________________
निज्जवए ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[निज्जुत्तो
% 3D
पुद्गलान् देशेनापानादिना सर्वेण सर्वशरीरेणव प्रस्वेद-निज्जिण्णाई-क्षीणरसीकतानि । भग० ५६६ । वदिति । ठाणा० १२ ।
निज्जिन-निर्जीर्णाः कात्स्येनानुसमयमशेषतद्विपाकहानिनिज्जवए-यस्तथा प्रायश्चित्तं दत्ते यथा परो निर्वोद्रमलं युक्ताः । भग० २४ ।।
भवतीति । ठाणा० ४८६ । निर्यापयति-तथा करोति | निज्जिय-निजित: स्वसौन्दर्यातिशयेन परिभूतः । औप. यथा गुर्वपि प्रायश्चित्तं शिष्यो निर्वाहयतीति निर्यापक १२ । इति । ठाणा० ४२४ । निर्यापक:-असमर्थस्य प्रायश्चि- निन्जिरिया-निर्जीर्णा अनुभूतस्वरूपत्वेन जीवप्रदेशेभ्यः त्तिनः प्रायश्चित्तस्य खण्डशः करणेन निर्वाहकः । भग० । परिशाटिता । भग० १८४ । ६२० ।
निज्जीपणे-निर्जीणं क्षोणम् । भग० १६ । निज्जवणा-निर्यापना प्ररूपणाविशेषः । आव० ३८२ । निज्जोव-निर्जीव करणं हेमादिधातुमारणं, रसेन्द्रस्य मूच्छीनिज्जविए-निर्यापित-अवश्यं गंतव्यम् । व्य० द्वि० प्रापणं वा । जं० प्र० १३६ । ३६५ अ ।
निज्जुत्ता-नितरां युक्ताः-सूत्रेण सह लोलीभावेन सम्बन्धा निज्जाए-निर्यानयति समापयति । ज्ञाता० ६८ । निर्युक्ताः अर्थाः । अनु० २५८ । निज्जाण-निर्याणः निर्गमनम् । जं० प्र० ४०३ । निरु- निज्जुत्ताणुगमो-निर्युक्त्यनुगमः अनुगमभेदः । आचा० ३ ॥ पमं यानं निर्यान-ईषत्प्राग्भाराख्यं मोक्षपदम् । आव० | निज्जुत्ति-निश्चयेनार्थप्रतिपादका युक्तिः नियुक्तिः । आचा० ७६६ । निरुपम यानं निर्याण-सिद्धक्षेत्रम् । शाता० ४। नितरां युक्ता:-सूत्रेण सह लोलोभावेन सम्बद्धा ५१ । निर्यानं पुरस्य निर्गमनमार्गः । सूर्य० ७१ । नियुक्ता-अस्तेिषां युक्तिः-स्टरूपतापादनं एकस्य निर्यानम् । आव० ३६६ । निर्यानं अन्तक्रिया । युक्तशब्दस्य लोपात् नियुक्ति:-नामस्थापनादिप्रकार आचा० १० । निर्यान-नगरानिमः । ठाणा० १७३ । सूत्रविभजनेत्यर्थः । अनु० २५८ । नियुक्तिः नियुक्तानिर्याणं निर्गमः । ठाणा० २११ ।।
नामेव सूत्रार्थानां युक्तिः परिपाट्या योजनं नियुक्तयुक्तिनिज्जाणकहा-निर्याणं निर्गम: तत्कथा निर्याणकथा । रिति वाच्ये युक्तशब्दलोपानियुक्तिः विप्रकीर्णार्थयोजना। ठाणा० २१० ।
दश० २ । निज्जाणमग्गे-सिद्धक्षेत्रगमनोपायः । भग० ४७१। निज्जुत्तिअणुगम-निर्युक्त्यनुगमः नियुक्तिव्याख्यानम् । निज्जाणसंठिया-निर्याणसंस्थिता-निर्याण-पुरस्य निर्गमन- अनु० २५८ ।
भार्ग: तस्येव संस्थितं- संस्थानं यस्याः सा : सूर्य० ७१।। निज्जुत्तिसंखा-नियुक्तिसङ्ख्या । अनु० २३३ । निज्जामओ-निर्यापकः । आव. ३०२ ।
निज्जुत्ती-नियुक्तिः निः-प्राधिक्ये योजनं युक्तिः, अधिका निजामगढाणं- । नि० चू० प्र० ४७ अ । योजना नियता निश्चिता वा योजना । सूत्र. ४ । नियुक्तिः निज्जामय-निर्यामकः । आव० ३८३ ।
निश्चयेनाधिक्येन वा युक्तिः नियुक्ति:-सम्यगर्थप्रकटनम् । निज्जायकारणो-निश्चयेन यातं अपगतं कारणं-प्रयोजनं सूत्र० २ । नियुक्तिः-नियुक्तानां वा सूत्रेष्वेव परस्परयस्मिन्नसौ । आव० ८४४ ।
सम्बद्धानामर्थानामाविर्भावनं युक्तशब्दलोपानियुक्तिः । निज्जावग-निर्यापयति-आराधयतीति निर्यामक: आरा- सूत्र. २ । नियुक्तिः निश्चयेनार्थघटना । आचा० ४२॥ धकः । ओघ० २० ।
नि:-आधिक्ये योजनं युक्तिः, सूत्रार्थयोर्योगो नित्यव्यनिज्जास-निःशेषेण रस्यत इति निर्यासः, मकरन्दः । दश० वस्थित एवास्ते वाच्यवाचकतयेत्यर्थः अधिका
योजना नियुक्तिः, नियता निश्चिता वा योजना । ओष. निज्जाससारो-निर्याससार:-पत्रादिभेदभिन्ननिर्याससारः । ४ । सूत्रोपात्ता अर्थाः स्वरूपेण सम्बद्धा अपि शिष्यान्प्रति जोवा० २६५ ।
J नियुज्यन्ते निश्चितं सम्बदा उपदिश्य व्याख्यायन्ते यकया (५६०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org