________________
नासाभेय ]
नासाभेय-नासाभेद:- नासिकाविवरकरणम् । प्रश्न० २२ । नासावहारे - नासापहारः - रूप्यकाद्यर्वणस्यापहारः । आव ०
आचार्यश्री आनन्दसागरसूरिसङ्कलितः
८२० ।
नासावेदणा - नाशा वेदना | आव० १६२ । नासिक - नासिक्य पुरं नगर विशेष: । नंदी० १६७ । नासिका
| आचा० ३८
नासीर-मृगया । उत्त० ४३८ । नासेइ - नाशयति मत्सरादपन्हुते । प्रश्न० नास्तिक:- लोकायतः । दश० १२५ ।
१२५ । मतविशेषः ।
उत्त० २७५ ।
नास्तिकाभिप्रायः - लोकायतमतः । दश० १२५ । नाह - नाथत्वं चास्य योगक्षेमकृसाथ इति वचनादप्रातस्य सम्यग्दर्शनादियोग करणेन लब्धस्य तस्यैव पालनेन चेति । सम० ३ । योगक्षेम विधाता । उत्त० ४७३ । नाथत्वं योगक्षेमकरित्वम्, नाथ. - प्रभुः । भग० ८ । योगक्षेमकृत् । नंदी० १३ । नाथः योगक्षेमकृत् । जीवा० २५५ । नाहवयं नाथवचनम् । आव० ३१३ । नाहि - नैव । भग० १७५ । जानीहि । उत्त० ४७३ । नाहियवायं - नास्तिकवादः । ग० ।
नाही - नाभि कुलकर ऋषभपिता । प्रज्ञा० १०६ । नि-निर् अपकर्षे अपचये यथा निर्ग्रन्थः । बु० प्र०
१३५ आ ।
निती-निर्गच्छन्ती । आव० ७०१ । नितो-निर्यात् निष्क्रामन् । पिण्ड० ७६ ।
Jain Education International
निदं - निन्दा गुरुसमक्षमेव हीलना । आव० ५२८ । निंदs - निन्दति कुत्सति । आव० ५८७ । निंदण - निन्दनं मनसा कुत्सा | भग० २२७ । निंदणया - निन्दनं - आत्मनवात्मदोषपरिकुनम् । भग०
आव० ७०८।
निबछल्ली - निम्बत्वक् । प्रज्ञा० ३६४ |
निबफाणियं निम्बफाणितं निम्बक्वाथः । प्रशा० ३६४ १ निबसारे - निम्बसार : निम्नमध्यवयवयवविशेषः । प्रज्ञा ० ३६४ ।
निःकृपं चंकमणाई सतो सुनिक्किवो थावराइ सत्तेसु काउं च नातप्पर एरिसओ निक्किवो होइ । बृ० प्र० २१५
आ ।
निःशुकः - निद्धन्धसः | ओघ० १५८ । निश्रेयसं निश्चितं श्रेयः - प्रशस्यम् । ठाणा० १७७ । निःश्वसितोच्छ्वसितसमं - निःश्वसितोच्छ्वसितमान मनतिक्रमतो यद् गेयं तत् । अनु० १३२ । ठाणा० ३६६ । निःसम्पन्नम् - असाधारणम् । आचा० ४८ । निःसारं - परिफल्गु, सूत्रस्य द्वात्रिंशद्दोषे सप्तमो दोषः आव० ३७५ ।
निअडिल्ले - निकृतिमान् - मायापरः । उत्त० ३७६ । निअंबो - नितम्बः - पर्वतैकदेशः । अध० ३४ । निअअिन्वं - निर्वासितव्यम् । मोघ० ७८ । निअडि - निकृति : - मायारूपा । दश० १८८ । निअव्यय - निरन्वयः - एकान्तोच्छेदः नाशः । दश० ४० । निआग - नियाग:- नित्यमामन्त्रितः पिण्डः । दश० २०३ ॥ निआण-निदानं भाविफलाशंसा । दश० २६७ ॥ निइउमाणाइ-नित्यं उमाणं प्रवेशः । आचा० ३२६ । निइए-नित्य: अप्रच्युतिरूपः । आचा० १७६ । निइगं - नैत्यिक- प्रतिदिनम् । प्रश्न० १४१ ।
निलिओ - निजक: । आव० १५१ ।
निउणं निपुणं - सूक्ष्मम् । आव० २६५ । निपुणं सूक्ष्मं ( ५८४ )
७२७ ।
निंदणा - निन्दना - देवदायकदोषोद्घट्टनम् । प्रश्न० १०१ । निन्दना - स्वमनसि कुत्सा । अन्त० १८ । निन्दना मनसा कुत्सनम् । औप० १०३ । निन्दना - आलोचना विकटना शुद्धिः शल्योद्धरणम् । ओघ० २२५ । निदणिज्ज - हीलनीयो गुरुकुलाद्युदुर्घटनतः निन्दनीयः ज्ञाता० ६६ ।
।
[ निउणं
निदति निन्दति चेतसा कुत्सति । भग० १६६ | मनसाकुत्संति । ज्ञाता० १४६ ।
निदह - निन्दत मनसा निन्दां कुरुत | भग० २१६ । निदा-आत्माध्यक्ष मारमकुत्सा प्रतिक्रमणस्य पर्यायः, निन्दनं निन्दा | आव० ५५२ ।
निदु - मृतप्रसवनी । अन्त० ७ ।
निब-वृक्षविशेष: । प्रज्ञा० ३१, ३६४ । भग० ८०३ 1 निबए - निम्बक:- आचारविषये अम्बविब्राह्मणभाद्धपुत्रः ।
For Private & Personal Use Only
www.jainelibrary.org