________________
निस्साधारण ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३
[निहारिम
अ ।
निश्चितकल्याणम् । जोवा० २४२ । निस्साधारण-एकाचार्यप्रतिबद्धं क्षेत्रम् । बृ० द्वि० निस्सेस-निःशेष:-सर्वः । भग० १६६ । २८० अ।
निह-स पुनः कषायः कर्मभिः परोषहोपसर्ग निहन्यत निस्सारा-निःसारा-प्रधानगर्भरहिता । ओघ० २१८ । | इति निहः । आचा० १२५ । न्यगधस्तात् । सूत्र० निस्सावयण-निश्रया वचनं निश्रावचनम्, कमपि सुशिष्य- १२८ । निहन्यन्ते प्राणिनः कर्मवशगां यस्मिनु तनिहंमालम्ध्य यदन्यप्रबोधार्थ वचनं तन्निभावचनं, लद्यत्र विधेय- आघातस्थानम् । सूत्र० १३८ । तयोरुयते तदाहरणं निश्रावचनम् । ठाणा० २५५ । एकं | निहए-निहत:-कृतसमृद्धयपहारः । ओप० १२ । कञ्चननिश्राभूतं कृत्वा या विचित्रोक्तिरसौ निश्रावच- निहटु-निहत्य-स्थापयित्वा । ज्ञाता० २१० । नम् । दश० ४६ ।
निहणंति-निघ्नन्ति । आव० १२३ । निस्सास-निश्वास:-निर्गमः । भग० ४७० । नि:श्वास:- निहणिसु-निहतवन्त:-क्षिप्तवन्तः । आचा० ३१२ । मुखादिना वायुनिर्गमः । भग० ४७० । निःश्वास:-सङ्ख्ये- | हत्त-निधत्तं-उद्वर्तनापवर्तनकरणवर्जशेषकरणायोग्यत्वेन याऽऽवलिका । जीवा० ३४४ ।।
व्यवस्थापितम् । भग० ६० । निधत्तं-निषिक्तम् । निस्सासवायवोभं-
आचा० ४२३ । ठाणा० ३७६। प्रज्ञा० २१७ । भग० २८० । निधत्तंनिस्सासविसो-नि:श्वासविष:-उर:परिसर्पविशेषः । जीवा. अपीह निषेक उच्यते । सम० १४७ ।
निहय-निक्षिप्तम् । आव०७४३। निहतं निधत्तं निश्चितं निस्सिघियं-नि:सिङ्गनं नि:सिङ्गितम् । विशे० २७४ । प्रमाणम् । ठाणा० ४३५ । निकाचितं भूय उत्थानाभावेन निस्सिचमाणे-नि:सिञ्चिन्-दत्तोद्वरितं प्रक्षिपन् । आचा. मन्दीकृतम् । जं० प्र० ३८६ । निहतं-क्षणमात्रमुत्थाना•
भावः । जीवा० २४५। निहता मारणात् । ठाणा०४६३ । निस्सिचिया-निषिच्य तद्भाजनाद्रहितं द्रव्यमन्यत्र भाजने
याणि-निर्गतानि आकारमात्रगानि । उप० मा० तेन दद्यात, उद्वर्तन भयेन आदरहितमुदकेन निषिच्य । दश० ३२६ । १७५ ।
निहरणकारिणः-स्कन्ददायिनः । बृ० प्र० १७१ अ । निस्सिए-निश्रितं - सारङ्गादिधर्मविशिष्टमवगृहाति । निहरिऊण-विज्ञाय । उप० मा० ४७३ । ठाण. ३६४ ।
निहस-निकष:-हेमरजतकल्पजीवादिपदार्थस्वरूपपरिज्ञाननिस्सित-निश्रितं-रागः आहारादिलिप्सा । ठाणा० ४४१।। हेतुत्वात् कषपट्टकः । अनु० १०५ । निकष:-वर्णतः निस्सिय-निसृतः-निर्गतः । अनु० १२६ ।
सदृशः । रेखा । भग० १२ । प्रश्न०७०। निकष:-कष. निस्सील-निःशील:-सामान्येन शुभस्वभाववजितपौरुष्यादि। पट्टके रेखालक्षणः । भग० १२ । निघर्ष:-कषपट्टके ठाणा० १३२ । अपगतशुभस्वभावः । ज्ञाता० २३८ । रेखा । प्रश्न० ६५ । निस्सीला-निस्शीला: महाव्रताणुव्रतविकलाः । भग निहाण-निधानं-परिग्रहस्य पञ्चमं नाम । प्रश्न० १२ । . ३०६ । समाधानरहिताः। भग० ५८२ । निःशीला-निर्गत. निधानं-भूमिगतसहस्रादिसङ्ख्यद्रव्यस्य सञ्चयः । भग. • शुभस्वभावाः. दुःशीला इत्यर्थः । ठाणा० १२६ । २०० । निस्सेअस-मोक्षः । नंदी० १६५ ।
निहाय-निधाय-त्यक्त्वा । आच० ३११ । क्षिप्वा-त्यक्त्वा निस्सेणि-निश्रेणिः । आचा० ३४४ । निःश्रेणि:-अवतरणी। आच० २७४ । निधाय-परित्यज्य । सूत्र० ४००। प्रश्न० ८ ।
| निहार-निर्गतः-प्रमाणम् । ठाणा० ४३५ । निस्सेयस-निःश्रेयसः-मोक्षः । भग० ११५ । उत्त निहारिम-दूरदेशगामिनी । जं० प्र० ३० । अन्यत्र नयनं २६१ । निःश्रेयसः-मोक्षः । भग० १६६ । निःश्रेयसः । तेन निर्दारिमः । बृ० तृ० ३० आ । (अल्प०७७)
(६०९)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org