________________
निच्चिय०]
अल्पपरिचितसैद्धान्तिकशम्बकोषः, भा० ३
[ निजरेति
निच्चियपरिवेसिया-नैत्यिकपरिवेषिका प्रतिदिननियुक्तभक्तदात्री । उत्त० २८६ ।
-निच्छोभः सार्थानिष्काशनम् । पिण्ड० ११२ । निच्चुज्जोए-नित्योद्योतः अष्टाशीती महाग्रहे पञ्चषष्टितमः।। निच्छ्हणा-नि:सरास्माद् गेहादित्यादि । ज्ञाता० २०० । ठाणा० ७६ । अष्टाशीती महाग्रहे त्रयषष्टितमः । जं.प्र. - निच्छूढं-निष्ठीवनं निष्ठूतम् । विशे० २७४ । निष्ठ्यूतम् । ५३५ ।
आव० ३६१ । नियूढं दृब्धम् । व्य० द्वि० ४०० मा। निच्चुग्विग्गो-नित्योद्विग्नः सदा अप्रशान्तः । दश० १८८ । | निच्छोडणा-त्यजास्मदीयांस्तीर्थकरालङ्कारानित्यादि । निच्चेट्र-निष्ट-व्यापाररहितम् । ज्ञाता० ८५, १९८। भग०६८३ । त्यजास्मदीयं वस्त्रादीत्यादि । ज्ञाता० २००। निच्चोइयं
। ओघ १६ । निच्छोडियं-निच्छोटितं अगुल्यादिना निरवयवोकृतम् । निच्छओ-निश्चयः तत्वनिर्णयः. विहितानुष्ठानेषु वा अवश्य पिण्ड० ८६ । करणाभ्युपगमः । औप० ३३ ।
निच्छोडेइ-प्राप्तमथं त्याजयति । भग०६८३ । निच्छय-निश्चयः अवश्यंकरणाभ्युपगमः तस्वनिर्णयो वा । निज-नैयकः । आव. १६७ । भग० १३६ । निश्चयः वस्तुनिर्णयः । विपा० ४० । निजका-मातुलादयः । भग० ४८३ । निश्चयः एकान्तम् । बृ० प्र० २२० अ । निश्चयः तत्त्वानां । निजराजदौवारिका
। नंदी० ७३ । निर्णयः विहितानुष्ठानेष्ववश्यमभ्युपगमो वा । राज. | निजुझं-अंगमोटनादियुद्धम् । ११६ । ज्ञाता० ७ ।
निजोग-नियोगः व्यापारः । व्य० प्र० १५३ आ । निच्छयओ-निश्चयतः परमार्थतः । ओघ० २२२ । निजोगो-अहिंगो जोगो । ६० प्र० ३३ आ। निर्योगः । निच्छयकहा-अववादो रिजुसुत्तादिएहि सुद्धणएहिं जं| आव० ६९२ । कहिजति सा । नि. चू० प्र० २४० अ ।
निज्जंत-निर्यन् अधिकं गच्छन् । उत्त• ४६० । निच्छिअ-निराधिक्ये चयनं चयः-पिण्डीभवनं अधिकश्चयो निज्जंती-नीयमाना । आव० ३९२ । निश्चयः 'सामान्यम् । अनु० २६५ । सर्वाधिक्यम् । | निज्जप्पि-निर्याप्यं यापनाऽकारकं निर्बलमिति । प्रश्न. बाव० ६७ । निच्छिड्डुपोतो-निश्छिद्रपोतः । आव० ३८७ । निज्जरणं-निर्जरणं तपः । औप० ४८ । निर्जरणं-जीवनिच्छिण्णं-निच्छिन्नं पृथक्कृतम् । विशे० १६१ ।
प्रदेशेभ्यः कर्मप्रदेशानां शातनम् । भग० ५३ । निच्छिण्णकारण-निस्तीर्णकारणम् । आव. ६२८ ।। निज्जरा-निर्जराः निर्जीः । प्रज्ञा. १९९ । निर्जरानिच्छिण्णा-निस्ती पारगता । प्रज्ञा० ६११ ।
विपाकात् तपसा वा कर्मणां देशत: क्षपणा । ठाणा. निच्छिन्न-निस्तीणं लडितम् । प्रज्ञा० ११३ । ४४६ । कर्मपुद्गलानामनुभूय २ अकर्मत्वापादनम्. आत्मनिच्छिय-नि: आधिक्येन चयनं चयः अधिकश्चयः निश्चयः प्रदेशः संश्लिष्टानां ज्ञानावरणीयादिकर्मपुद्गलानामनुभूय २ सामान्यम् । आव० २८३ ।
शातनमितिभावः । प्रज्ञा० २९२ । निर्जराविपाकात निच्छुड्डा-निष्काशिता । दश० ६७ ।
कर्मपुद्गलशाटनलक्षणा । सूत्र. ३७६ । अतिपुराणोनिच्छुभए-निष्कास्यते परिह्रियते । विशे० ६३४ । भवनम् । भग० १६ । निर्जराफलविशेषः। मोघ० ३७। निच्छुभइ-निःक्षिपति बहिःक्षिपति । भग० ८९ । निर्जरा पुद्गलानां निरनुभावीकृतानामात्मप्रदेशेभ्यः शाटनिष्काश्यताम् । आव० ३५४ ।
नम् । भा. २८ । निच्छुभण-गुम्मादेनिर्वासनं निष्कायेत् । वृ० द्वि० ४४ | निज्जरे-निर्जरा-कर्मणोऽकर्मस्वभवनमिति देशनिर्जरा, सर्वअ । निष्काशनम् । पिण्ड० १४० ।
निर्जरायाश्चतुविशतिदण्डकेसम्भवात् । ठाणा० १९५ निच्छुमति-विक्षिपति आत्मविश्लिष्टान् करोति । प्रज्ञा० 'निज्जरेति-निर्जरयति-त्यजत्याहारितान् वेदितानु माहार
(५८६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org