________________
निव्विति गिच्छं ]
निव्वितिच्छिं - निर्विचिकित्सं विचिकित्सा फलं प्रति सन्देहो, यथा-यत: क्लेशस्य फलं स्यादुत नेति तदभावो निविजुगुप्स - जुगुप्सा वा यथा - किममी यतयो मलदिग्ध देहा: ? प्रासुकजलस्थाने हि क इव दोषः स्यादित्यादिका निंदा तदभावो | उत्त० ५६७ । निर्विजुगुप्स:- साधुजुगुप्सारहितः । दश० १०२ । निर्विचिकित्सः साध्वेव जिनदर्शनं किन्तु प्रवृत्तस्यापि सतो ममास्मात् फलं भविष्यति न भवतीति विकल्परहितः सञ्जातनिश्चयः । दश० १०२ । फलं प्रति निःशङ्कः । ज्ञात० १०६ । निर्गता विचिकित्सा - मतिविभ्रमो यस्य सः निर्विचिकित्सः । दश० १०२ । विचिकित्सा - मतिविभ्रमः - फलं प्रति संशय इति यावत् निर्गता विचिकित्सा यस्मादसौ निर्विचिकित्सः । प्रज्ञा० ५६ ।
निव्वित्ती - निर्वृत्तिः सकलावरणक्षयादुत्पत्तिः प्रत्ययः । निब्बुड्डुओ-निब्रुडितः । आव० ६४१ |
अल्पपरिचित सैद्धान्तिक शब्दकोषः, मा० ३
उत्त० ४१ ।
निव्वि दुर्गुछो - निर्विद्वज्जुगुप्सः साधुजुगुप्सारहितः । प्रज्ञा०
६१ ।
निव्वियत - निविकृतिकः - निर्गतो घृतादिविकृतिभ्यो यः स । ठाणा० २६८ । निव्विसओ-निर्विषय: । आव ० २२१ । निव्विसति - निविशति उपभुङ्क्ते । व्य० द्वि० २९४ मा । निव्विसमाण - निर्विशमानका विवक्षितचारित्रसेवकाः । प्रज्ञा० ६४ । निर्विशमानकं, परिहारविशुद्धि चारित्रभेदविशेषः । प्रज्ञा ०६४ । निर्विशमानकं परिहारविशुद्धिकल्पं वहमानाः । बृ० तृ० २५१ अ । परिहारविशुद्धिकल्पं वहमाना निर्विशमानका यैरसो व्यूढस्ते | ठाणा० ३७४ । निव्विसमाणग-निर्विशमानकः- परिहारकल्पस्थितः । व्य०
प्र० १३८ आ ।
निव्विसय - निर्विषयः । भाव० १६२ । निर्विषय:- देश - निष्कासितः । प्रश्न० ६० । निर्विषय:- शब्दादिविषयरहितः यद्वा विषयो - देशस्तद्विरहितः । उत्त० ४११ । निविशक :- उपभोक्ता । पिण्ड० ४७ । निव्विसया - निर्विषयता- देशाद्वहिः । आव० ४०१ । निव्वुइ - निर्वृतिः मनःस्वास्थ्यम् । प्रश्न० ४२ । निबुझकर - निर्वृतिकर: स्वास्थ्यनिबन्धनाकरणशीलः प्रशस्त
Jain Education International
भावकरविशेषः । आव० ४६६ ।
आव ०
निव्वुइकरा - अष्टादशजिनस्य शिबिकानाम | सम० १५१ । निव्वुई - निर्वृत्तिः - स्वास्थ्यम्, अहिंसाया द्वितीयं नाम । प्रश्न ६६ । निर्वृत्तिः - स्वास्थ्यम् । प्रश्न० ६४ । निर्वृत्तिःप्रतिविशिष्टः संस्थानविशेषः । प्रज्ञा० २६३ । निर्वृत्ति:तितिक्षोदाहरणे मथुराधिपतिजितशत्रु कन्या । ७०२ । निर्वृतिः - जितशत्रुराजकन्या । उत्त० १४८ निव्वुड - जीवविप्पजढं । दश० ० ५१ । निर्वृतं - अत्रिदण्डोवृतम् । दश० ११७ । निर्वृतः - कषायोपशमाच्छीती भूतः । सूत्र० २०७ । निर्वृतं निष्ठागतम् । निरावरणम् । भग० २१७ ।
[ निव्वेयणी
निवडा - तीर्थकरोपदेशवा सितान्तःकरणा विषयकषायाग्न्युपशमानिर्वृताः- शीतीभूताः । माचा० १९२ ।
frogड्डी - निवृद्धि: - दिनस्य हानिः । भग० १४७ । निवृद्धि - यथोक्तस्वरूपवृद्ध्यभावः । सूर्य० २४३ । निर्वृद्धिःवृद्धेरभावः, हानिप्रतिभासः । जीवा० ३४५ । निवृद्धि:शरीरस्य हानिर्वातपित्तादिभिः, निशब्दस्या भावार्थत्वात् । ठाणा० ६६ ।
निव्वुता - सरिथदिया सुही निव्वुता । नि० ० प्र० २१२
आ ।
निव्वुती - निवृत्तिः - चित्तस्वास्थ्यम् । प्रभ० १३३ । निव्वुयहियए- निर्वृत्तं स्वस्थीभूतं हृदयं - अन्तःकरणमस्येति निर्वृत्तहृदयः । उत्त० ५८१ । निव्वेअ - निर्वेद:- उद्वेगः । अनु० १३८ | निव्वेए- निर्वेदः - संसार विरक्तता | भग० ७२७ । निर्वेदः - धर्मकथायाश्चतुर्थो भेदः । दश० ११० । निव्वेगणी - निर्विद्यते संसारादेनिर्विण्णः क्रियते अनयेतिनिवेदनी । ठाणा० २१० ।
निव्वेय - निर्वेदः - संसारोद्विग्नता । उत्त० ४४१ । निर्वेद:निःकुमानुषत्वमित्यादेविरक्तता । बृ० प्र० ३५ अ । नरकस्तिर्यग्योनिः कुमानुषत्वं च एतत्प्ररूपणं निर्वेदहेतुत्वानिर्वेदः । दश० ११३ ।
निव्वेयणी - निवेद्यते संसारनिर्विण्णो विधीयते श्रोता यया सा निवेदनी । औप ४६ ।
( ६०५ )
For Private & Personal Use Only
•
www.jainelibrary.org