Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
नासाभेय ]
नासाभेय-नासाभेद:- नासिकाविवरकरणम् । प्रश्न० २२ । नासावहारे - नासापहारः - रूप्यकाद्यर्वणस्यापहारः । आव ०
आचार्यश्री आनन्दसागरसूरिसङ्कलितः
८२० ।
नासावेदणा - नाशा वेदना | आव० १६२ । नासिक - नासिक्य पुरं नगर विशेष: । नंदी० १६७ । नासिका
| आचा० ३८
नासीर-मृगया । उत्त० ४३८ । नासेइ - नाशयति मत्सरादपन्हुते । प्रश्न० नास्तिक:- लोकायतः । दश० १२५ ।
१२५ । मतविशेषः ।
उत्त० २७५ ।
नास्तिकाभिप्रायः - लोकायतमतः । दश० १२५ । नाह - नाथत्वं चास्य योगक्षेमकृसाथ इति वचनादप्रातस्य सम्यग्दर्शनादियोग करणेन लब्धस्य तस्यैव पालनेन चेति । सम० ३ । योगक्षेम विधाता । उत्त० ४७३ । नाथत्वं योगक्षेमकरित्वम्, नाथ. - प्रभुः । भग० ८ । योगक्षेमकृत् । नंदी० १३ । नाथः योगक्षेमकृत् । जीवा० २५५ । नाहवयं नाथवचनम् । आव० ३१३ । नाहि - नैव । भग० १७५ । जानीहि । उत्त० ४७३ । नाहियवायं - नास्तिकवादः । ग० ।
नाही - नाभि कुलकर ऋषभपिता । प्रज्ञा० १०६ । नि-निर् अपकर्षे अपचये यथा निर्ग्रन्थः । बु० प्र०
१३५ आ ।
निती-निर्गच्छन्ती । आव० ७०१ । नितो-निर्यात् निष्क्रामन् । पिण्ड० ७६ ।
Jain Education International
निदं - निन्दा गुरुसमक्षमेव हीलना । आव० ५२८ । निंदs - निन्दति कुत्सति । आव० ५८७ । निंदण - निन्दनं मनसा कुत्सा | भग० २२७ । निंदणया - निन्दनं - आत्मनवात्मदोषपरिकुनम् । भग०
आव० ७०८।
निबछल्ली - निम्बत्वक् । प्रज्ञा० ३६४ |
निबफाणियं निम्बफाणितं निम्बक्वाथः । प्रशा० ३६४ १ निबसारे - निम्बसार : निम्नमध्यवयवयवविशेषः । प्रज्ञा ० ३६४ ।
निःकृपं चंकमणाई सतो सुनिक्किवो थावराइ सत्तेसु काउं च नातप्पर एरिसओ निक्किवो होइ । बृ० प्र० २१५
आ ।
निःशुकः - निद्धन्धसः | ओघ० १५८ । निश्रेयसं निश्चितं श्रेयः - प्रशस्यम् । ठाणा० १७७ । निःश्वसितोच्छ्वसितसमं - निःश्वसितोच्छ्वसितमान मनतिक्रमतो यद् गेयं तत् । अनु० १३२ । ठाणा० ३६६ । निःसम्पन्नम् - असाधारणम् । आचा० ४८ । निःसारं - परिफल्गु, सूत्रस्य द्वात्रिंशद्दोषे सप्तमो दोषः आव० ३७५ ।
निअडिल्ले - निकृतिमान् - मायापरः । उत्त० ३७६ । निअंबो - नितम्बः - पर्वतैकदेशः । अध० ३४ । निअअिन्वं - निर्वासितव्यम् । मोघ० ७८ । निअडि - निकृति : - मायारूपा । दश० १८८ । निअव्यय - निरन्वयः - एकान्तोच्छेदः नाशः । दश० ४० । निआग - नियाग:- नित्यमामन्त्रितः पिण्डः । दश० २०३ ॥ निआण-निदानं भाविफलाशंसा । दश० २६७ ॥ निइउमाणाइ-नित्यं उमाणं प्रवेशः । आचा० ३२६ । निइए-नित्य: अप्रच्युतिरूपः । आचा० १७६ । निइगं - नैत्यिक- प्रतिदिनम् । प्रश्न० १४१ ।
निलिओ - निजक: । आव० १५१ ।
निउणं निपुणं - सूक्ष्मम् । आव० २६५ । निपुणं सूक्ष्मं ( ५८४ )
७२७ ।
निंदणा - निन्दना - देवदायकदोषोद्घट्टनम् । प्रश्न० १०१ । निन्दना - स्वमनसि कुत्सा । अन्त० १८ । निन्दना मनसा कुत्सनम् । औप० १०३ । निन्दना - आलोचना विकटना शुद्धिः शल्योद्धरणम् । ओघ० २२५ । निदणिज्ज - हीलनीयो गुरुकुलाद्युदुर्घटनतः निन्दनीयः ज्ञाता० ६६ ।
।
[ निउणं
निदति निन्दति चेतसा कुत्सति । भग० १६६ | मनसाकुत्संति । ज्ञाता० १४६ ।
निदह - निन्दत मनसा निन्दां कुरुत | भग० २१६ । निदा-आत्माध्यक्ष मारमकुत्सा प्रतिक्रमणस्य पर्यायः, निन्दनं निन्दा | आव० ५५२ ।
निदु - मृतप्रसवनी । अन्त० ७ ।
निब-वृक्षविशेष: । प्रज्ञा० ३१, ३६४ । भग० ८०३ 1 निबए - निम्बक:- आचारविषये अम्बविब्राह्मणभाद्धपुत्रः ।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334