________________
नियया ]
आचार्यश्रीआनन्दसागरसूरि सङ्कलित :
[ निरणुकंप
यत्र व्यन्तरा देवदेव्यो भवधारणीयेन वैक्रियशरीरेण प्रायः नियाण-निदानं उपादानं कर्म । आचा० २३४ । विष
याभिष्वङ्गात्मकम् । उत्त० ४१४ । आशयः । श्राव० ६१० । नितरां दीयन्ते -लूयन्ते दीयन्ते वा खण्ड्यन्ते तथाविधसानुबन्धफलाभावतस्तपः प्रभृतीन्यनेनेति निदानं - साभिष्वङ्गप्रार्थनारूपम् । उत्त० ३८४ । साभिष्वङ्गप्रार्थनारूपः । उत्त० ७०७ । निदानं आकाङ्क्षा । सूत्र २६४ । कर्म मलशोधनम् । उत्त० ४४९ । निदानंआरम्भरूपं आश्रवः हेतुर्वा । सूत्र० १६८ । निदानशल्यम् । ओ० २२७ | निदानं - अभिलाषानुष्ठानम् । आव ० ५७६१ नियाणचितण- निदान चिन्तनं - निदानाध्यवसायः । आव ०
सदा रमन्ते । जं० प्र० ४४ । नियया - नियता - सर्वकालमवस्थिता शाश्वत्वात्, जम्बवाः सुदर्शनाया एकादशं नाम । जीवा० २६६ | निययो- निकृति : - मायायाः प्रच्छादनार्थं वचनम् । अधमंद्वारे मृषावादस्य त्रयोविंशतितमं नाम । प्रश्न० २७ । नियर-निकरः स्कन्धस्य नवम पर्यायः । विशे० ४२६ । नियल - निगड लोहमयम् । औप० ८७ । निगड: । आव ० २२४, ६८३ । उत्त० ५५५ । निगडं पादविषयलोहमयबन्धनम् । पिण्ड० १५७ । नियलियओ विव चलणे विस्थाfरय अहव मेलविउ, कायोत्सर्गेऽष्टमो दोषः । श्राव०
७६८ ।
नियलबंधणं
नियलबद्धो - निगडबद्धः । आव० २२२ । नियलमाई - निगडादिभ्यः
ठाणा० ७६ ।
। सूत्र० ३२८ ।
आदिशब्दात्कारागृहादिपरि
ग्रहः । उत्त० ५५५ ।
नियल्ले - अष्टाशीतितम महाग्रहे त्रिपञ्चाशतममहाग्रहः । नियुक्तः - राजपुरुषः । नंदी० १५१ ।
Jain Education International
नियल्लग - निजक: । आव० ३०७ । निया- नीता । ठाणा० २२२ । नियाए - निदानं निदा-प्राणिहिंसा नरकादिदुःखहेतुरिति जानताऽपि यद्वा साधूनामाधाकम्मं न कल्पते इति परिज्ञानवताऽपि यज्जीवानां प्राणव्यपरोपणं सा निदा । पिण्ड० ४२ । कारणेन संकल्पेन । आचा० ३४ । निदानं व्यापाद्यस्य सत्त्वस्य हा ! धिक् सम्प्रत्येष मां मारयिष्यतीति परिजानतो यत् प्राणव्यपरोपणं सा । पिण्ड० ४२ । निदान स्वार्थं परायं चेति विभागेनोद्दिश्य यत् प्राणव्यपरोपणं सा निदा । पिण्ड० ४२ । नियागं निययं । दश० चू० ५० । नित्यागं नित्यपिण्डम् । उत्त० ४७६ । संयमो मोक्षो वा । यजनं यागः नियतो निश्चितो वा यागो। आचा० ३६६ । नियाग:- मोक्षमार्गः, संगतम्, सम्यग्दर्शनज्ञानचारित्रात्मकः मोक्षमार्गः । आचा० ४२ । नियागं- आमन्त्रितस्य पिण्डस्य ग्रहणं नित्यं न स्वनामन्त्रितस्य । दश० ११६ । नितरां यजनं याग:- पूजा यस्मिन् सः नियाग:-मोक्षः । उत्त० ४६ ।
|
५८५ ।
निया छिन्ने - निदानं प्राणातिपातादि कर्मबन्धकारणं छिन्नं अपनीतं येन स तथा छिन्ननिदानः, अप्रमत्तसंयत इति । उत्त० ४१४ ।
नियाय - नियाग: मोक्षः सद्धर्मो वा । सूत्र० ३६ । ज्ञात्वा । आचा० २१० ।
नियुक्तक:- राजपुरुषः । प्रज्ञा० ८६ । यः कार्यार्थं नियोजितः कर्मकर इति । उत्त० २७२ ।
नियोग - नियुज्यते साधुः आचार्य प्रायोग्यानयनार्थम् । ओघ० ८५ । नियतो निश्चितो वा योगो नियोगः, अनुयोगस्य पर्यायः । आव० ५६ । नियोगत: - अवश्यम् । आव० २६५ । नियोगामच्चो - नियोगामात्यः नियोगनिमित्तेन कलङ्कदाता । आव० ६६३ ।
नियोगिना
। विशे० ४०६ । निरंतरगो - निरंतरकः लघुच्छिद्रैरपि रहितः । जीवा ० ३५६ ।
निरंतरिए - धनकवाडे निर्गता अन्तरिका - लघ्वन्तररूपाययोस्तो निरन्तरिको अत एव घनकपाटो यस्य तत्तथा । जं० प्र० ४४ ।
निरंभा - वैरोचनेन्द्रस्य चतुर्थी अग्रमहिषी । भग० ५०३ । निरए - नरक:- प्रकीर्णकरूपो नरकावासः । प्रज्ञा० ७१ । निरणकंप-विगतप्राणिरक्षः, निर्गता वा जनानामनुकम्पा यत्र स ज्ञाता० ८० निरनुकम्प:- जो उ परं कंपतं ( ५६८ )
For Private & Personal Use Only
www.jainelibrary.org