________________
निरवेक्खो]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
निरुवहयं
०
।
निरवेक्खो-निरपेक्ष:-निरभिलाषः, निरभिष्वङ्गः । उत्त० | निरुच्छ वासः-निश्चलः । व्य० प्र० १९८ आ। २६९ । निरपेक्षः इहान्यभविकापायभयरहितः । आव० | निरुत्त-निरुक्तं निश्चित्तमुक्त अक्षरार्थमित्यर्थः । वृ० प्र० ५६० ।
३ अ । निरुक्तं, निश्चितमुक्तमन्वर्थरूपम् । दश० २६१ ॥ निरस्साविणी-निष्क्रान्ता आश्राविभ्यः प्राग्वत् सन्धिभो निरुक्त-शब्दव्युत्पत्तिकारकशास्त्रम् । भग० ११४ । निरुक्तः निरामाविणी । उत्त० ५०६ ।
शब्दनिरुक्तिप्रतिपादकः । औप० ६३ । शन्दनिरुक्तप्रतिनिराग-निरन्तरायः । उत्त० ८६ ।
पादकः । ज्ञाता० ११० । निरागारं-अपवादशून्यम् । आउ० ।
निरुत्ती-निश्चिता उक्तिः निरुक्तिः। अनु०२६० । व्युत्पत्तिः । निरामया-रोगरहितः । आव० ४१६ ।
अनु० २६४ । निरामयामय-निरामयामयः नीरोगस्याऽमय भावः रोगो- | निरुत्थाई-न निमित्तं विनोत्थानशीलो निरुत्थायो । उत्त० स्पत्तिः । दश० १३१ ।
५८ । निरामिस-निरामिषा परित्यक्ताभिष्वङ्गहेतुः । उत्त० निरुद्ध-परिगलितम् । आचा० १९१ । आवृतम् । सूत्र० ४१० ।
७४ । विनाशितः । व्य. प्र० २४१ । निरुद्धः । उत्त. निरायं-नितराम् । आव० २२२, ७०० ।
५८२ । अध्यवसानादिभिरुपक्रमणकरणैरवष्टब्धः । उत्त. निरारम्भे-निर्गतः आरम्भात-असत्क्रियाप्रवर्तनलक्षणा- २-३ । अल्पः । ठाणा. १८१ । निरुद्धः-अर्थस्तोकः, दिति निरारम्भः । उत्त० ६६ ।
स्तोककालीनम् । सूत्र. २५० । विनाशितः। व्य. प्र. निरालंबण-निष्कारणं प्रत्यपायसम्भवो वा त्राणाया- २४१ अ । लम्बनीयवस्तुवजितः । ज्ञाता० १५८ । निरालम्बन:- निरुद्धगतयः-सिद्धाः । उत्त० ६८४ । एहिकामुष्मिकाशंसारहितः । आचा० ४३१ । | निरुद्धभवे-निरुद्धभव:-निरुद्धातनजन्मा चरमभवप्राप्तः । निरालोगा-निरालोकाः-निरस्तप्रकाशा निरस्तदृष्टिप्रसरा | भग० १११ । वा । भग० ३०६ ।
निरुद्धभवपवंचे-अप्राप्तव्यभवविस्तारः । भग० १११ । निरावरण-क्षायिकम् । ज्ञाता. १५३ ।
निरुवकिट्ठ-निरुपक्लिष्टः-व्याधिना प्राक् साम्प्रतं चानिरासो-निराशंस:-इह परलोकाशंसाविप्रमुक्तः । आव० | नभिभूतः । भग० २७६ । निरुपक्लिष्टः व्याधिनी प्राक् ५६२ ।
साम्प्रतं चानभिभूतः । अनु० १७६ । निराससे-निराशंसः-ऐहिकामुष्मिकाशंसारहितः । आचा० निरुवगारो-निरुपकारी गुरुणामनुपकारकः सर्वथा गुरु
कृत्येष्वप्रवर्तकः । विशे० ६२५ । निरिक्खिअ-निरीक्षिता: मनोरथपरम्परासम्पत्तिसम्भवा- निरुवदाणा-निर्गतमुपस्थानं-उद्यमो येषां ते निरुपस्थाना:विनिश्चयसमथसम्मदविकाशिलोचनैरालोकिताः । नंदी० सर्वज्ञप्रणीतसदाचारानुष्ठान विकलाः । आचा० २२७ । १९२ ।
निरुवलेव-निरुपलेपं मूत्रविष्ठाषूपलेपरहितम् । जीवा. निरंभइ-निरुणद्धि । आव० ७८३ ।।
२७७ । निरुपलेपः तथाविधवन्धहेत्वभावेन तथाविधकर्मानिरंभति-निरुन्धति । आव. २७७ ।।
नुपादानात् । ज्ञाता० १०५ ।। निरंभा
।ज्ञाता० २५१ । । निरुवसग्गो-निरुपसर्गः मोक्षः । आव० ७८७ । निरुक्ति:-क्रियाकारकभेदपर्यायः शब्दार्थकथनम् । आव. निरुवसग्गवत्तिया-निरुपसर्गप्रत्ययं मोक्षनिमित्तम्।ाव. ३६३ । चतुर्विधस्य सामायिकस्य क्रिया: कारकभेद- ७८६ । पर्यायः शब्दार्थकथनं-निर्वचनम् । विशे० ११०६ । निरुवहए-निरुपहतः वातादिभिरनुपहतः । ज्ञाता०६१ । निरुक्तिद्वारम्-एकार्थशब्दविधानरूपत्वात्तस्य । प्रश्न० ४। निरुवहयं-निरुपहतं निरोगम् । प्रश्न० ७६ । निरुपहतं
(६०० )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org