________________
निसनुस्सिओ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[निसीहिया
वीरासनादिना। आव०५६४।
भग० ५६६ । निसनुस्सिओ-निषण्णोत्सृतः । आव० ७७२ । निसिद्धप्पा-निषिद्धो मूलगुणोत्तरगुणातिचारेभ्य आत्मा निसन्न-निषण्णः । ठाणा० २६९ | निषण्णः । आव० येनेति निषिद्धात्मा । आव २६७ । ७७२ ।
निसियरा-निशाचरा:-पिशाचादयः । ओघ० १२५ । निसम्म-निशम्य-मनसा अवधार्य। भग ९ । निशम्य निसिया-निशिता: तीक्ष्णाः । उत्त० ३४६ । मनसाऽवधायं । ठाणा० ११९ । निशम्य-निश्रित्य । निसिर-निसृजेद् ब्रूयात् । दश. २३६ । आचा० ३३१ । निशम्य-ज्ञात्वा । आचा० ३५० । निसिरइ-निःसृजति-क्षिपति । भग० ६३ । निसृजतिनिसम्मभासी-निशम्यभाषी । आचा० ३९२ ।
उत्सृजति । विशे० २०९ ।। निसरड-निसृजति निष्काशयति । जीवा० २४४ । निसिरणे-निसर्गः भाषाद्रव्याणां वाग्योगेनोत्सर्गक्रिया । निसह-निषधः निषधवर्षधरपर्वते द्वितीयं कूटम् । ठाणा० । दश० २०८ । ७२ । ह्रदविशेषः । ठाणा० ३२६ । निषधः-वर्षधर-निसिरे-न्यत्सति । आव० ६१८ । पर्वतविशेषः । ठाणा० ६८। निषधः-बलीवईः । सूर्य/ निसिरेजा-व्युत्सृजेत् । ओघ० १९७ ।
निसियंत-निषीदनं उपवेशनम् । दश० १५५ । निसंहदहे-ह्रदविशेषः । ठाणा० ३२६ ।
निसीयण-निषोदनं-उपवेशनम् । ओघ० २१४ । निषीनिसाकप्पे-कायिकामात्रके मोकं गृहीत्वा तेनाचमनं कर्त- दनम् । आव० ६५४ । व्यम्, अभिगतस्य गीतार्थस्याचीर्णमेतत्, एष च निशाकल्प | निसीलो-निःशीलः गृहस्थः । सूत्र. ६ । उच्यते । बृ० नृ० २०३ अ ।
निसीह-निशीथवश्विशीयम् । नंदी. २०६ । निशीथं-यदु निसापाहाणे-मुदादिदलनशिला । उपा० २१ ।
रहसि पव्यते व्याख्यायते वा। उत्त० २०४ । प्रच्छन्ननिसामिति-अवधारयन्ति । आचा० ४२४ ।
निषीथं बबश्रुतं, गुप्तार्थ वा, रहस्य पाठात् रहस्योपदेनिसामेह-निसामयत शणत । आव २२६ ।
शाञ्च निषीथम् । आव० ४६४ । निसाय-निषाद:-पारासरः, शूद्राब्राह्मणाम्यां जातः ।। निसीहज्झयणं-आचाराने पंचविंशतितममध्ययनम् । आचा० ८।
सम० ४४ । निसाविहंगा-उलूकाः । बृ० द्वि० १६७ आ। निसीहऽभिहडे-निशीथाम्याहृतं-अविदितदायकभावं यत् । नसालोढे-शिलापुत्रकः । उपा० २१ ।।
पिण्ड० १०३ । निसिञ्ज-स्वाध्यायादिभूमिः । दश० २८१ । निसीहिता-निषेधेन निवृत्ता नैषधिकी-व्यापारान्तरनिषेधनिसिखहरो-निषद्याधरः । आव० ७४५ ।
रूपा । ठाणा० ४६९ । निसिद्धा-स्त्रिया सहासनम् । सम०३६ । निषद्या-स्वाध्याय- निसोहिय-नषेधिक-कायोत्सर्ग स्वाध्यायभूमिर्वा । सम. भूम्यादिका यत्र निष्पद्यते । उत्त० ४३४ । निषद्या- ३६ । स्वाध्यायस्थानम् । ठाणा० ३१४ । निषिध्यन्तेरजोहरणवेष्टनकं सोत्रिकमौणिकं वा । बृ० द्वि०२५३ निराक्रियन्ते अस्यां कर्माणीति नैषेधिकी-निर्वाणभूमिः। अ । निषद्या । आव० ३२३ ।
उत्त० ३२१ । सकलकर्मनिराकरणलक्षणे भवा. मुक्तिनिसिजाओ-निषदनानि निषद्याः-उपवेशनप्रकारास्तत्रा- गतिः, प्रतिमा । उत्त० ३२१ । निषीधिका-स्वाध्याय.
सनालग्नप्लुतः पादाभ्यामवस्थितः । ठाणा० ३०२ । भूमिः । आचा० ३६१ । निसिटु-निसृष्टः-अनुज्ञातः आक्रान्तिकस्तेनो वा । बृ० द्वि०निसीहिया-निषेधः-स्वाध्यायव्यतिरेकेण सकलव्यापार
१६७ अ । निसटः अनुज्ञातः । व्यः प्र०२३४ अ। प्रतिषेधः तेन निवृत्ता नषेधिकी । व्य. प्र. १२७ । निसिटाई-जीवेन निःसष्टानि स्वप्रदेशेभ्यस्त्याजितानि ।। निषेधेन-स्वाध्यायव्यतिरिक्तशेषव्यापारप्रतिषेधेन निवृत्ता
(६०७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org