________________
निठुहसि ]
निहस - निष्ठीवसि । तं० 1 निडाल - ललाटम् । उपा० २१ । जीवा० २७३ । ललाटं भालम् । प्रश्न० ८२ । आव०
ललाटं - अलकम् ।
४२० ।
आचार्यश्री आनन्दसागरसूरिसङ्कलितः
निक्खू - निस्सारयति । आचा० ३६१ । निष्ण-निम्नं - गम्भीरस्थानम् । जं० प्र० २१९ । निष्णग- म्लेच्छविशेषः । प्रज्ञा० ५५ । निण्डया - लिपिविशेषः । प्रज्ञा० ५६ ।
निहव - निह्नवः - गोपनम् । दश० १०५ । निह्नवःएकान्तालाप: । दश० २३३ । निह्नवः निहृहुते आग निदाह-अधिको दाहः । आव० ७६८ । निदाघः एकादशम
माभिहितमर्थमतिक्लिष्टकर्मोदयात् कुयुक्तिभिरपनयतीति
निह्नवः जमालिप्रभृतिः । उत्त० १८ । निण्हवणं - अदृश्यताकारकम् । विपा० ५४ । नितम्ब -
निद्दारितं
प्रज्ञा •
निदा-नितरां निश्चितं वा सम्यग् दीयते चित्तमस्यामिति निदा, चित्तवती सम्यग्विवेकवतो वा । ५५७ । नियतं दानं शुद्धिर्जीवस्य 'देप् शोधने' इति वचनाशिदा - ज्ञानमाभोगः, आभोगवती । भग० ७६६ । निदाणं निदानम् । आव० ३१० ।
निदानं देवादिऋद्धीनां दर्शनश्रवणाभ्यामितो ब्रह्मचर्यादेरनुष्ठानान्ममेता भूयासुरित्यध्यवसायः । सम० ६ । निदाय - ककारस्य स्वार्थिकप्रत्ययत्वान्निदाम् । भग० ७६६ ।
२६७ आ । नित्यका
। बृ० प्र० ५ अ नित्यक्का - निर्लज्जा: । बृ० द्वि० १५ अ । नित्थरइ निस्तरति । आव २०७ । नित्यरिस्सा मि- निस्तरिष्यामि । आव ७९३ । नित्थिष्णो- निस्तीर्ण: । आव० १६२, २२१ । नित्यः - नियतः । आव० ७६८ । निदंसिज्जंति-निदर्श्यन्ते हेतुदृष्टान्तोपन्यासेन । सम० १०६ । निदर्श्यन्ते हेतुदृष्टान्तोपदर्शनेन । नंदी० २१२ । निदंसेइ - कथचिदगृहृतोऽनुकम्पया निश्चयेन पुनः पुनर्दर्शयति निदर्शयति । ठाणा० ५०२ । कथविदगृहृतोऽनु कम्पया निश्चयेन पुनः पुनर्दर्शयति । भग० ७११ । निवड्डे - निर्दग्धः, रत्नप्रभायां चतुर्थो नरकावासः । ठाणा
Jain Education International
| आचा० २२६ ।
५६० ।
नित्त - नयत्यर्थं देशं - अर्थ क्रियासमर्थ मर्थ माविर्भावयन्तीति नेत्राणि चक्षुरादीनीन्द्रियाणि । आचा० १९३ । नेत्रशब्देन नेत्र संस्कारकमिह समीराञ्जनादि । उत्त० ४१७ । निद्दमुक्ख - निद्राया मोक्षः पूर्वनिरुद्धायामुत्कलना निद्रा नित्तलं निस्तलं अतिवृत्तम् । भग० ६७२ । मोक्षः - स्वाप इति । उत्त० ५३८ । नित्तुप्पा - निस्तृप्पा अचोपडा अवधारिता वा । वृ० प्र० निद्दहितुं निर्दय । आव० ८२६ ।
निद्दही - निर्दहति । पिण्ड १७६ ।
निद्दा - निद्रायणं तु निषण्णस्यैव स्वपनम् । बृ० द्वि० २०७ आ । निद्रासुखप्रबोधा स्वापावस्था नखच्छोटिकामात्रेणापि यत्र प्रबोधो भवति तद्विपाकवेद्या कर्म्म प्रकृतिरिपि निद्रा | ठाणा० ४४७ । सुखप्रबोधा स्वापावस्था निद्रा । जीवा० १२३ । नियतं द्राति- कुत्सितस्त्रमविस्पष्टत्वं गच्छति चैतन्यं यस्यां स्वापावस्थायां सा निद्रा, निद्राणं निद्रा नखच्छोटिकामात्रेण यस्यां प्रबोध उपजायते सा स्वापवस्था निद्रा । प्रज्ञा० ४६७ । नियतं द्वाति कुत्सितत्वम विस्पष्टत्वं गच्छति चैतन्यमनयेति । निछाइया-निद्राणा । आव० ५५६ ।
निद्दानिद्दा - निद्रातोऽतिशायिनी निद्रानिद्रा । प्रज्ञा०४६७ । निद्रातिशायिनी निंद्रा निद्रानिद्रा दुःखप्रबोधा स्वापावस्था । ठाणा० ४४७ ।
३६५ ।
निदरिसण- निश्वयेन दर्श्यतेऽनेन दाष्टन्तिक एवार्थ इति निद्दामन्तो- निद्रामत्तः - निद्राभिभूतः । आव० ७९१ । निदर्शनम् । दश० ३४ ।
निधारितं - निर्धारितं विस्फारितम् ।
भ० ४६ ।
मासः । जं० प्र० ४६० । निजत्वं उच्चता । बृ० द्वि० २१६ अ । निहंसण-निदर्शनं दृष्टान्तः । दश० ४४ । निद्द - निद्रा आलस्यम् । जं० प्र० २३७ । निद्दओ-निर्दयः - निर्गतदयः, परानुकम्पाशून्यः । आव ०
( ५६२ )
For Private & Personal Use Only
www.jainelibrary.org