________________
निज्जुत्तोओ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[निठुर
सा। पिण्ड० १ । निश्चितं निरति-निश्चिताऽधिका निझाइंत-निया॑तः । आव० ४८७ । वा युक्तिरस्यामिति नियुक्ति: नामनिष्पन्ननिक्षेपनियुक्तिः । निझाइला-निध्यापयेत् प्रलोकयेत प्रदर्शयेत् । आचा. उत्त० २६२ । नियुक्ति: पञ्चकल्पः । वृ० तृ० २६४ ३४१ ।। आ । निश्चयेन युक्ताः-सम्बद्धा निर्युक्ताः तेनेयं निज्झाइत्ता-निश्चयेन ध्यात्वा चिन्तयित्वा निर्घाय। आचा० नियुक्तिः । विशे० ४६८ ।
७१ । निळता-तदेकाग्रचित्ततया द्रष्टा । सम० १६ । निज्जुत्तीओ-निर्युक्तयः निर्युक्सानां सूत्रेऽभिधेयतया ब्य- |
निाता प्रबन्धन निरीक्षिताः । उत्त० ४२५ । निर्ध्यातावस्थापितानामर्थानां युक्ति:-घटना विशिष्टा योजना निर्युक्त
दर्शनानन्तरमतिशयेन चिन्तयिता । उत्त० ४२५ । । युक्तः । सम० १८ ।
निजभोसत्ता-निर्दोषयिता-क्षपकःक्षपयिष्यति वा तृजन्तनिज्जुहणा-निर्धारणम् । ओघ १६२ ।
मेतल्लुडन्तं वा । आचा० १६८ । निज्जुहियं-निर्युमन्ते-आलापनादिभिर्बहिष्क्रियन्ते । बृ० निट्ठवणओ-निष्ठापक: समाप्तिदिवस: । आव० ८४२ । तृ० ६५ अ ।
निवेइ-मारयति । बृ० द्वि० ४४ अ । निज्जूगं-निर्युहक-द्वारोपरितनपार्श्वविनिर्गतदारु । प्रश्न०८। निट्ठाइ-निष्ठां याति प्रच्यवतीत्यर्थः । आव० ३३ । निज्जूढ-नियूंढम् महतः संक्षेपादुद्धृतम् । भग० १००।
निद्वाणकहा-एतावत् द्रवीणं तत्रोपयुज्यंत इति निष्ठाननिर्धारितः । ज्ञाता०६८ । अमनोज्ञाः । ओष. १८१
__ कथा । ठाणा० २०६ । निए ढं-पूर्वगतादुद्धृत्य विरचितम् । दश० ९ । महतो
| निद्वाणगं-निष्ठानकं प्रकृष्टमूल्यनिष्पादितम् । प्रश्न० १६३ । ग्रन्थात्सुखावबोधाय सङ्कपनिमित्तमनुग्रहपरगुरुभिरुघृ.
निट्ठाभासो-निष्ठाभाषी-सावधारणवासी। आचा०३८६ । तम् । भग० १०० । नियूंढः उज्झितप्रायः । बु० प्र०
निहावि-निष्ठापितम् । आव० १५१ । २०६ आ ।
निदिए-निष्ठां गतः, कृतस्वकार्यों जातः । ज्ञाता०.७० । निज्जूहंति-निर्मूथयन्ति-पूर्वलक्षणश्रुतपर्याययूथानिर्धारयन्ति । निष्ठितः-निरवयवीकृतः । भग० ६७६ । उद्धरन्ति । भग० ६५६ । .
निट्टिय-निष्ठित:-निष्पन्नः । उत्त० २६७ । निस्थितं-कृतंनिज्जूह-नियूहः गृहैकदेशविशेषः । जीवा० २६६ ।
निष्ठां प्राप्त निस्थितम् । वृ० द्वि. २०० आ । अपनेयनियूं हः गवाक्षः । व्य० प्र० १३३ अ ।
द्रव्यापनयमाश्रित्य निष्ठांगतः । भग० २७७ । निज्जहणं-निव्यूंहनं निष्काशनम् । बृ• तु. १२ । नाट्ठयट्ठकराणज्ज-नाष्ठताथानामिव करणायम् । समाप्तनिज्जूहणा-बहिष्करणम् । बृ० तृ० ६५ अ । अन्यत्र
कृत्यः । भग० १११ । शोधि कुवित्युक्तिः । बृ० तृ० १५६ आ ।
निट्ठियट-निष्ठितार्थः विषयसुखनिष्पिपासः । आचा. निज्जूहिऊण-नियूह्य-अतिवाह्य । व्य० द्वि० ३५६ आ।
२५४ । निष्ठितार्थः समाप्तप्रयोजनः । भग० १११ । निज्जोग-नियोगः-उपकरणम् । पिण्ड० १२ । परिकरः।
निष्ठितार्थः कृतकृत्यत्वात् । प्रज्ञा० ६१० ।। ज्ञाता. ५७ । निर्योग:-परिकरः । भग० ४७६ ।
निट्रियट्री-निष्ठितार्थः निष्ठितो मोक्षस्तेनार्थी यदि वा निर्योग उपकरणम् । ओघ. १३१ । निर्योग:-उपकरण
निष्ठितः-परिसमाप्तः अर्थः-प्रयोजनं यस्य स निष्ठितार्थः । मर्थानाट्योपकरणम् । राज० ४६ ।
आचा० २२६ । निझर-निझर:-उदकस्य श्रवणम् । भग० २३
निट्टियाइंकयाई-नि:स्थितानि कृतानि निस्सत्ताकानि स्यन्दनम् । ज्ञाता० ६७ ।
विहितानि । भग० २५१ । निज्झरणं-निझरणं दानम् । व्य. द्वि० २०० आ।
निठुर-निष्ठुरं निर्दयम् । भग० २३१ । निष्ठुरं-मार्दनिझरा-उज्झरा एव सदावस्थायिनो निझराः । प्रज्ञा वाननुगतम् । औप० ४२ । निष्ठुर कर्कशशब्दम् । ७२ ।
आव० ६१७ । निष्ठुरा-हक्काप्रधाना । आचा० ३८५। (५६१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org