________________
नारदाः ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[नासा
-
नारदाः-गन्धर्व भेदविशेषः । प्रज्ञा० ७० ।
घडिकारूपा । विशे० ४३६ । देहादधिको दण्डकः । नारयपुत्त-नारकपुत्रः पुद्गलप्रदेशनिरूपणे महावीरशिष्यः। द्वि० २० आ । ताम्रादिमयघटिका । अनु० ४८ ।। भग० २४० ।
नालिकेरी-वृक्षविशेषः । उत्त० ६७२। नाराचः-उभयतो मर्कटबन्ध: । जीवा० १५ । नालिया-नालिका-द्युतक्रीडाविशेषः । सूत्र० १८१ । नाराय-नाराच:-अयोमयो बाणः । उत्त० ३११ । नाराचं- नालिका-घटिका । दश०४०। सम.१८। नालिकामर्कटस्थानीयमुभयोः पार्श्वयोऽस्थि नाराचम् । सम०१४६ । आत्मप्रमाणचतुरङगुलाधिका यष्टिका । ओघ० ३३ ।। नाराच यत्रास्थ्नोमर्कटबन्ध एव केवलस्तत् । जीवा. नालिका सुषिरवंशादिरूपा। भग० १३४ । यष्टिविशेषः । १५ । नाराच:-बाणः । भग० ३१८ । नाराचं-उभयतः भग० २७५, २७७ । स्वमानात् चतुरङ्गुलाधिका यष्टिः । मर्कटबन्धनिबद्धकाष्ठसम्पुटोपमसामोपेतत्वात् । भग० बृ० तृ. १६४ आ। नालिका, घटिका । वृ० प्र. १२ । उभयतो मर्कटबन्धः। सूर्य० ४ । प्रज्ञा० ४७२।। ४२ अ । ज० प्र० १५ । नाराचमुभयेतामर्कटबन्धः । राज० ५७ । नालियापुप्फं-नालिकापुष्प-कलम्बुकापुष्पम् । जं० प्र० नारायगं-नाराचा बाणाग्रम् । जीवा० १०६ । ४५३ । नारायण-नारायण:-अष्टम बासुदेवः । आव०५६, १६६। नालियेरपाणगं-पानकभेदः । आचा० ३४७ । नारायणः-ऋषिर्यः परिणतोदकादिपरिभोगासिद्धः । सूत्र. नालिसंठिय-नाडीसंस्थितः-आवलिकाबाह्यस्य द्वाविंशति९५ । कृष्णः । ६० प्र० ३० आ।
तमं संस्थानम् । जीवा० १०४ । नारीकंता-नारीकन्ता-नदीविशेषः । ठाणा० ७४ । जं./नालो-नाडो-त्रसनाडी । भग०९६० नाडीक: वनस्पतिप्र. ३७७ ।
विशेषः । भगवत्याः एकादशशतके पञ्चम उद्देशकः । भग० नारीकान्ता-ह्रदविशेषः । ठाणा० ७५ । नीलवर्षधर- ५११ । पर्वते षष्ठं कूटम् । ठाणा० ७२ ।
नालीए-नालिका-तविशेषलक्षणा । दश० ११७ । नारुआ-नवमी श्रेणि: । जं० प्र० १६३ ।
नाव-नौः-द्रोणी । दश० २२० । नौ:-तरिका । पिण्ड. नालंद-सूत्रकृताङ्गे सप्तममध्ययनम् । आव० ६५८ | १०२। नालंदा-राजगृहनगरस्य बाहिरिका । सूत्र० ४०७ । नावणं-दानम् । प्रश्न० ५७ । नालएरो-वृक्षविशेषः । भग० ८०३ ।
नावाबंध-नौबन्धः । बृ० प्र० ८२ अ । नालन्दा-नालं ददातीति अथिम्यो यथाऽभिलषितं ददातीति- नावापूरक:-चुलुक: । बृ० प्र० ७१ आ। राजगृहनगरवाहिरिका । सूत्र० ४०६ ।
नावासंठिओ-नावासंस्थितः बुध्नाद्धर्व नाव इव उभयोनालंदीयं-नालं ददातीति, सदाथिभ्यो यथाऽभिलषितं ददा- रपि पार्श्वयोः समतलं भूभागमपेक्ष्य क्रमेण जलवृद्धिसम्भतीति नालंदा-राजगृहनगरवाहिरिका तस्यां भवं, सूत्र- वेन उन्नताकारस्वात् । जोवा० ३३५ । कृताङ्गस्य द्वितीय श्रुतस्कन्धे सप्तममध्ययनम् । सूत्र० नाविओ-स युक्तरूपया नावा भवोदधि तरतोति नाविकः । ४०६ । ठाणा० ३८७ ।
उत्त० ५०६ । नालबद्धा-मातापिताभ्राताभगिनीपुत्रोदुहिता इत्येते षडप्य- नावियदुयक्खरओ-नापितदासः । आव० ६६० । नन्तरवल्लीमधिकृत्य नालबद्धा । बृ० तृ. ४२ आ। नासः-न्यास:-द्रव्यस्य निक्षेप:-परैः समर्पितं द्रव्यम् । उपा० नालिदा-राजगृहनगरे पाटकविशेषः । भग० ६६१ । ७ । न्यास:-रूप्यकाद्यर्पणम् । आव० ८२१ । नालि-नाडी-घटिका । जीवा० १०५ । ,
नासण-नाशनं-कर्मप्रकृतेः स्तिबुकसङक्रमेण प्रकृत्यन्तरनालिआ-नालिका-चतुर्हस्तप्रमाणम् । अनु० १५४ । गमनम् । आचा० २६८ । नालिका-साष्टात्रिशलवाः । तत्त्वा० ४-१५ । नाडिका- | नासा-नाशा । आव. १९२ । घोणः । प्रभ० ५२ ।
. (५८३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org