Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
froagar ]
अल्पपरिचित सैद्धान्तिक शब्दकोषः, मा० ३
[ निर्विष्टं
हतो निरोगः । बृ० तृ० २५४ अ । निरुवहया - निरुपहतः निरुपहतेन्दियता । श्राव० ३४१ । निरुवगारी - freeeतु शीलमस्येति निरुपकारी । आव ०
खंजनादिदोषरहितम् । बृ० द्वि० २२६ आ । निरुप- निर्बन्धं - हठ:- | नंदी० १५३ | आचा० २४८ । निर्भजना- निश्चिता भजना निर्भजना निश्चितो भागः । आचा० ८६ ।
निर्मलं - नाटकविशेष: । पिण्ड० १३८ ।
निर्माण - निमिण जातिर्लिंगाकृतिव्यवस्थानियामकम् । त ८१२ ।
निर्मला : - कठिनमलाभावात् घोतवस्त्रवत् । ठाणा० २३२ नियंन्- निर्गच्छन् ।
निर्याणं - अवसानम् । उत्त० ४५३ ।
निर्यास- कर्पूरादिः गन्धद्रव्यविशेषः । जीवा० १३६ । नियुक्ति:। सम० १११, १०६ नियुक्त्यनुगम: - अनुगमे द्वितीयो भेद: । स्थान० ६ । निर्यानं - बहिर्निर्ग्रमो । नि० चू० प्र० २७३ अ । निर्लेपं - आयामसौवीरादि । आव० ५७२ । पृथुकादिगुण्डतः । ठाणा० ३८६ । निर्लोठनीय - निरुत्तरीकरणम् । नंदी० १५२ । निर्वर्त्तनाधिकरणक्रिया - अधिकरणक्रियायाः प्रथमो भेदः, खड्गादीनां तम्मुष्टयादीनां च निर्वर्तनलक्षणा । प्रभ०
१०० ।
निरुव्विग्ग - निरुद्विग्नः सदैव अनुकूलविषय प्राप्तेः । ज्ञाता०
६७ ।
निरुह - निरुहः- अनुवासः । विपा० ४१ । निरुहा - अनुवासना | ज्ञाता० १८३ । निरेई - निरेजी - निष्प्रकम्पः । आव० ७७५ । निरेयकाओ - निरेजकायः - निष्प्रकम्पदेहः । श्राव० ७८० । निरेयणा - निरेजनाः कम्पक्रियानिमित्तविरहात् । प्रज्ञा
६१० ।
निरोदरं - निरुदरं विकृतोदररहितम् । जीवा० २७५ । निरुदरं विकृतोदररहितं, अल्पत्वेनाभावविवक्षणात् । जं० प्र० ११४ ।
निरोयए - रोगवजित: । ज्ञाता० ५ । निरोवट्टो - निरपवर्तन:- अपवर्तनारहितः । विशे० ८५१ । निरोह-निरोधः - अभाव: । उत्त० २८४ । नियन्त्रणा | उत्त० ५८६ । निरोधः । ओष० १३८ । आव० ३७८ । निरोधः - गृहणम् । उत्त० १३५ । निरोधः-स्थापनम् । आव० ६३३ । निरोधनं निरोधः प्रलयकरणम् । आव० ५८३ ।
३७ ।
निर्वात्तित-कृतं अभ्यस्तम् । आव० ५९३ । निर्वर्तितवन्तः - अनुभूतवन्तः । ठाणा ० ४४६ । निर्वत्र्यते - आह्रियते । जीवा० १४ । निर्वलति - निवर्त्तते । नंदी० १५८ । निविकृति:निविंग (कृ) तिकादि - पृथ्व्यादिसङ्घटनादी तपः । आव०
| आव० ८५३ ।
७६४ ।
निर्विशमानकं - आसेवकः, परिहारविशुद्धचारित्रे प्रथमः । ठाणा० ३२४ ।
निविशमानका - परिहारविशुद्धिचारित्रस्यासेवकाः साधवः विशे० ५५४ ।
निर्घाटितः पङ्क्ते बहिष्कृतः । बृ० प्र० १६९ म । निर्जरितवन्तः - प्रदेशपरिशाटनतः । ठाणा० १७६ । निर्भरं श्रोतादिविवरम् । १३८ । निर्देश:- प्राज्ञा । नंदी० १६० । लिङ्गार्थं मात्र प्रतिपाद- निविशमाना- ये परिहारविशुद्धितपोऽनुचरन्ति परिहारिका नम् । अनु० १३४ । निर्देशदोष:-यत्र निर्दिष्टपदानामेकवाक्यता न क्रियते । निविषयम्
इत्यर्थः । ठाणा० १६८ ।
। ठाणा० ४०२ ।
निविष्टं - अलब्धं - अनुपात्तं स्यादित्यर्थः । दत्तार्थत्वातु ।
ठाणा० ३१४ ।
निर्-आधिक्ये । अनु० २६५ । निर्गम: - निहार:- प्रमाणम् । ठाणा० ४३५ । निर्गमभूमि :- स्थण्डिलभूमिः । आव० ५२४ । निर्घण्टः - नामकोशः । निरय० २३ ।
अनु० २६२ । निर्दोषं - सर्वदोषविप्रमुक्तम् । अनु० २६२ ।
( अस्प० ७६ )
Jain Education International
( ६०१ )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334