________________
निग्गहण ]
आचार्यश्री आनन्दसागरसूरिसङ्कलितः
[ निच्चालोए
प्र० ७० आ । निग्रहः - अनाचारप्रवृत्तेनिषेधनम् । निरय० २ । । राज० ११६ । ज्ञाता० ७ । इष्टे रेषु शब्दादिषु रागद्वेषाकरणं निग्रहः । आव० ६६० । निग्रहः-छलादिना पराजयस्थानम्, दोषविशेषः । ठाणा० ४६२ । निग्रहण- निगृह्णातीति निग्रहणः । दश० ११६ निग्ग हिओ - निगृहीतः निर्जितः । विशे० १००१ । निगृ- निघस-कणपट्टके रेखारूपः । जं०प्र० १५ । रेखा । ज्ञाता०
निग्घूहे-निर्गुहन्ति निष्काशयन्ति । व्य० द्वि० ५४ आ । निग्घोलियं-निर्घोलितं रिक्तीकृतम् । बृ० द्वि० १६९ अ । निग्धोस - निर्घोषः ध्वनिः । आचा० ३५० । निर्घोषः महाध्वनिः । जं० प्र० १६२ । निर्घोषः महान् ध्वानः । जीवा० २४५ । निर्घोषः नादः । प्रश्न० १५६ ।
होतः । आव० ३२१ ।
निग्गहियं निगृहीतं नियमितम् । प्रश्न० १२४ । निग्गीलं-क्षरितं ( तं० )
निग्गुण - निर्गुणः गुणव्रत रहितः । ज्ञाता० २३८ । निग्गुणा- गुणव्रतः क्षमादिभिर्वा रहिताः । भग० ५८२ | निर्गुणा:- उत्तरगुणविकलाः । भग० ३०६ । निग्गोहपरिमंडलसं ठाणनाम-यदुदयात्तु न्यग्रोधपरिमण्डलं संस्थानं तन्न्यग्रोधपरिमण्डलसंस्थाननाम । प्रज्ञा० ४७२ । निग्गोहमंडल - नाभेरुपरि न्यग्रोधवनु मण्डलं- आद्यसंस्थानtear विशिष्टाकारं न्यग्रोधमण्डलं, न्यग्रोधो वट वृक्षः, यथा चायमुपरि वृत्ताकारतादिगुणोपेतत्वेन विशिष्टाकारो भवत्यवस्तु न तथा । अनु० १०१ । निग्गोहवणे - यग्रोधवनं - वटवनम् । भग० ३६ । निघंटु - निर्घण्टुः नामकोश: । औप० ६३ । भग० ११२ । निग्धसो - निकष: कषपट्टे रेखालक्षणः । औप० ८३ । निग्धाए - निर्घातः क्रियाशनिप्रपातः । जीवा० २६ । निर्घातः - साभ्रे निरभ्र वा गगने व्यन्तरकृतो महागजित समो ध्वनिः । आव ० ७३६ । साभ्रे निरभ्रे वा नभसि व्यतरकृतो महागजितसमो ध्वनिनिघातः । व्य० द्वि० २४१ आ । साभ्रे निरभ्र वा व्यन्तरकृतो महागजितसमो ध्वनि निघातः । नि० चू० तृ० ७० आ । निग्धाओ - निर्घातः विद्युत्प्रपातः । जीवा २८३ । निग्धात - निर्घातः साभ्रे निरभ्रे वा मगने व्यन्तरकृतो महा-निच्चसहाये - नित्यसहाये अवस्थित सहाये यः सकलदिवस
९ | निघर्ष: निकषो वा कषपट्टके रेखारूपः । जं० प्र० ३४ । निकषः कषपट्टके रेखारूपः वर्णः । सूर्य ० ४ । निघर्ष: घर्षणम् । जीवा० १६१ । निचये- निविष्टा निचये कम्र्म्मनिचये तदुपादाने वा सावद्यारम्भनिचये निविष्टा:-अध्युपपन्नाः । आचा० १८४ । निचिओ-निश्चित: निविडः । जीवा० २२७ । प्रश्न० १५२। निचित-निबिडीकृतम् । अनु० १७७ । निचिय - निचितः निविडतरचयमापन्नः । जीवा० १२१ । निचितः - अविकीर्णः । प्रश्न० ८२ । निच्च नित्य: परिणामा नित्यतायामपि सत्यां स्वरूपाच्य वनात् । सूत्र० ३७०। नित्यं सर्वकालं, सामायिक प्रतिपत्तेरारभ्यामरणान्तम् । दश० २८३ । नित्यं - अपायाभावेन तदन्यगुणवृद्धिसंभवादप्रतिपाति । दश० १९९ । अप्रच्युतानुत्पन्न स्थिरैकस्वभावं नित्यम् । श्राचा० २२ । नेत्रं भगम् । बृ० प्र० ३१२ अ । निच्चनियं नित्यं निवसनं नित्योपभोग्यम् । बृ० प्र० १०४ अ ।
निच्च मंडिया - नित्यमण्डिता सदाभूषणभूषितत्त्वात्, जम्ब्वा
सुदर्शनाया द्वादशं नाम । जावा० ३०० । निच्चराहू-यस्तु नित्य राहुः - तथाजगत्स्वभाव्याश्चन्द्रेण सह सर्वकालमविरहितं चतुरङ्गुलैरप्राप्तं सत् चन्द्रविमानस्था धस्ताच्चरति सः । जीवा० ३३६ ।
गजितध्वनिः । ठाणा० ४७६
माचार्येण सह हिंडते । व्य० द्वि० १८३ अ ।
निग्धाय - निर्घातः । दश० ६६ ।
निच्च सिद्धजत्तो- नित्यसिद्धयात्रः स्थल जलचारिपथेषु सदैव। विसंवादितयात्रः । मव० ४१४ ।
निग्घिणं-निर्घृणं निर्गतदयम् । आव० ५८८ । निग्विणमणा-निर्घृणं निर्गतदयं मनः चित्तमन्तःकरणं | निच्चा उत्त-नित्यायुक्तः सततोपयुक्तः । उत्त० ४५६ यस्य स निघूणमना: निर्दयान्तःकरणः । आव ० ५८८ । निग्घुटुं निर्बुष्टं निर्घोषरूपम् । प्रश्न० १६० ।
निच्चालोए-नित्यालोकः, अष्टाशीती महाग्रहे द्वाषष्टितमः
ज० प्र० ५३५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org