प्र० ३६३ । पण्डकः - नपुंसकः । दश० २१५ । पंडगवण - पाण्डकवनम् । आव ० १२४ । वनविशेषः । ठाणा० ८० । पण्डकवनं, पण्डते गच्छति जिनजन्माभिषेक स्थानत्वेन सर्ववनेष्वतिशायितामिति णक् प्रत्यय - पण्डक वनम् मेरोर्वनम् । जं० प्र० ३५६ । पंडरंग- पाण्डुरङ्गः मतविशेषः । आव० ८५६ नि० चू० प्र० १४८ अ । वंडरकडुं पाण्डुरकड्य - धवलगृहम् । आव० ६७१ । |पंडर कुड्डुगा - पाण्डुरकुडय: प्रसिद्धा गोपालाः । आव ० ४१८ । [ पंडरा पंडरगाईण । आचा० ४२१ ( ? ) । पंडरज्जा - पाण्ड्वा मायोदाहरणे दृष्टान्तः । आव ० ३९३ । नि० चू० प्र० ३५१ अ । पंडर अगाम - पाण्डुरास्थिकग्रामः । आव ० १६० । | पंडरा-पाण्डुरा । आव० ४१७ । ६१६ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334