________________
निवाए ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[निव्वतण
निपातः मोऽस्यास्तीति निपाती । आचा० २०९ निवेश-स्थापनः
। नंदो० १६१ । निवाए-निपातः चन्द्रसूर्यः सह सम्पातः । सूर्य० १०० । निवेशनं-गुरोनिवेशनं स्थानं यस्यासौ तन्निवेशनः । निवाओ-निपातः स्पर्शनम् । बृ० तृ० १३ अ । आचा० २१६ । निवाडेइ-निपातयति लगयति । जोवा० २५५ । निवेशना-स्थापना । उत्त० ६३२ ।। निवात-निपात: अवकाशः । व्य० द्वि० २७४ आ ।। निवेस-निवेशः निवेशो नाम यत्र सार्थ आवासितः । निपातनमवकाश: । व्य. द्वि० २८५ आ।
बृ० प्र० १५१ आ । निवेश:-स्थापनां अभिनवग्रामा. निवाता-या तु शीतकाले पूर्वाले उपलेपनकरणेन रात्री दोनाम् । ठाणा० ४४६ । आयः । ओघ० १७६ ।
व्यपगता हा जायते सा । वृ० प्र० २६३ अ। निवेसण-निवेशनानि गृहाणि । उत्त० ३८७ । निवेशनं निवाय-तत्तदर्थद्योतनाय तेषु तेषु स्थानेषु निपतन्तीति गृहम् । व्य० द्वि० ३३७ अ । उपाश्रयप्रतिबद्धपाटनिपाता: । प्रश्न० ११७ ।
कम् । बृ० तु. १४६ आ। निवेशनं-महागृहपरिवारभूतनिवायगंभीरा-निर्वातगम्भीरा-निवातविशाला । भग० गृहसमुदायरूपम् । ६० प्र० १४६ अ । त्रिप्रभृतीनां
गृहाणामाभोगः । बृ० तृ. २३ आ । वाटकः । बृ० निवायणं-निपातनं गादो क्षेपणम् । प्रश्न० २२ । द्वि० १८१ आ । निवेशनम् । आव० ६३६ । निवेशनं निवाया-निर्वाता वायु प्रवेशरहिता । भग० ३१३ । एकनिष्क्रमणप्रवेशानि द्वयादिगृहाणि । पिण्ड० १०३ । निवासो-भत्ताराणुप्पयाणं । दश० चू० १४१ । निव्व
।ठाणा० ४६२ । निविज्जंतो-निविद्यते । आव० २८६ ।
निव्वए-अणुव्रतरहितः । ज्ञाता० २३८ । निविट्ठ-निविष्टं-परिभुक्तम् । प्रश्न० ७१ । निकाचितः । निव्वओ-अवेदनः । मर० । ज० प्र० २७८ ।
निव्वटइ-निर्वरीत । पउ० २७-१६ । मिविट्ठसंचिअ-निविष्टसंचितः निकाचिततया संचितः | निव्वट्टण-निवर्तनानि मार्गनिर्घटनस्थानानि । ज्ञात०८१॥ । जं० प्र० २७८ ।
निव्वदृयित्ताणं-निवर्त्य जीवप्रदेशेभ्यः शरीरकं पृथक्कनिविदाई-स्थापितानि । भग० ५६९ ।
स्येत्यर्थः । ठाणा० १० । निविण्ण-निविण्णा: उद्विग्ना: संसारभयात । उत्त०३६७।। निव्व डिम-निवत्तितं-वढास्थि । दश० २१९ । निविनि-निवत्ति:-अन्यदर्शनाभिहिता । आचां० १७७। निळवण-निरणः नखक्षतादिरहितः । ओघ० २११ । निवदेवित्तए-निवृशे देवः । प्राचा० ३८९ ।। निणं-निरतिचारम् । प्रश्न १५६ । निर्वणं-व्रणरहितम्।। निवुड्डो-निवृद्धिः शरीरस्यैव हानिः । ठाणा० ३५६ । | आघ० ३० । व्रणकै रहितम् । ज्ञाता. ११ । निरणं निवुड्डत्ता-निवऱ्या हापयित्वा । सम० ८६ ।
विस्फोटकादिक्षतरहितम् । जीवा. २७३ । निर्वणःनिवुड्डमाणो-निर्वेष्टयनु हापयन् । सूर्य० २६. ४३ । । अक्षतः, अखण्डः । प्रभ० ११० । निवृत्तिः-आकारः द्रव्येन्द्रियविशेषः । ठाणा० ३३४ । | निवण्ण-निविण्णः पापकर्मभ्यः पापकर्मसु वा कर्तव्येषु निवृत्तिबादरः-दर्शनसप्तके उपशान्ते प्राप्तव्यं गुणस्थानकम्। निवृत्तः । आचा० १६४ । आव० ८२ ।
निव्वण्णंतो-निर्वर्णयन् । आव० २१६ । निवेढेमाणो-निर्वेष्टयन - पूर्वपूर्वमण्डलगतान्तरपरिमाणात् निव्वत्त-निवृत्तः कृतः । ज्ञाता० ४१ । हापयन् ।
निव्वतए-निवृत्ते । आव. १२४ । निवेयपिंड-उवाइयं अणोवाइयं वाजं पुण्णभद्द माणि-निव्वतण-निर्वर्तनं-असिशक्तितोमरादीनां निष्पादनम् । · भद्द सव्वाण जक्खमहडिमादियाणनिवेदिज्जति सो निवे. | भग० १५२ । निर्वर्तनं-असिशक्तिस्तितोमरादीनां मूलयणापिंडो। नि० चू० दि० २३ । ।
तो निष्पादनम् । प्रज्ञा० ४३६ । (६०३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org