Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
निरणुक्कोस ]
दट्ठूण न कंपए कढिणभावो । एसो उ निरणुकंपो अणुच्छा भावजोएणं । यस्तु परं कृपास्पदं कुतश्चित् भयात् कम्पमानमपि दृष्ट्वा कठिनभावः सन्नकम्पते एष निरनुकम्पः । बृ० प्र० २१६ अ । निरणुक्कोस - निरनुक्रोश: निर्दयः । ज्ञाता० ८० । निरणुतावो - निरनुतापः - निर्गतानुतापः पश्चातापरहितः ।
आव० ५६० । ज्ञाता० ८० 1
नरकावासा । प्रज्ञा० ७१ ।
निरती - देवानन्दाऽपरनाम । जं० प्र० ४९२ । सूर्य निरयावलियाओ - यत्रावलिकाप्रविष्टा इतरे च नरका
वासाः प्रसङ्गतस्तगामिनश्च नरास्तिर्यञ्चो वा वर्ण्यन्ते ता निरयावलिका । नंदी १०७ । निरय० ३ । निरयावली - नरकावासपङ्क्तिः । अनु० १७१ । निरवकखा - निष्क्रान्तमाकाङ्क्षातो निराकाङ्क्षम् । उत्त०
१४७ ।
निरत्थय - निरर्थकं - यत्र वर्णानां क्रमनिदर्शनमात्रं विषते न पुनरभिधेयतया कश्चिदर्थः प्रतीयते तत् । द्वात्रिंशततम सूत्रदोषे तृतीयदोषः । आव० ३७४ । निष्फलम् । १२७ । निरर्थकं यत्र वर्णानां क्रमनिर्देशन मात्रमुपलभ्यते न त्वर्थः । अनु० २६१ । वर्णानां क्रमनिर्देशमात्रमुपलभ्यते न स्वर्थः निरर्थकम् । विशे०
दश०
अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ३
४६४ ।
ष्क्रान्तं
निरत्थयमवत्थयं - निरर्थकापार्थकं निरर्थकं - सत्यार्थातिअपार्थं - अपगतसत्यार्थम्, प्रथम अधर्मद्वारस्य सप्तमं नाम । प्रश्न० २६ । निरन्तराः - हृदयशून्याः । आचा० १५६ २२८ । निरयं - नरकावासः । अनु० १७१ । निर्गतशुभफलम् । प्रश्न० ६२ । नीरजाः - रजोरहितः । औप० १० । निरयः निर्गतमयं - इष्टफलं कर्म यस्मात् स नरकः । भग० १६ । निरयगइया - निरयगतिः- गमनं येषां ते निरयगतिकाः, इह सम्यग्दृष्टयो मिथ्यादृष्टयो वा ज्ञानिनोऽज्ञानिनो वा ये पञ्चेन्द्रियतियं ग्मनुष्येभ्यो नरके उत्पत्तुकामा अन्तरगत वर्तन्ते ते निरयगतिकाः विवसिताः । भग० ३४६ । निरयछिद्द - नरकच्छिद्राणि । प्रज्ञा० ७७ । निरयनिक्खुड-नरकनिष्कुटा :- गवाक्षादिकल्पा नरकावासप्रदेशाः । प्रज्ञा० ७७ ।
निरयपत्थड - नरक प्रस्तरः नरकभूमिरूपः । प्रज्ञा० ७१ । निरयपत्थडा-नरक प्रस्तटाः । अनु० १७१ । निरयवत्तणि-निरयवर्तिनि नरकमार्गः । प्रश्न० ६१ । निरयवाला - शक्रेन्द्रस्य आज्ञावर्ती देवः । भग० १९७ । निरयविभत्ती - निरयविभक्तिः
सूत्रकृताङ्गाद्यश्रुतस्कन्धे
Jain Education International
[ निरवसेस सव्वते
पञ्चममध्ययनम् । सम० ३१ । आव ० ६५१ । निरया - इष्टफलं कर्म निर्गतमयं येभ्यस्ते निरया:-नरकावासाः । जीवा० ३३ । प्रज्ञा० ४३ । निर्गतं - अविद्यमानमयं इष्टफलं कर्म येभ्यस्ते निरयाः । ठाणा० २८ । नरकहेतु:, विशिष्टवेगो वा । प्रश्न० ९२ । निरयावलिया - नरकावलिका: आवलिका व्यवस्थिता
६०० ।
निरवज्जं - निरवद्यं निर्गतपापम्, इहलोकाद्याशंसारहितम् आव० ५६६ ।
निरवयक्ख - निरवकाङ्क्षः पश्चाद्भागमनवेक्षमाणस्त निस्पृहः अनभिलाषवान् । ज्ञाता० १६६ । निर्गताऽपेक्षा - परप्राणविषया परलोकादिविषया वा यस्मिन्नसौ निरपेक्षः निरवकाङ्क्षो वा अवकाङ्क्षारहितो वा । प्रश्न० ५ । निरवयवः - समस्तः । बृ० प्र० ३६ आ । निरवलावे - निरपलाप:- नान्यस्मं कथयेदिति, द्वात्रिंशद् योगे सङ्ग्रहे द्वितीयो योगः । आव० ६६३ । निरवशेष : - प्रसक्तानुप्रसक्तमप्युच्यते यस्मिन् स एवं -
लक्षण: । आव ० २७ ।
निरवसेस - निरवशेषता अपरिशेषव्यक्तिसमाश्रयः । ठाणा ० २२३ । निरवशेषो - निरवशेषस्य प्रसक्तानुप्रसक्तस्यार्थस्य कथनात् । भग० ८६६ । निरवशेषं - सामस्त्येन । प्रज्ञा० ५८२ । निरवशेषं - समग्राशनादिविषयः । आव० ८४० । निर्गतमवशेषमपि अलाल्पमशनाद्याहारजातं यस्मात्तत् निरवशेषं सर्व्वमशनादि तद्विषयत्वानिरवशेषम् । ठाणा० ४९८ । निरवशेषं - समग्राशनादिविषयम् । भग० २६६ । निरवशेष - प्रदेशान्तरतोऽपि स्वस्वभावेनान्यूनाः । भग० १४६ ।
निरवसेससव्वते - अपरिशेषव्यक्तिममा प्रयेण सव्वं निरवशेषसर्व्वम् । ठाणा० २२३ ।
(yes)
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334