________________
निसीहियाए ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[निस्साणपदं
नषेधिकी । व्य० प्र० १२७ आ। जत्थ सज्झायं करेति, | भग० २८० । सेज्जाए वा निसीहिएति । दश० चू० ८५ । नैषेधिको- निसेद्धा-रयहरणस्योपरितनाः ओघ० १११ । जंमि निवसतिप्रवेशे निषिद्धोऽहं गमनक्रियाया इति भणनम् । सण्णो अच्छइ । दश० चू० ५१ । । बृ० प्र० २२२ अ। नैषेधिकी। आव० ६७२ । निषी- निसेह-निषेधः । आव २६६ । दन्त्यस्यामिति निषद्या स्थानम् । आव० ६५७ । बावी. | निःसोत्र
। आचा० ३१३ । सपरीषहे दशमपरीषहः । आव० ६५७ । नैषेधिकी-निस्तूंश:-नृशंसः । उत्त० ६५६ ।। प्राणातिपातादिनिवृता । आव० ५४७ । नैषेधिकी- | निस्तार:
। नंदी० १६३ । निषीदनस्थानं, द्वारकुड्यसमीपे नितम्बः । जीवा० ३६०। निस्संकिय-निःशंकितः देशसर्वशङ्कारहितः । दश० १०१॥ स्वाध्यायभूमिः । ज्ञाता० २०६ । निषेधे भवा नैषेधिकी- निर्गतं शङ्कित यस्मादसो निःशङ्कितः देशसर्वशङ्काउपाश्रयाद्वहिः कर्तव्यव्यापारेष्ववसितेषु पूनस्तत्रैव प्रवि. रहितः । प्रज्ञा० ५६ । शतः साधोः शेषसाधूनामुत्त्रासादिदोषपरिजिहोर्षया | निस्संगो-निःसङ्गः-विषयजस्नेहसङ्गरहितः । आव० ५९२। बहियापारनिषेधेनोपाश्रयप्रवेशसूचनादिति । अनु०१०३। निस्संचरो-निस्सञ्चार:-मनुष्यसञ्चारवजितः । आव० स्वाध्यायभूमिः शून्यागारादिरूपा । भग ३६० । मामा- । ६४१ । दिषु प्रतिपन्नमासकल्पादेः स्वाध्यायादिनिमित्तं शय्यातो! निस्संतिया-तं अहियणयं दवं अण्णत्थ निस्संदिऊण विविक्ततरोपाश्रये गत्वा निषीदनम् । भग० ३६१ ।। तेण ताय णेऊ देइ । दश० चू० ८० । निषधेन निर्वृत्ता नैषेधिकी दशंधा सामाचार्या पञ्चमी । निस्संधिणा-निस्संधिः । मर० ।। भाव. २५६ । निषीधिका । ओघ० १७४ ।नषेधिकी निस्संधी-निःसन्धिः निर्विवरः । प्रश्न. १६ । स्वाध्यायभूमिः । दश० १८२ । नैषेधिको निषेधनं निषेधः | निस्संस-नृशंसं शूकावजितम् । प्रभ० २७ । निःशंसं वा पापकर्मणां गमनादिक्रियायाश्च स प्रयोजनमस्या:नषेधिकी- श्लाघारहितम् ।। स्मशानादिका स्वाध्यायादिभूमिः निषद्या वा । उत्त | निस्स-दरिहो । नि० चू० प्र० १४१ अ । ८३ । दशधासामाचार्या पञ्चमी । भग० ६२० । निस्सकयं-निभाकृतं गच्छप्रतिबद्धम् । बृ० प्र० २७६ निसोहियाए-नषेधिकी-निषोदनस्थानम् । राज० ६४ ।
था। निशोथिका-द्वितोयमध्ययनम् । आचा० ४०७ ।
निस्सग्गरई-निसर्गः स्वभावस्तेन रुचिः तत्वाभिलापर निसोहियापरीसहे-सोपवेतरा च स्वाध्यायभूमिः, द्वावि. पाऽस्येति निसर्गरुचिः । उत्त० ५६३ । शतिपरीषहे दशमः । सम० ४० ।
निस्सन्नगनिसन्नओ-निषण्णनिषण्णः । आव० ७७२ । निसीहियारए-निषोधिकारताः स्वाध्यायध्यायिनः । प्राचा० निस्सयरा-स्वं-कर्मानादिसम्बन्धात्तदपनयनसमर्थानि निःस्व. ३६६ ।
कराणि । आचा० ४३० । निसुंभंति-भूमौ पातयन्ति । आव० ६५० । कुकाटिकायां निस्सल्लो-निःशल्यः शल्यरहितः । आव० ७६३ । गृहीत्वा भूमो पातयन्ति । सूत्र० १२५ ।
निस्सहः-स्थर्यः । नंदी० १६१ । निसुंभ-निशुम्भः-पुरुषसिंहवासुदेवशत्रुः । आव० १५६ । निस्सा-निश्रा रागः । व्य० प्र० ७ अ । पक्षपातः । निसुंभा-वैरोचनेन्द्रस्य द्वितीयाऽअमहिषी । भग०५०३ । व्य० प्र० २५३ । निश्रा पालम्बनम् । आव० ५३६ । ज्ञाता० २५१ ।
निश्रा-आलम्बनं , उपग्रहहेतुः । ठाणा. ३३६ । निसेए-निषेक:-स्वस्यावाधाकालस्योपरिज्ञानावरणीयादि-निस्साए-निभाय-निभां कृत्वा । भग० ३०६, ६६३ ।
कर्मपुद्गलानां वेदनार्थमुपचयः । प्रशा० २९२ । निस्साणपदं-निभायते-मंदभताकैरासेव्यत इति निधाण निसेक-निषेक:-कर्मपुद्गलानां प्रतिसमयमनुभवनार्य रचना। तच्च पदं च निभाणपदं-अपवादपदम् । २० प्र०. १२८५।
(६८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org