________________
नियsिeri ]
[ निययपव्वयो
प्रच्छादनार्थं - मायान्तरकरणम् । ज्ञाता० २३८ । निकृति:अस्यन्तादरकरणेन परवश्वनम् । प्रश्न० ६७ । निकृति:अत्युपचार करणेन वञ्चनं, माया कर्माच्छादनार्थं वा मायान्तरम् । प्रश्न० ९२ । निकृतिः- आकारवचनाच्छादनम् । व्य० द्वि० १६ भ ।
नियन्त्तणसइए- निवर्त्तनं भूमिपरिमाणविशेषो देशविशेषप्रसिद्धः ततो निवर्त्तनशतं कर्षणीयत्वेन यस्यास्ति तनिवर्त्तनशतिकम् । उपा० ४ ।
नियत्तणियं निवर्त्तनिकं निवर्तनं क्षेत्रमानविशेषः तत्परिमाणं निवर्तनिकं निजतनुप्रमाणं वा । भग० १६७ । नियडिकम्मं - निकृतिकर्म - मायाकर्म, तृतीयाधर्मद्वारस्यै- नियत्ती-निर्वर्तनं निवृत्तिः, प्रतिक्रमणपञ्चमः पर्यायः । आव ० ५५२ । नियतिः - स्वभावविशेषः । प्रश्न० ३५ । नियत्थं - नियसितं परिहितम् । आव ० १८४ । नियत्था - निवसिता, वस्त्रं परिधापितेत्यर्थः । विशे० १०३६| नियम - उत्तरगुणात्मकः । विशे० १०६५ । इन्द्रियनोइन्द्रियसंयमी नियमः । विशे० ५०२ । निरोधः । ओघ० ११४ । निश्चयः । पिण्ड० १६६ । इन्द्रियनो इन्द्रियभेदभिन्नः । आव ० ६७ | द्रव्याद्यभिग्रहात्मकः । उत्त० ४५१ । अभिग्रहः । भग० ६२ । उत्तरगुणसमूहात्मकः । अनु० २५६ । नियमणिसिद्धो-नियमनिषिद्धः । आव० २६७ । नियमनियमः - नियमान्वितो नियमो यत्रासौ । उभयपदाव्याहतचतुर्थी भङ्गः । विशे० ८८७ । नियमविकल्पः - नियमेनोपलक्षितो विकल्पः, द्वितयो भङ्गः । विशे० ८५६ |
नियमा:- उत्तरगुणाः । सम० १०७ । इन्द्रियनोइन्द्रियदमरूपा: । नंदी० ४६ । अभिग्रहविशेषाः । भग० ७५६ । सम० १२७ । शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि । ज्ञाता० ११० । विचित्रा अभिग्रहविशेषाः । राज० ११६ । ज्ञाता० ७ । नियमिता - जिताः । बृ० प्र० २११ मा
नियमे - नियमयेत् कारयेद्वाचा | आचा० ४१६ । नियम्यनियामकभाव| आचा० ६६ । नियय-निहतं सर्वदा । पिण्ड० १६७ । नियतं - प्रतिदिवसं निरन्तरम् । पिण्ड० ७७ । नियतः - सदा भोग्यत्वेनावस्थितः । जीवा० २०० | जं० प्र० ४४ । नियतः नित्य: । आव० ७६८ । सततम् | ओघ० १५० । निययपव्यय - नियतः सदा भोग्यत्वेनावस्थितः पर्वतो नियतपर्वतः । जीवा २०० ।
निययपढवया - नियताः सदा भोग्यत्वेनावस्थिताः पर्वताः ( ५६७ )
अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ३
कोनत्रिंशत्तमं नाम । प्रश्न० ४३ । निडकडवंचणाकुसला - निकृतिकपटवञ्चनाकुशलानिकृति:- प्रान्तरो विकारः कपटं - वेषपरावर्त्तादिर्बाह्यः, आभ्यां या वना तस्यां कुशला-निपुणा । आव० १६६ ।
नियडिनिबंधणं - निकृतिनिबन्धनम् । आव० ३६५ । नियडिल्ल - निकृतिमानु मनसा । उत्त० ६५६ । निडल याए - निकृति:- वचनार्थं चेष्टा मायाप्रच्छादनार्थं मायान्तरमित्येके आत्यादरकरणेन परवश्वनमित्यन्ये तद्वत्ता । भग० ४१२ ।
नियsि - निकृतिः । आव० २६४, ३६४ । माया० । आय० ७६८ । अण्णहाकरणलक्खणा माया । आव ० ६६२ । निकृतिः - तवार्थं प्रयुक्तवचनाकाराच्छादनम् । बृ० तृ० ४६ आ ।
नियडी-माया । बृ० द्वि० १५६ अ । नियणा-निदानं निर्दणणं । बृ० द्वि० ४ आ । नियतंति - निबद्धं । नि० चू० द्वि० ३५ अ । नियत - नियतार्थं विषयेनैककाल मनेकविषयम् । बृ० प्र० आ । एकरूपत्वात् नियतः । ठाणा० ३३३ । नित्यम् । ठाणा ४२६ । नियतवादिनः - पाखंडीविशेषः । सम० ११० । नियतिः - व्यवस्था | व्य० प्र० १७१ अ । नियतिवादिनः - नियतिः - पदार्थानामवश्यन्तया यद्यथाभवने प्रयोजककर्त्रीति । ठाणा २६८ । नियतिवादी| आव० ८१६ | नियत्त- निवर्त्तनम् । ओघ० १७४ | निवृत्तः । आव ० ६६३ । नियत्तण- निवर्त्तनं - क्षेत्रमानविशेषः निजतनुप्रमाणं वा ।
भग० १६७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org