________________
ffers ]
[ निपचक्खा
निद्धमणठाण - निर्द्धमनस्थानं उपघसरस्थानम् । ओघ० १६२ ।
नम् | ओघ० १६२ । निद्धम्मा- निर्द्धर्मः | ओघ० १५० ।
निट्ठि - निर्दिष्टः उक्तः । दश० १६१ । निद्दिट्ठा - निर्दिष्टा - उच्चायिना । विशे० ६४७ । निदेस - निर्देशन निर्देश:- कर्मादिकारकशक्तिभिरनधिकस्य निद्धमणाई - निद्धमणादि नगरोदकोपघसरादि उपघातस्थालिङ्गार्थमात्रस्य प्रतिदानं तत्र प्रथमा भवति । ठाणा० ४२८ । निर्देश:- उपन्यासः । बृ० अ० १५१ अ । वस्तुन एव विशेषाभिधानं निर्देशनम् । विशे० ६३६ । श्राणा । दश० चू० १३८ । निर्देश:- प्रश्निते कार्ये नियतार्थमुत्तरम् । भगः १६८ | निर्देश: - उत्सर्गाचा दाभ्यां प्रतिपादनम् । उत्त० ४४ । निर्देशः विशेषाभि धानम्, विशेषितश्च । आव० १०४ । निर्देशः गुरोर्निर्वचनं निर्देशः । उत्त० ७९ । कार्याणि प्रति प्रश्ने कृते यनियतार्थ - मुत्तरम् । ज्ञाता० १५६ । निर्देशनं निर्देश: विशेषाभिधानम् । दश० ७ । निर्देश:- गुरुणा पृष्टार्थ निशेषभाषणम् । उत्त० ७३ । निद्देसवत्ती - निर्देशवर्त्तीि आज्ञाकारी । दश० २५० । निद्दोच्च - निर्दोत्थं निर्भयम् । व्य० द्वि० ६ अ । निर्दोत्यम् ।
|
निद्धया स्निग्धता अरुक्षता । ज्ञाता० १७० । निद्वाइऊण-निर्गत्य । उत्त० २१४ । निद्धाहिति-निर्द्धाविष्यन्ति - निर्गमिष्यन्ति । भग० ३०६ ० निद्धुणे - निर्धूय प्रस्फोट | दश० २२४ । निद्वयं निवतं अपनीतम् । जीवा० १८८ । निद्रायते - सकलक्षदादिदोषापगमतः सुखासिकाभावेन निद्रायते - पयलायेत । जीवा०.१२३ । निधत्त - उर्द्धत्तनापवर्त्तनावर्जशेषकरणायोग्यत्वेन व्यवस्थापितम् । प्रज्ञा० ४०२ | आचा० २०६ । निधत्तं- इह च विश्लिष्टानां परस्परतः पुद्गलानां निचयं कृत्वा धारणं रूढिशब्दत्वेन निघत्तमुच्यते, उद्वर्त्तनापवर्त्तनव्यतिरिक्तकरणानामविषयत्वेन कर्मणोऽवस्थानमिति । भग० २५ । निधाग - निक्षेपः । अनु० ५२ ।
आव० ७३८ ।
निद्दोस - निद्दोष: द्वात्रिंशत्सूत्रदोषरहितः । ठाणा० ३६७ । निर्दोष:- दोषमुक्तस्य प्रथमो गुणविशेषः । आव० ३७६ । निर्दोष - हिंसादिदोषरहितम् । अनु० १४० । निर्दोषं द्वात्रिंशत्सूत्रदोषरहितम् । अनु० १३३ । निधान - चक्रवत्तराज्योपयोगीद्रव्यम् । ठाणा० ४४६ । निर्द्धत-निर्मातः नितरामग्निसंयोगः । जीवा० २६७ । निधिपाल :- अर्थार्जनपरो दृष्टान्तः । आव० २७७ ।
निधानं - निधिः निक्षेपः न्यासः विरचना प्रस्तारः स्थापना च । अनु० ५२ ।
भग० ३२३ । महाघोषः ।
निनाए - निनाद : शब्दः । भग० ४७६ । निनादः - शब्दितः । मोघ० ४८ । निन्दनं पश्चात्तापः । ज्ञाता० २०६ ।
निन्दा-कुष्ठी त्वमसीत्यादि । ठाणा० २६ । आत्मसाक्षिका । ठाणा० १३७ । स्वप्रत्यक्षं जुगुप्सा । आव० ४८६ । निन्दितु - अतिचारान् स्वसमक्षं जुगुप्सितुम् । ठाणा ० ५७ । निन्न- निम्नः नीचभूभागः । उत्त० ३६१ । निम्नं- शुष्कसरःप्रभृति | भग० ६८३ । निन्नए-पुरिमताले अण्डकवणिक् । विपा० ५८ । निन्नगरा - निर्नगरा :- नगरनिष्क्रान्ताः । भग० ६६१ । निन्नगा - निम्नगा नदी । प्रश्न० १३५ । निपच्चक्खाणपोसहोपवासा - निष्प्रत्याख्यान पौषधोपवा
अल्पपरिचित सैद्धान्तिक शब्दकोषः, मा० ३
निर्मात - भस्मीकृतम् । उत्त० ५२७ । निद्धंतमलपावगं - निर्मातिं भस्मीकृतं ततो निर्मातमिव निमल इवात्मनो विशुद्धस्वरूपघातितया पापमेव पापकं येनासो निर्मातमलपापकः । उत्त० ५२७ । निधस - निःशुकः । ओघ० १५८ । निद्धन्धसः - अपगतसर्वथादयावासना क: । पिण्ड० ६६ । निद्वन्धसः - प्रव चनोपघातनिरपेक्षः । आव० ५२६ । ( देशीवचनं ) नाधि कृतारंभविराध्यमान प्राण्यनुकंपापरः । व्य० प्र० ६ अ । निद्ध-स्निग्धं बहुस्नेहम् । पिण्ड० ७० । स्निग्धं-स्नेहावगाढम् । आव० ७२६ । स्निग्धं मनोहरम् । जं० प्र० १०२ ।
निद्धघण- स्निग्धघनः । ज्ञाता ६ । निद्धमणं - निर्धमनं निर्दग्धम् । प्रश्न० ८२ ।
( अल्प० ७५ )
Jain Education International
( ५६३ )
For Private & Personal Use Only
www.jainelibrary.org