________________
निक्खेवओ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३
[निग्गहो
निक्खेवओ-निगमनम् । निरय० २३ । निक्षेपक:-यत् दश० १६० । पुनः प्रथम स्वार्थ निक्षिप्य पश्चात् साधूनामनुज्ञायते स । निगामसिज्जा-निकामशय्या-प्रतिदिवसं प्रकामशय्येव । बृ० प्र० १०२ ।
आव० ५७४ । निक्लेवणिज्जुत्ताणुगम-निक्षेपनियुक्तयनुगमः नियुक्त्य- निगिज्ज-निगृह्य यतनया । ब्य० द्वि० १४७ अ
नुगमभेदः, निक्षेप एव सामान्यविशेषाभिधानयोरोधनिष्पन्न निगिण्हाति-निराश्रवो भवति । उत्त. ५६६ । नामनिष्पन्नाभ्यां निक्षेपाभ्यामनुगतः सूत्रापेक्षया वक्ष्य- निगिण्हामि-निगृह्णामि निरुणमि । उत्त, ५०७ । माणलक्षणाश्च । आचा० ३ ।
आव० ३२० । निक्खेवनिज्जुत्ती-निक्षेपनियुक्तिः नामस्थापनादिभेदभिन्नः निगुंडिउ-जानुम्यामुपविश्य । आव० ४३४ ।' तस्य तद्विषया वा नियुक्तिः निक्षेपनियुक्तिः । अनु० २५८ । निगुरुंवो-निकुरुम्ब: समूहरूपः । प्रश्र० ८२ । निक्षेपनियूंक्तिः । ठाणा० ६ ।
निगृहीतः-दण्डित: । नंदी. १५२ । निक्षेप्तव्यः-कर्तव्यः । आचा० ११५ ।
निगृह्य-निग्रहं वचनेन कारयित्वा । ठाणा० ३२६ । निग(य)च्छइ-विशिष्टोदयावस्थं जीवस्तदासादयति, विपा-निगोदा-अनन्तकायिकजीवशरीराणि । भग० ८९० । कावस्थं करोति । भग० ६३ ।
निगोयजीवा-साधारणनामकर्मोदयवत्तिनो जीवा: । भग निगडं-लोहमयम् । प्रश्न० ५६ । आचा० १६५ । ८६० । निगम-निगम: प्रभूततरवणिग्वर्गावासः । जीवा० ४०। निग्गंथ-नग्रंन्थं-सामान्यत: 'यथा यूयं वदथे'ति प्रवचनम् । निगम: वणिग्निवास:। उत्त० १०७ । वणिग्जनाधिष्ठितः।। ___ भग० १२१ । नैर्ग्रन्थ्यं-आईतम् । प्राव० ३२६ । ज्ञाता० १४० । निगमः-प्रभूतवणिग्वर्गावासः । जीवा० निग्गंथा-निर्ग्रन्थाः साधवः । ज्ञाता० ५१ । निर्ग्रन्थः २७६ । प्रभूततरवणिग्वर्गावासः । राज० ११४ । वाणि- पुलाकादिपञ्चप्रकाराः । व्य० द्वि० ४०२ आ । जकप्रायः सन्निवेशः । ओघ० ६६ । निगमः-पांशुप्राकार-निग्गओ-निर्गत:-निष्क्रान्तः । आव० १३७ । निबद्धं क्षुल्लकप्राकारवेष्टितम् । व्य० प्र० १६८ अ । निग्गच्छइ-निर्गच्छति निश्चयेन गच्छति विशिष्टोदयापनमानिगमयन्ति तस्मिन्ननेकविधभाण्डानीति निगमः प्रभूततर- सादयति । प्रज्ञा० ४५५ । विपाकावस्थं करोति । भग बणिजां निवासः । उत्त० ६०५ । वणिसंधाओ-वणिकसजातः । आव० ६६३ । निगमः स्थानविशेषः। दशनिग्गच्छे-निर्गच्छति शुध्यति । व्य० प्र० १०३ आ । ६७ । निगमः कारणिकः वणिग् वा । भग० ३१६ । निग्गम-निर्गमः । सूत्र० ३०६ । निर्गमनं निर्गम:-सामानिगम:-वणिगजनप्रधानं स्थानम् । भग० ३६। . यिक निर्गतमित्येवंरूपः । अनु० २५८ । निर्गम:-निर्गनिगमरूव-निगमरूपम् । भग० १६३ ।
मकथा राज्ञो निर्गमनसम्बन्धी विचारः राजकथायाः प्रथमो निगमा-निर्गमा:-पूर्वेभ्यः उत्तरेषामाधिक्यानि । सम० भेदः । आव० ५८१ । ११४ । पौरवणिजः । बृ० त० ६ बा। निगमा:- निग्गमगो-निर्गमकः प्रस्थानः । द्वि० १९० अ । लोकार्थनिबोधाः। विशे०८९६ । निगमाः। भग०४६४। निग्गमणं-निर्गमनं सर्वाभ्यन्तरान्मण्डलाद्वहिर्गमनम् । निगमा:-प्रभूतवणिग्वर्गावासाः । जं० प्र० १२१। जीवा० ३४५ । निर्गमनं दक्षिणायनम् । भग० १४७ । निगमाति-वणिग्निवासाः । ठाणा० ८६ ।
निस्सरणमार्गः । ज्ञाता० ८१ । निगरणं-निकरणं-नियतो देशकालादिः। भग०६५ । निग्गया-निर्गताः ये तपोऽहं प्रायश्चित्तमतिक्रान्ताच्छेदादि-' निगरिय-निगरितं सारीकृतम् । जीवा० २७० । औप.. प्राप्ताः । व्य० प्र० १७ आ । २० । सर्वथा शोधितम् । प्रश्न. ८० ।
निग्गह-निग्रहः । आव० ४१६ । निग्रहः-आवश्यकस्य निगामसाइ-निकामशायी-सूत्रार्यवेलामप्युल्नध्य शयानः ।! चतुर्थो पर्याय: । विशे० ४१५ । निश्चयः । नि० चू०
(५८७ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org