Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
निविष्टकायाः]
आचार्यश्रीआनन्यसामरसूरिसङ्कलितः
निवाई
निविष्टकायाः-आसेवितपरिहारविशुद्धचारित्रकायास्तु निवज्जइ-निषद्यते-शेते । ज्ञाता० २०५ । मुनयः । विशे० ५५४ ।
निवज्जणा-स्वमन्ति । ओघ० १०७ । निर्विष्टकायिकं-यस्तु निविष्टकायिकानामासेवितविवक्षित-निवज्जाविओ-निमज्जितः । आव. २२७ । चारित्रकायानां तत् । ठाणा० ३२४ । । निवज्जावेति
।निरय० ११ । निर्वृत्तिः-द्रव्येन्द्रियभेदः । प्रज्ञा० २४ । भग० ८७ । निवझत्ति-निर्वाप्यन्ते नितरामभ्युयतमरणं प्रपद्यन्ते । निष्पत्तिः । ठाणा० २८५ । प्रतिविशिष्टः संस्थान | व्य० द्वि० ४२४ आ । विशेषः । जीवा० १६ । नंदी० ७५ ।
निवट्टगं-निवतितम् । आव० ७९२ । निर्वेदः-सम्यक्त्वस्य तृतीयं लक्षणम् । आव० ५६१ । | निवडइ-निपतति । ज्ञाता० १६६ । निपतति-शिथिलनिर्वेधना
। आव० ३३१ ।। वृन्तबन्धनत्वात् भ्रश्यति । उत्त० ३३३ । । निर्याघात-यत्सूत्रार्थ निष्ठितः उत्सर्गतो द्वादश समाः कृत- निवण्ण-शयितः । बृ० तृ० १९८ आ। निविण्णः-सनि.
परिकर्मा सन् काल एव करोति । ठाणा. १५ । पाद- विष्टो दण्डायतादिना । आव० ५९४ । पोपगमनस्य द्वितीयो भेदः। सिंहाधुपद्रवव्याघाताभावः । निवण्णा-सुप्ता । नि० चू० प्र० २०४ आ। दश० २६ ।
निवणुस्सिओ-निवण्णोत्सृतः । आव० ७७२ । नियूहना-अपाकरणम् । व्य० प्र० १८५ प्र । निवतिते-उपरि पतितं सत् पीडयति तन्निपतितं-स्वग्विषम् निर्हरणं-निस्सारणम् । ठाणा० १४ ।
दृष्टिविषं च । ठाणा० ३७५ ।। निरिलाला-कृमिसूत्रम् । ठाणा० २१६ ।। निवन्ना-निपज्नः स्वग्वत्तितः। बृ० दि० १३ आ। निषण्णः। निलओ-निलयः । भाव. ६८० ।।
आव०६७५ । शयानः। व्य०द्वि० ३११ आ। निष्पन्न:निलयः-आधायाः परावत्तितद्वारे श्रेष्ठी, वसन्तपुरे श्रेष्ठो । उपसम्पन्न आश्रितः । भग० १६४ । निवण्णः । भाव. पिण्ड १०० । उपाश्रयः । प्रभ० १२८ ।
७७२ । निलिच्छमाणा-निरीक्षमाणाः । व्य० प्र० १३० अ। निवन्ननिवन्नगो-निवण्णनिवण्णः । आव० ७७२ । निलीयंति-निलीयन्ते-विनश्यन्ति । भग० २४६ । निवन्ना-निर्वर्णा । ठाणा० २६६ । निलुक्क-(देशी०) विरतः । आव० १८६ । आचा० ४२४ । | | निवयउप्पयं-निपातोत्पातं-दिव्यनाट्यविधिः । जं० प्र० निलुक्कि उं-निलातुम् । आव० ३१६ ।
४१२, ४१८ । निल्लंछणं-निर्लाञ्छनं वद्धितकरणम् । प्रभ० ३८ । । निवया-निवाताः । आचा० ३२६ । निल्लंछणकम्म-निर्लाञ्छनकर्म-पञ्चदशकर्मादाने द्वादशम । | निवर्तनं-गन्तव्यं भिक्षाया इत्यर्थः । ओघ० १७४ ।
आव०८२६ । निर्बाञ्छनकर्म-वधितकरणम् । उपा०६ निवर्तन्ते-न गृहन्ति । ओघ० २०१ । निल्लालिय-निर्लालिता निष्काशिता । उपा० २२ । निवत्तितं-सर्वथा परिसमाप्य । ठाणा० ३८४ । विवृतमुखान्नि:सारितम् । ज्ञाता० १३७ ।
निवर्त्य-असारान् पृथक्कृत्येति । ठाणा० ३८४ । निल्लालियग्ग-निर्लालिताना प्रसारिताग्रा । ज्ञाता. १६ । निवसणं-निवसनं परिधानम् । प्रज्ञा० ९६ । ज्ञाता. निल्लेव-निलेपः अत्यन्तसंश्लेषात्तन्मयतां गतः। भग०२७७, २०० ।
अत्यन्तसंश्लेषात् तन्मयतागतवालाग्रलेपापहारानिलेपः । निवसनं-विशिष्टरचनारचितपरिधानलक्षणम् । अनु० अनु० १८.। निलेपः-भूमिभित्यादिसंश्लिष्टसिकताले- १४३ । पाभावात् । भग० ६७६ । निर्लेपः-निष्ठामुपगतः । जीवा० | निवसमानः-वसन् । आव० ६४४ । १४१ ।
निवह-सङ्गातः । आव० ६२ । निल्लेवण-निर्लेपन:-रजकः । व्य० प्र० १०४४।। | निवाई-निपतितु शीलमस्येति विगृह्य णिनिः निपतनं वा
(६०२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334