Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
निसनुस्सिओ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[निसीहिया
वीरासनादिना। आव०५६४।
भग० ५६६ । निसनुस्सिओ-निषण्णोत्सृतः । आव० ७७२ । निसिद्धप्पा-निषिद्धो मूलगुणोत्तरगुणातिचारेभ्य आत्मा निसन्न-निषण्णः । ठाणा० २६९ | निषण्णः । आव० येनेति निषिद्धात्मा । आव २६७ । ७७२ ।
निसियरा-निशाचरा:-पिशाचादयः । ओघ० १२५ । निसम्म-निशम्य-मनसा अवधार्य। भग ९ । निशम्य निसिया-निशिता: तीक्ष्णाः । उत्त० ३४६ । मनसाऽवधायं । ठाणा० ११९ । निशम्य-निश्रित्य । निसिर-निसृजेद् ब्रूयात् । दश. २३६ । आचा० ३३१ । निशम्य-ज्ञात्वा । आचा० ३५० । निसिरइ-निःसृजति-क्षिपति । भग० ६३ । निसृजतिनिसम्मभासी-निशम्यभाषी । आचा० ३९२ ।
उत्सृजति । विशे० २०९ ।। निसरड-निसृजति निष्काशयति । जीवा० २४४ । निसिरणे-निसर्गः भाषाद्रव्याणां वाग्योगेनोत्सर्गक्रिया । निसह-निषधः निषधवर्षधरपर्वते द्वितीयं कूटम् । ठाणा० । दश० २०८ । ७२ । ह्रदविशेषः । ठाणा० ३२६ । निषधः-वर्षधर-निसिरे-न्यत्सति । आव० ६१८ । पर्वतविशेषः । ठाणा० ६८। निषधः-बलीवईः । सूर्य/ निसिरेजा-व्युत्सृजेत् । ओघ० १९७ ।
निसियंत-निषीदनं उपवेशनम् । दश० १५५ । निसंहदहे-ह्रदविशेषः । ठाणा० ३२६ ।
निसीयण-निषोदनं-उपवेशनम् । ओघ० २१४ । निषीनिसाकप्पे-कायिकामात्रके मोकं गृहीत्वा तेनाचमनं कर्त- दनम् । आव० ६५४ । व्यम्, अभिगतस्य गीतार्थस्याचीर्णमेतत्, एष च निशाकल्प | निसीलो-निःशीलः गृहस्थः । सूत्र. ६ । उच्यते । बृ० नृ० २०३ अ ।
निसीह-निशीथवश्विशीयम् । नंदी. २०६ । निशीथं-यदु निसापाहाणे-मुदादिदलनशिला । उपा० २१ ।
रहसि पव्यते व्याख्यायते वा। उत्त० २०४ । प्रच्छन्ननिसामिति-अवधारयन्ति । आचा० ४२४ ।
निषीथं बबश्रुतं, गुप्तार्थ वा, रहस्य पाठात् रहस्योपदेनिसामेह-निसामयत शणत । आव २२६ ।
शाञ्च निषीथम् । आव० ४६४ । निसाय-निषाद:-पारासरः, शूद्राब्राह्मणाम्यां जातः ।। निसीहज्झयणं-आचाराने पंचविंशतितममध्ययनम् । आचा० ८।
सम० ४४ । निसाविहंगा-उलूकाः । बृ० द्वि० १६७ आ। निसीहऽभिहडे-निशीथाम्याहृतं-अविदितदायकभावं यत् । नसालोढे-शिलापुत्रकः । उपा० २१ ।।
पिण्ड० १०३ । निसिञ्ज-स्वाध्यायादिभूमिः । दश० २८१ । निसीहिता-निषेधेन निवृत्ता नैषधिकी-व्यापारान्तरनिषेधनिसिखहरो-निषद्याधरः । आव० ७४५ ।
रूपा । ठाणा० ४६९ । निसिद्धा-स्त्रिया सहासनम् । सम०३६ । निषद्या-स्वाध्याय- निसोहिय-नषेधिक-कायोत्सर्ग स्वाध्यायभूमिर्वा । सम. भूम्यादिका यत्र निष्पद्यते । उत्त० ४३४ । निषद्या- ३६ । स्वाध्यायस्थानम् । ठाणा० ३१४ । निषिध्यन्तेरजोहरणवेष्टनकं सोत्रिकमौणिकं वा । बृ० द्वि०२५३ निराक्रियन्ते अस्यां कर्माणीति नैषेधिकी-निर्वाणभूमिः। अ । निषद्या । आव० ३२३ ।
उत्त० ३२१ । सकलकर्मनिराकरणलक्षणे भवा. मुक्तिनिसिजाओ-निषदनानि निषद्याः-उपवेशनप्रकारास्तत्रा- गतिः, प्रतिमा । उत्त० ३२१ । निषीधिका-स्वाध्याय.
सनालग्नप्लुतः पादाभ्यामवस्थितः । ठाणा० ३०२ । भूमिः । आचा० ३६१ । निसिटु-निसृष्टः-अनुज्ञातः आक्रान्तिकस्तेनो वा । बृ० द्वि०निसीहिया-निषेधः-स्वाध्यायव्यतिरेकेण सकलव्यापार
१६७ अ । निसटः अनुज्ञातः । व्यः प्र०२३४ अ। प्रतिषेधः तेन निवृत्ता नषेधिकी । व्य. प्र. १२७ । निसिटाई-जीवेन निःसष्टानि स्वप्रदेशेभ्यस्त्याजितानि ।। निषेधेन-स्वाध्यायव्यतिरिक्तशेषव्यापारप्रतिषेधेन निवृत्ता
(६०७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334