________________
निविष्टकायाः]
आचार्यश्रीआनन्यसामरसूरिसङ्कलितः
निवाई
निविष्टकायाः-आसेवितपरिहारविशुद्धचारित्रकायास्तु निवज्जइ-निषद्यते-शेते । ज्ञाता० २०५ । मुनयः । विशे० ५५४ ।
निवज्जणा-स्वमन्ति । ओघ० १०७ । निर्विष्टकायिकं-यस्तु निविष्टकायिकानामासेवितविवक्षित-निवज्जाविओ-निमज्जितः । आव. २२७ । चारित्रकायानां तत् । ठाणा० ३२४ । । निवज्जावेति
।निरय० ११ । निर्वृत्तिः-द्रव्येन्द्रियभेदः । प्रज्ञा० २४ । भग० ८७ । निवझत्ति-निर्वाप्यन्ते नितरामभ्युयतमरणं प्रपद्यन्ते । निष्पत्तिः । ठाणा० २८५ । प्रतिविशिष्टः संस्थान | व्य० द्वि० ४२४ आ । विशेषः । जीवा० १६ । नंदी० ७५ ।
निवट्टगं-निवतितम् । आव० ७९२ । निर्वेदः-सम्यक्त्वस्य तृतीयं लक्षणम् । आव० ५६१ । | निवडइ-निपतति । ज्ञाता० १६६ । निपतति-शिथिलनिर्वेधना
। आव० ३३१ ।। वृन्तबन्धनत्वात् भ्रश्यति । उत्त० ३३३ । । निर्याघात-यत्सूत्रार्थ निष्ठितः उत्सर्गतो द्वादश समाः कृत- निवण्ण-शयितः । बृ० तृ० १९८ आ। निविण्णः-सनि.
परिकर्मा सन् काल एव करोति । ठाणा. १५ । पाद- विष्टो दण्डायतादिना । आव० ५९४ । पोपगमनस्य द्वितीयो भेदः। सिंहाधुपद्रवव्याघाताभावः । निवण्णा-सुप्ता । नि० चू० प्र० २०४ आ। दश० २६ ।
निवणुस्सिओ-निवण्णोत्सृतः । आव० ७७२ । नियूहना-अपाकरणम् । व्य० प्र० १८५ प्र । निवतिते-उपरि पतितं सत् पीडयति तन्निपतितं-स्वग्विषम् निर्हरणं-निस्सारणम् । ठाणा० १४ ।
दृष्टिविषं च । ठाणा० ३७५ ।। निरिलाला-कृमिसूत्रम् । ठाणा० २१६ ।। निवन्ना-निपज्नः स्वग्वत्तितः। बृ० दि० १३ आ। निषण्णः। निलओ-निलयः । भाव. ६८० ।।
आव०६७५ । शयानः। व्य०द्वि० ३११ आ। निष्पन्न:निलयः-आधायाः परावत्तितद्वारे श्रेष्ठी, वसन्तपुरे श्रेष्ठो । उपसम्पन्न आश्रितः । भग० १६४ । निवण्णः । भाव. पिण्ड १०० । उपाश्रयः । प्रभ० १२८ ।
७७२ । निलिच्छमाणा-निरीक्षमाणाः । व्य० प्र० १३० अ। निवन्ननिवन्नगो-निवण्णनिवण्णः । आव० ७७२ । निलीयंति-निलीयन्ते-विनश्यन्ति । भग० २४६ । निवन्ना-निर्वर्णा । ठाणा० २६६ । निलुक्क-(देशी०) विरतः । आव० १८६ । आचा० ४२४ । | | निवयउप्पयं-निपातोत्पातं-दिव्यनाट्यविधिः । जं० प्र० निलुक्कि उं-निलातुम् । आव० ३१६ ।
४१२, ४१८ । निल्लंछणं-निर्लाञ्छनं वद्धितकरणम् । प्रभ० ३८ । । निवया-निवाताः । आचा० ३२६ । निल्लंछणकम्म-निर्लाञ्छनकर्म-पञ्चदशकर्मादाने द्वादशम । | निवर्तनं-गन्तव्यं भिक्षाया इत्यर्थः । ओघ० १७४ ।
आव०८२६ । निर्बाञ्छनकर्म-वधितकरणम् । उपा०६ निवर्तन्ते-न गृहन्ति । ओघ० २०१ । निल्लालिय-निर्लालिता निष्काशिता । उपा० २२ । निवत्तितं-सर्वथा परिसमाप्य । ठाणा० ३८४ । विवृतमुखान्नि:सारितम् । ज्ञाता० १३७ ।
निवर्त्य-असारान् पृथक्कृत्येति । ठाणा० ३८४ । निल्लालियग्ग-निर्लालिताना प्रसारिताग्रा । ज्ञाता. १६ । निवसणं-निवसनं परिधानम् । प्रज्ञा० ९६ । ज्ञाता. निल्लेव-निलेपः अत्यन्तसंश्लेषात्तन्मयतां गतः। भग०२७७, २०० ।
अत्यन्तसंश्लेषात् तन्मयतागतवालाग्रलेपापहारानिलेपः । निवसनं-विशिष्टरचनारचितपरिधानलक्षणम् । अनु० अनु० १८.। निलेपः-भूमिभित्यादिसंश्लिष्टसिकताले- १४३ । पाभावात् । भग० ६७६ । निर्लेपः-निष्ठामुपगतः । जीवा० | निवसमानः-वसन् । आव० ६४४ । १४१ ।
निवह-सङ्गातः । आव० ६२ । निल्लेवण-निर्लेपन:-रजकः । व्य० प्र० १०४४।। | निवाई-निपतितु शीलमस्येति विगृह्य णिनिः निपतनं वा
(६०२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org