________________
निव्वोदय ]
आचार्यश्रोआनन्दसागरसूरिसङ्कलितः
[ निसण्ण
निम्वोदय-नीवोदकम् । आव० ४२६ ।
निष्पन्नः-परिनिष्ठितः । पाव० ४०८ । आचा० २६२ । निश्चयः-संकेतस्मरणादि पूर्वको हि निश्चयः । विशे० आव० ६५७ । ६१ निश्चयः-बहबहविधादिग्राहको हि विशेषावगमः । निसंत-निशान्तः श्रतोऽवगतः। आचा० ३६६ । निशान्तः विशे० १६५ । भग० ७३९ ।
नि:संचारवेला । बृ० द० २१२ अ । निशान्तः-गृहम् । निश्चयकथा-सा चापवादकथा, पर्यायास्तिकनयकथा वा।
बृ० द्वि० १५ आ। निशान्त:-परिचितः । आचा० सम० २४ ।
२६६ । निशान्त:-रात्र्यवसानं. दिवसः । दश० २४६ । निश्चलमना:-श्रमण: तपस्युयुक्तः समना वाऽऽसीत् निश्चल- ग्रहम । ज्ञाता. १४६ । निशमितः, श्रुतः । भग० ४६७ । मना इत्यर्थः । आचा० ३०७ ।
निसंस-नृशंसं शूकावजितम् । प्रश्न० ११०। नृन्-नरान् निश्चितं-निकाचितं प्रमाणम् । ठाणा० ४३५ ।
शंसति-हिनस्तोति नृशंसः, निःशंसो-विगतश्लाघः । ज्ञाता० निश्चितिः-गाथा, प्रतिष्ठा च । आव० ८०४ ।
८० । निश्यजिव्ह-महाकुष्ठविशेषः । आचा० २३५ । निसंतपडिसंते-निशान्तप्रतिनिशान्त-अत्यन्तभ्रमणादुपरतः निषण्ण:
। आचा० २६२, २६४ । । ६० द्वि० १५ आ । निषदन
। ठाणा० ३ । निसंसतिए-नि:संशयिक:-शौर्यातिशयादेव तत्साधयिष्यानिषद्या-प्रणिपत्य पृच्छा । विशे० ८६० ।
म्येवेत्येवं प्रवृत्तिकः । ज्ञाता. ८० । निषद्यागतः-आसनस्थः । आव. ५४१ ।
निसग्ग-निसर्ग:-स्वभावः । नि.चूत.६अ। निसर्गः निषधः-द्वारवत्यां बलदेवपुत्रः । विशे० ६१० । वर्ष- उत्सर्गः। व्य० द्वि० १० अ । निसर्गः स्वभावः । आव. धरपर्वतविशेषः । प्रश्न० ९६ । ठाणा० ३२६ । निषधः।। ५२८, ६०४, ५३८ । प्रज्ञा० ५८ । प्रश्न. ७३ ।
निसग्गरुइ-स्वभावत एव तत्त्वश्रद्धानम् । भग० ६२६ । निषीधिका-आसनम् । उत्त० ७२ ।
निसग्गरुई-निसर्गः स्वभावः तेन रुचिः जिनप्रणीत तत्त्वानिषेक:-चितस्याबाधाकालं मुक्त्वा ज्ञानावरणीयादितया भिलाषरूपा यस्य स निसर्गरुचिः । प्रज्ञा० ५६ । निषेकः । ठाणा० १०१ । कम्मंपुद्गलानां प्रतिसमयानु- निसर्ग:-स्वभावस्तेन रुचि:-तत्त्वाभिलाषरूपाऽस्येति, निभवनरचनेति । ठाणा० ३७६ ।।
सर्गतो वा रुचिरिति निसर्ग रुचिः, यो हि जातिस्मरणनिष्काङक्षः-वस्त्राभिलाषरहितः । उत्त० ५८८ । प्रतिभादिरूपया स्वमत्याऽवगतान् सद्भूतान् जीवादीन निष्काल्यते-प्रमुच्यते । प्रश्न. ६० ।
पदार्थान् भद्दधाति स निसर्गरुचिः । ठाणा० ५०३ । निष्कूट:
। भग० २६ । निसज्जा-निषद्या-पुताभ्यां भूम्यामुपवेशनम् । औप०४०। निष्कुटनं-उपयोगनिरीक्षणम् । ओष० १६७ । निसज्ज-रजोहरणनिषद्या । ओघ० १३२ । निष्ठा-पारम् । आव० २६६ । .
निसह-निसृष्टः निसृष्टाङ्गा मुक्ताङ्गा । सम० ११७ । निष्ठितार्थः-अणिमाद्यश्वर्याप्त्या तथाविधमनुष्यकृत्यापे- अत्यन्तम् । आव. २०६ । निसृष्ट-निश्चेष्टम् । दश० क्षया सिद्धार्थः । जीवा० ४७ ।
१६ । निसृष्टं-अत्यर्थम् । प्रश्न० ५६ । निसृष्टं-प्रचुनिष्ठीवन-खेलः । भग० ८७ । निष्ठघुतम् । आव २५।। रम् । ओघ० ४८ । निष्ठुरं-कठोरम् । आव० ८३४ ।
निसढ-निषषः-द्रनाम । जं० प्र० ३०५ । निषढः निष्ठयूतं-निष्ठीवनम् । आव० २५ । नंदी. १६७ ।। बलदेवपुत्रः । आव० ९४ । पञ्चमवर्ग प्रथममध्ययनम् । निष्पक:-क्वथितः । जं० प्र० १०५ ।
निरय० ३६ । निष्पङ्का-निकलङ्कविकलत्वात-कमविशेषरहितत्वात् वा। निसदा-निष्पना । मर० ।। सम० १४० ।
! निसण्ण-निषण्णः । आव. ७७४ । निषण्ण:-उपविष्टो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org