________________
निकेयण ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ निक्खेव
निकेयण-निकेतन निश्वासनः । बृ० प्र० ८५ आ। निक्षिप्तं-सचित्तस्योपरिस्थापितं,तृतीय एषणादोषः । पिण्ड • निक्कंकड-निष्कङ्कटा निष्कवचा निरावणा निरुपघा. १४७ । संयमिता: । आचा० २३३ । व्यवस्थापितम् । तेति । राज० ८ ।
आचा० ३४६ । विमुक्तम् । ज्ञाता० ३४ । यस्तु परनिक्ककडच्छाय-निष्कङ्कटा-निष्कवचा निरावरणा निरुप
तरोऽन्यतरको वा यावत् वैयावृत्त्यं करोति, तावत्तयोः धाता छाया-दीप्तिर्यस्य तत् निष्कङ्कटच्छायम् । जीवा० । प्रायश्चित्तं निक्षिप्तं क्यिते इति तत् । व्य० प्र०
६९ अ । निक्षिप्त-अनुवृत्तम् । ठाणा. २६८ । निक्कंकडच्छाया-निष्कङ्कटच्छायः निष्कङ्कटा-निष्कवचा निक्खित्तदंडा-निक्षिप्तदण्डा:-निश्चयेन क्षिप्ता: निक्षिप्त:निरावरणा निरुपघाता वा छाया दीप्तिर्यस्य सः। प्रज्ञा० परित्यक्तः कायमनोवाङ्मयः प्राण्यपघातकारि दण्डो यस्ते। ८७ ।
आचा. १८६ । निक्षिप्ता:-संयमिताः मनोवाक्कायरूपाः निष्कंकटा-निष्कवचा निवारणा इत्यर्थः, छाया-शोभा प्राण्युपमर्दकारित्वादृण्डा इव दण्डा यैस्ते निक्षिप्तदण्डा: । येषां ते । ठाणा० २३२ ।
आचा० २३३ । निक्कंकडा-निष्कङ्कटा निष्कवचा निरावरणा निरुपघा- निक्खित्तपुवा-निक्षिप्तपूर्वा पूर्वमेव अस्माभिरात्मकृते तेति । जीवा० १६१ । प्रज्ञा० ८७ ।
निष्पादिता । आचा० ३६६ । निक्कंखिय-काङ्क्षणं काङ्कितं निर्गतं काङ्कित यस्मा- निक्खित्तसत्थ-ऐरवते त्रयोदसमतीर्थकृत् । सम० १५३ । दसौ निष्काक्षितः, देशसर्वकाङ्क्षारहितः । प्रज्ञा०५६ । निक्खिवणं-निक्षेपणं-स्थापनम् । आव० ६१४ । निष्काङ्क्षितः-देशसर्वकांक्षारहितः । दश० १०२ । मुक्त- निक्खिवित्ता-निक्षिप्य प्रत्युपेक्षणापूर्वकं बद्धा । उत्त० दर्शनान्तरपक्षपातः । ज्ञाता० १०६ । निवकंप-निएकम्प: नि:सहः । ६० प्र० १५२ आ। निक्खुड-निष्कुट: गम्भीरप्रदेशाः । जं० प्र० ३६६ । निक्कट्ठा-कोशकादाकृष्टा । विपा० ५६ । निरय० १८ । निक्खेव-निक्षेपः । प्राव० २८ । निक्षेपण-शास्त्रादेर्नामनिक्कलं-निष्कलं-त्रासादिरलदोपहितम् । भग० ६७२। स्थापनादिभेदैर्व्यसनं-व्यवस्थापनं निक्षेपः । निक्षिप्यते निक्कसाओ-
निषाय:-कषायरहितः । आव. ७९३ । नामादिभेदैव्यवस्थाप्यतेऽनेनास्मिन्नस्माद्वेति वा निक्षेपः । निक्कस्सई-निष्कास्यते । बृ० प्र० ५५ आ ।
अनु. ४५ । निक्षेप:-न्यासः । ओघ० २६४ । निक्षेपणं निक्कारण वच्छल्लो-निष्कारणवत्सलः । आव० ४०१ । निक्षेप्यते अनेनास्मिन्नस्मादिति वा निक्षेप:-:पक्रमानीनिक्कारणो-निष्कारण:-निरुपद्रवः । पिण्ड० १४६ । तव्याचिख्यासितशास्त्रस्य नामादिभिर्व्यसनं न्यामःस्थापना। निक्कुडं-निष्कूटं अशठम् । आव० ७६७ ।
जं० प्र० ५। निगमनम् । भग० ८१२ । नामादिनिक्कोरणं-अभ्यन्तरवत्तिनो गिरस्योरिकरणम् । बृ० प्र० विन्यासः । आव. २४ । निक्षेपः-आवश्यकादेर्नामादि१०७ आ ।
भेदनिरूपणम्, न्यासः, यत्तदोनित्याभिसम्बन्धात्तत्र वस्तुनि निक्खंत-निष्क्रान्तः प्रव्रज्यां गृहीतवान् । आचा० ४३ । स निक्षेपः । अनु० १० । निक्षेपः न्यासः । नंदो. निक्खमण-निष्क्रमणं सर्वाभ्यन्तरान्मण्डलाद्वहिर्गमनम् । १५६ । निक्षेपणं । शास्त्रादेर्नामस्थापनादिभेदैर्व्यसनं
मूर्य० २४३ । निष्क्रमण-उद्वर्तनम् । आचा० ६६ । व्यवस्थापनं निक्षेपः । विशे० ४३० । निक्षेपः मोक्षणः। निक्खममाणे-निष्क्रामन् । सूर्य० १२ ।।
ओघ १६६ । निक्षेपः न्यासः। आव० ४२१ । नियतं निक्खमे-निष्कामेत् । दश. १८३ ।
निश्चितं वा नामादिसंभवत्यक्षरचनात्मक क्षेपणं न्यसनं निक्खम्म-निष्क्रम्य-द्रव्यभावगृहात्प्रवज्यां गृहीत्वा । दश | निक्षेपः । उत्त०१०। निरः निगमनम् । विपा. ५५ । २६५ ।
निक्षेपः व्यासकः । प्रभ० १६ । निक्षेप:-निक्षेपण. निक्खित्त-निक्षितं पाकस्थालीस्थम् । प्रभ० १०६ । मनेनास्मादस्मिमिति वा निक्षेपः । आचा०३ ।
(५८६ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org