________________
निव्वत्तणया]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[निविण्णचारी
निव्वत्तणया-शरीरनिवृत्तिः । सम० १४६ ।
५४३ । निर्वाणं-निवृतिः सामान्येन सुखम् । मोक्षः । निव्वत्तणा-निर्वर्तना इन्द्रियाणाम् । आव० ३४१ । आ० ५८४ । निर्वान्ति - कर्मानलविध्यापनाच्छोतो निर्वर्तना-प्रथमतो घटना । वृ० द्वि० २३४ अ । निर्वर्तना. भवन्त्यस्मिन् जन्तव इति निर्वाणम् । उत्त० ५११ । बाह्याभ्यन्तररूपा या निर्वृत्ति:-आकारमात्रस्य निष्पा- शान्ति । महाप० । दनम् । प्रज्ञा० ३०६ ।
निम्याणमग्ग-निर्वाणमार्ग:-असाधारणरत्नत्रयरूपः। ६० निव्वत्तणाधिगरणिया-निवर्तनं - असिशक्तिकुन्ततोमरा- प्र० १५१ । सकलकर्मविरहजसुखोपायः । भग० ४७१ । दीनां मूलतो निष्पादनं तदेवाधिकरणिकी निर्वर्तनाधिक- निव्याय-निर्वातः निषिातः । ज्ञाता० ४१ । रणिकी, पञ्चविधस्य वा शरीरस्य निष्पादनं निर्वर्तनाधि-निव्वावए-निर्वापयेत् अभावमापादयेत् । दश०.२२८ । करणिकी। प्रज्ञा० ४३६ ।
निव्वावण-निर्वापणं-विध्यापनम् । दश० १५४ । निव्वत्ति-निर्वृत्तिः बन्धनम् । भग० ५३३ । निव्वाविय-निर्वापितं शीतलीकृतम् । साता० २६ । निव्वत्तिज्जमाणे-निवृत्यमानं नितरां वत्तुं लीक्रियमाणं | निव्वावेति
भग० ३२६ । प्रत्यञ्चाकर्षणेन । भग० ६३ ।
निव्वाहणाय-निर्वाहणाय-वस्त्राम्यङ्गतैलादिना यापनार्थम् । निव्वत्तिए-निवृत्तितं वृत्तीकृत-मण्डलाकारं कृतम् । भग० उत्त० ५२४ ।
निवाहि-निर्वाहि-पृथक् फलिहकम् । बृ० द्वि० ६० अ । निस्वत्तिय-निर्वतितं-रौद्रध्यानादिना कृतम् । आव० निविद-निविन्दस्व जुगुप्सव । आचा० १४३ । २५८ ।
निविदए-निविन्ते सम्यग् विचारयति । दश०.१५६ । निव्वयंते-उत्पततः । आव० २०३ ।
निव्विदेज्ज-निविद्येत-जुगुप्सयेत्, परिहरेत् । सूत्र०७४ । निव्वलिया-निर्वलिता: सुद्धाः । विशे० ५४१ । निम्विगइ-निविकृतिकः निर्गतविकृतिपरिभोगः । दश० निव्वाघाइम-निावातिमं व्याघातिमानिर्गतं स्वाभाविक | २८१ । मिति । जीवा० ३८४ ।
निविगप्पो-निविकल्पः निःसंदिग्धः । दश० १२६ । निब्वाधाए-निळघात:-कारणाभावः । जं० प्र० १५० । निविगार-निर्विकारं विभूषाभ्रूक्षेपादिविकाररहितम् । निवाघाओ-निर्याघात:-क्षणिकः । ओष. २०० । । अनु० १४० । निव्वाघात-निर्याघातं-न कश्चिद् घङ्घशालायां धमकथा- | निम्विगितिए
। भग० ६२१ । दिर्वा कालव्याघात: वैदेशिकादिव्याघातो वा । ओषनिग्विज्जे-सम्यकशास्त्रावगमरूपायाः निविद्यः । उत्त. २०१।
___३४४ । निवाघायं-व्याघातस्याभावो निर्व्याघातम् । जीवा० ३६ । निविट-निविष्टं -लब्धम् । जं० प्र० २१० । अप्रतिहतम् । ज्ञाता० १५३ ।
| निम्विटकाइय-निविष्टकायिकं परिहारविशुद्धिचारित्रभेदनिव्वाण-मोक्षस्तद्धेतुत्वात् निर्वाणम्। अहिंसायाःप्रथमं नाम। विशेषः । प्रज्ञा०६४ । निविष्टकायिकाः, आसेवितविवप्रश्न० ६६ । सकलकर्मविरहजं सुखम् । ज्ञाता० ५१ ।। क्षितचारित्रकायाः । प्रज्ञा० ६४ । निविष्टकायिका नाम सर्वद्वन्द्वोपरतिस्वभावम् । सूत्र० ३८ । निर्वृतिः-सकल- यः परिहारविशुद्धिकं तपो व्यूढं, निविष्टः-आसेवितो कर्मक्षयजमात्यन्तिकं सुखम् । आव० ७६१ । निर्वाणं विवक्षितचारित्रलक्षणः कायो यस्ते निविष्टकायिकाः । निवृत्तिः अशेषकर्म रोगापगमेन जीवस्य स्वरूपेऽवस्थानं बृ० तृ. २५१ अ । मुक्तिपदमिति । आव० ६६ । कर्मकृतविकाररहितत्वम्। | निम्वितो-निर्वेष्टयनु । आव० ३३६ । ठाणा० १५७ । अशेष कर्मक्षयस्तदवाप्ती वा विशिष्टा- निविणचारो-चार:-अनुष्ठानं निविण्णस्य चारो निविण्णकाशप्रदेशः । आचा० १५१ । निर्वाणं-मोक्षः । आव. चारी । आचा० २१२ ।
(६०४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org