Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 174
________________ ffers ] [ निपचक्खा निद्धमणठाण - निर्द्धमनस्थानं उपघसरस्थानम् । ओघ० १६२ । नम् | ओघ० १६२ । निद्धम्मा- निर्द्धर्मः | ओघ० १५० । निट्ठि - निर्दिष्टः उक्तः । दश० १६१ । निद्दिट्ठा - निर्दिष्टा - उच्चायिना । विशे० ६४७ । निदेस - निर्देशन निर्देश:- कर्मादिकारकशक्तिभिरनधिकस्य निद्धमणाई - निद्धमणादि नगरोदकोपघसरादि उपघातस्थालिङ्गार्थमात्रस्य प्रतिदानं तत्र प्रथमा भवति । ठाणा० ४२८ । निर्देश:- उपन्यासः । बृ० अ० १५१ अ । वस्तुन एव विशेषाभिधानं निर्देशनम् । विशे० ६३६ । श्राणा । दश० चू० १३८ । निर्देश:- प्रश्निते कार्ये नियतार्थमुत्तरम् । भगः १६८ | निर्देश: - उत्सर्गाचा दाभ्यां प्रतिपादनम् । उत्त० ४४ । निर्देशः विशेषाभि धानम्, विशेषितश्च । आव० १०४ । निर्देशः गुरोर्निर्वचनं निर्देशः । उत्त० ७९ । कार्याणि प्रति प्रश्ने कृते यनियतार्थ - मुत्तरम् । ज्ञाता० १५६ । निर्देशनं निर्देश: विशेषाभिधानम् । दश० ७ । निर्देश:- गुरुणा पृष्टार्थ निशेषभाषणम् । उत्त० ७३ । निद्देसवत्ती - निर्देशवर्त्तीि आज्ञाकारी । दश० २५० । निद्दोच्च - निर्दोत्थं निर्भयम् । व्य० द्वि० ६ अ । निर्दोत्यम् । | निद्धया स्निग्धता अरुक्षता । ज्ञाता० १७० । निद्वाइऊण-निर्गत्य । उत्त० २१४ । निद्धाहिति-निर्द्धाविष्यन्ति - निर्गमिष्यन्ति । भग० ३०६ ० निद्धुणे - निर्धूय प्रस्फोट | दश० २२४ । निद्वयं निवतं अपनीतम् । जीवा० १८८ । निद्रायते - सकलक्षदादिदोषापगमतः सुखासिकाभावेन निद्रायते - पयलायेत । जीवा०.१२३ । निधत्त - उर्द्धत्तनापवर्त्तनावर्जशेषकरणायोग्यत्वेन व्यवस्थापितम् । प्रज्ञा० ४०२ | आचा० २०६ । निधत्तं- इह च विश्लिष्टानां परस्परतः पुद्गलानां निचयं कृत्वा धारणं रूढिशब्दत्वेन निघत्तमुच्यते, उद्वर्त्तनापवर्त्तनव्यतिरिक्तकरणानामविषयत्वेन कर्मणोऽवस्थानमिति । भग० २५ । निधाग - निक्षेपः । अनु० ५२ । आव० ७३८ । निद्दोस - निद्दोष: द्वात्रिंशत्सूत्रदोषरहितः । ठाणा० ३६७ । निर्दोष:- दोषमुक्तस्य प्रथमो गुणविशेषः । आव० ३७६ । निर्दोष - हिंसादिदोषरहितम् । अनु० १४० । निर्दोषं द्वात्रिंशत्सूत्रदोषरहितम् । अनु० १३३ । निधान - चक्रवत्तराज्योपयोगीद्रव्यम् । ठाणा० ४४६ । निर्द्धत-निर्मातः नितरामग्निसंयोगः । जीवा० २६७ । निधिपाल :- अर्थार्जनपरो दृष्टान्तः । आव० २७७ । निधानं - निधिः निक्षेपः न्यासः विरचना प्रस्तारः स्थापना च । अनु० ५२ । भग० ३२३ । महाघोषः । निनाए - निनाद : शब्दः । भग० ४७६ । निनादः - शब्दितः । मोघ० ४८ । निन्दनं पश्चात्तापः । ज्ञाता० २०६ । निन्दा-कुष्ठी त्वमसीत्यादि । ठाणा० २६ । आत्मसाक्षिका । ठाणा० १३७ । स्वप्रत्यक्षं जुगुप्सा । आव० ४८६ । निन्दितु - अतिचारान् स्वसमक्षं जुगुप्सितुम् । ठाणा ० ५७ । निन्न- निम्नः नीचभूभागः । उत्त० ३६१ । निम्नं- शुष्कसरःप्रभृति | भग० ६८३ । निन्नए-पुरिमताले अण्डकवणिक् । विपा० ५८ । निन्नगरा - निर्नगरा :- नगरनिष्क्रान्ताः । भग० ६६१ । निन्नगा - निम्नगा नदी । प्रश्न० १३५ । निपच्चक्खाणपोसहोपवासा - निष्प्रत्याख्यान पौषधोपवा अल्पपरिचित सैद्धान्तिक शब्दकोषः, मा० ३ निर्मात - भस्मीकृतम् । उत्त० ५२७ । निद्धंतमलपावगं - निर्मातिं भस्मीकृतं ततो निर्मातमिव निमल इवात्मनो विशुद्धस्वरूपघातितया पापमेव पापकं येनासो निर्मातमलपापकः । उत्त० ५२७ । निधस - निःशुकः । ओघ० १५८ । निद्धन्धसः - अपगतसर्वथादयावासना क: । पिण्ड० ६६ । निद्वन्धसः - प्रव चनोपघातनिरपेक्षः । आव० ५२६ । ( देशीवचनं ) नाधि कृतारंभविराध्यमान प्राण्यनुकंपापरः । व्य० प्र० ६ अ । निद्ध-स्निग्धं बहुस्नेहम् । पिण्ड० ७० । स्निग्धं-स्नेहावगाढम् । आव० ७२६ । स्निग्धं मनोहरम् । जं० प्र० १०२ । निद्धघण- स्निग्धघनः । ज्ञाता ६ । निद्धमणं - निर्धमनं निर्दग्धम् । प्रश्न० ८२ । ( अल्प० ७५ ) Jain Education International ( ५६३ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334