________________
अल्पपरिचित सैद्धान्तिकशब्दकोषः, मा० ३
निउण सिप्पोगए ]
। आव ० १७७ ।
बह्वयं च । आव० ६६ । नियतगुणं निगुणं वा सनिहिताशेष सूत्रगुणमिति यावत् । आव० ६६ । निपुण:सूक्ष्मः । आचा० ३२ । दश० १९६ । उपायारम्भकः । भग० ६३१ । निपुण:- सूक्ष्मबुद्धिगम्योऽत्यन्त कामविषयपरपुण्योपेत इत्यर्थः । सूयं ० २९४ । निपुणं सूक्ष्मम् । विशे० ५०६ । निपुण:- उपायारम्भकः । अनु० १७७ । निउणसियोगए - निपुणशिल्पोपगतः - सूक्ष्म शिल्पसमन्वितः । निकाचितं - निश्चितं प्रमाणम् । ठाणा० ४३५ । अनु० १७७ । निश्चयपूर्वकं भणितम् । व्य० द्वि० २०६ वा । निबद्धीकृतं गृह्यते तत् । व्य० प्र० १६० अ । निकामं - द्वात्रिंशत्कवलाः प्रमाणं भवति त एव यन्नित्यशः सर्वकलं भुज्यते तन्निकामम् । व्य० द्वि० ३३४ आ । निकामं - प्रमाणातीतमाहार प्रतिदिवसमनतो निकामभोजनम् । पिण्ड० १७४ । निकाममीणे-निकामं अत्ययं यः प्रार्थयते स निकाममीणा । सूत्र० १६० ।
निउणा - निपुणा: - दर्शिन: कुशलाः । उपा० ४६ । निपुणाआषाकर्माद्यपरिभोगतः कृतकारितादिपरिहारेण सूक्ष्मा । दश० १६६ । निउत्त-नियुक्त-नियोजितम् । आव० ४१८ । व्यापारितः । उत्त० ५३६ । नितरां युक्तं सम्बद्धं निकाचितं वेदने - वा नियुक्तम् । भग० २८१ । नियुक्तं नितरां सङ्गतं यत् तत् । ज्ञाता० २३८ । निउत्तमणिओइओ नियुक्तानियोजितः । आव० २३८ । निऊडिऊण| ओघ० १६७ ।
निएल्लओ - निजक: । आव० ३०८ । निओइए - नियोजित: व्यापारितः । उत्त० ३६५ । निओओ - नियोगः ग्रामः । बृ० द्वि० ३ अ । निओग - नियोग: व्यापारणम् । उत्त० १५२ । नियतो निश्चितो हितो वाऽनुकूलः सूत्रस्याभिधेयेन सह यः खलु योग: सम्बन्धः स नियोगः । विशे० ६१२ । नियोगःनियमः । विशे० ७८३ । निजेऽभिधेये व्यापारो नियोगः । विशे० ५६३ ।
निकाय - निकाचितं, बद्धम् । बाव० ७६६ । स्कन्धपर्यायः । विशे० ४१६ । निकाच्य-व्यवस्थाप्य । आचा० १६६ । निकायः कायः । उत्त० ६६० । निकाय:- मोक्षः । आचा० ४२ । निकाय:- नित्यः कायः, अधिको वा कायः । आव ० ७६५ । निकायकाय - नित्यः कायो निकायस्तत्सम्बन्धी कामः, अधिक वा कायो निकायस्तरसम्बन्धी कायः, जीवनिकायसामान्येन वा, पृथिव्यादिभेदभिन्नः षड्विधोऽपि जीवनिकायो निकायस्तत्समुदायो वा । आव० ७६७ । निकायण -निकाचनम् । बोध० ४५ । निकाचनं पुतलानां परस्परविश्लिष्टानामेकीकरणमन्योन्यावगाहिता अग्निप्रतप्तप्रतिहन्यमान शूची कलापस्येव सकलकरणानामविषयतया कर्मणो व्यवस्थापनम् । भग० २५ । निकार:- निश्चयेन नितरां वा नियतं वा क्रियन्ते नानादुःखावस्था जन्तवो येन तन्निकरणं निकारः शारीरमानसदुःखोत्पादनम् । आचा० १४२ । निकासो -निकाशः सदृशः । जीवा० २१३ । निकितइ - निकृन्तति छिनत्ति विदारयति । आव० ८०१ । निकुरंब - निकुरम्बः समूहः । भग० १० । निकृतिः- आदरकरणेन परवञ्चतम् । भग० ( ५८५ )
निओया- निगोदा: अनन्तजीवसङ्घाताः । आचा० ६० । निगोदा: - सूक्ष्मबादरानन्तकायिकवनस्पतिजीवशरीराणि । अनु० २४० । कुटुम्बानि । भग० ३०६ । निकर - पुञ्जः । ज्ञाता ० २२६ । निकरण-निकरणं क्रियाया इष्टार्थ प्राप्तिलक्षणाया अभावः । भग० ३१२ ।
निकरणाए - निश्चयं कत्तु समर्थो भवति । आचा० ४८ । निक्स - निकष :- कषपट्टगता कषितसुवर्णरेखा । अनु०२१४ । निकाइतं - निकाचितं नियमितम् । सूत्र० १७७ निका पं-निकाचितं दृढतरं बद्धम् । उपशमनादिकरणा
( अल्प ० ७४ )
Jain Education International
[ निकृतिः
नामविषयीकृतम् । प्रश्न० १८ ।
| आचा० २०६ ।
निकाए - निकाया, स्कन्धस्य द्वितीयपर्यायः । विशे० ४२६ । निकाचननिकाचनाकरणं निदानकरणं एतस्मात्तपः प्रभृतेश्चक्रवत्• दित्वं मे भूयादिति । ठाणा० २७५ । निकाचयित्वा
For Private & Personal Use Only
www.jainelibrary.org