________________
निरणुक्कोस ]
दट्ठूण न कंपए कढिणभावो । एसो उ निरणुकंपो अणुच्छा भावजोएणं । यस्तु परं कृपास्पदं कुतश्चित् भयात् कम्पमानमपि दृष्ट्वा कठिनभावः सन्नकम्पते एष निरनुकम्पः । बृ० प्र० २१६ अ । निरणुक्कोस - निरनुक्रोश: निर्दयः । ज्ञाता० ८० । निरणुतावो - निरनुतापः - निर्गतानुतापः पश्चातापरहितः ।
आव० ५६० । ज्ञाता० ८० 1
नरकावासा । प्रज्ञा० ७१ ।
निरती - देवानन्दाऽपरनाम । जं० प्र० ४९२ । सूर्य निरयावलियाओ - यत्रावलिकाप्रविष्टा इतरे च नरका
वासाः प्रसङ्गतस्तगामिनश्च नरास्तिर्यञ्चो वा वर्ण्यन्ते ता निरयावलिका । नंदी १०७ । निरय० ३ । निरयावली - नरकावासपङ्क्तिः । अनु० १७१ । निरवकखा - निष्क्रान्तमाकाङ्क्षातो निराकाङ्क्षम् । उत्त०
१४७ ।
निरत्थय - निरर्थकं - यत्र वर्णानां क्रमनिदर्शनमात्रं विषते न पुनरभिधेयतया कश्चिदर्थः प्रतीयते तत् । द्वात्रिंशततम सूत्रदोषे तृतीयदोषः । आव० ३७४ । निष्फलम् । १२७ । निरर्थकं यत्र वर्णानां क्रमनिर्देशन मात्रमुपलभ्यते न त्वर्थः । अनु० २६१ । वर्णानां क्रमनिर्देशमात्रमुपलभ्यते न स्वर्थः निरर्थकम् । विशे०
दश०
अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ३
४६४ ।
ष्क्रान्तं
निरत्थयमवत्थयं - निरर्थकापार्थकं निरर्थकं - सत्यार्थातिअपार्थं - अपगतसत्यार्थम्, प्रथम अधर्मद्वारस्य सप्तमं नाम । प्रश्न० २६ । निरन्तराः - हृदयशून्याः । आचा० १५६ २२८ । निरयं - नरकावासः । अनु० १७१ । निर्गतशुभफलम् । प्रश्न० ६२ । नीरजाः - रजोरहितः । औप० १० । निरयः निर्गतमयं - इष्टफलं कर्म यस्मात् स नरकः । भग० १६ । निरयगइया - निरयगतिः- गमनं येषां ते निरयगतिकाः, इह सम्यग्दृष्टयो मिथ्यादृष्टयो वा ज्ञानिनोऽज्ञानिनो वा ये पञ्चेन्द्रियतियं ग्मनुष्येभ्यो नरके उत्पत्तुकामा अन्तरगत वर्तन्ते ते निरयगतिकाः विवसिताः । भग० ३४६ । निरयछिद्द - नरकच्छिद्राणि । प्रज्ञा० ७७ । निरयनिक्खुड-नरकनिष्कुटा :- गवाक्षादिकल्पा नरकावासप्रदेशाः । प्रज्ञा० ७७ ।
निरयपत्थड - नरक प्रस्तरः नरकभूमिरूपः । प्रज्ञा० ७१ । निरयपत्थडा-नरक प्रस्तटाः । अनु० १७१ । निरयवत्तणि-निरयवर्तिनि नरकमार्गः । प्रश्न० ६१ । निरयवाला - शक्रेन्द्रस्य आज्ञावर्ती देवः । भग० १९७ । निरयविभत्ती - निरयविभक्तिः
सूत्रकृताङ्गाद्यश्रुतस्कन्धे
Jain Education International
[ निरवसेस सव्वते
पञ्चममध्ययनम् । सम० ३१ । आव ० ६५१ । निरया - इष्टफलं कर्म निर्गतमयं येभ्यस्ते निरया:-नरकावासाः । जीवा० ३३ । प्रज्ञा० ४३ । निर्गतं - अविद्यमानमयं इष्टफलं कर्म येभ्यस्ते निरयाः । ठाणा० २८ । नरकहेतु:, विशिष्टवेगो वा । प्रश्न० ९२ । निरयावलिया - नरकावलिका: आवलिका व्यवस्थिता
६०० ।
निरवज्जं - निरवद्यं निर्गतपापम्, इहलोकाद्याशंसारहितम् आव० ५६६ ।
निरवयक्ख - निरवकाङ्क्षः पश्चाद्भागमनवेक्षमाणस्त निस्पृहः अनभिलाषवान् । ज्ञाता० १६६ । निर्गताऽपेक्षा - परप्राणविषया परलोकादिविषया वा यस्मिन्नसौ निरपेक्षः निरवकाङ्क्षो वा अवकाङ्क्षारहितो वा । प्रश्न० ५ । निरवयवः - समस्तः । बृ० प्र० ३६ आ । निरवलावे - निरपलाप:- नान्यस्मं कथयेदिति, द्वात्रिंशद् योगे सङ्ग्रहे द्वितीयो योगः । आव० ६६३ । निरवशेष : - प्रसक्तानुप्रसक्तमप्युच्यते यस्मिन् स एवं -
लक्षण: । आव ० २७ ।
निरवसेस - निरवशेषता अपरिशेषव्यक्तिसमाश्रयः । ठाणा ० २२३ । निरवशेषो - निरवशेषस्य प्रसक्तानुप्रसक्तस्यार्थस्य कथनात् । भग० ८६६ । निरवशेषं - सामस्त्येन । प्रज्ञा० ५८२ । निरवशेषं - समग्राशनादिविषयः । आव० ८४० । निर्गतमवशेषमपि अलाल्पमशनाद्याहारजातं यस्मात्तत् निरवशेषं सर्व्वमशनादि तद्विषयत्वानिरवशेषम् । ठाणा० ४९८ । निरवशेषं - समग्राशनादिविषयम् । भग० २६६ । निरवशेष - प्रदेशान्तरतोऽपि स्वस्वभावेनान्यूनाः । भग० १४६ ।
निरवसेससव्वते - अपरिशेषव्यक्तिममा प्रयेण सव्वं निरवशेषसर्व्वम् । ठाणा० २२३ ।
(yes)
For Private & Personal Use Only
www.jainelibrary.org