________________
नामनिष्पन्नः ]
आचार्योआनन्दसागरसूरिसङ्कलितः
[नारदमुनि
नामनिष्पन्नः-निक्षेपभेदः । ठाणा० ६ ।
नायकुले-स्वजनगृहम् । उपा० १४ । नाममुद्रा-मुद्रिका-अभिज्ञानम् । नंदी० १५६ । नायकुलनिव्वते
। आचा० ४२२ । नामसच्च-नामसत्यं नाम कुलमवर्द्धयन्नपि कुलवर्द्धन | नायकुलवासिणी-ज्ञातिकुलवासिनी नाम यो गृहजामाइत्युच्यते, धनमवर्द्धयन्नपि धनवर्धनः इत्युच्यते, अयक्षश्च तुर्दत्ता । ध्य. द्वि० २७७ आ । यक्ष इति । दश० २०८ ।
नायगो-ज्ञातक:-परिचितः । सूत्र० ३२० । नगरकट कादिनामसच्चा-नामसत्या पर्याप्तिकसत्यभाषायाश्चतुर्थो भेदः । प्रधानः । औप०७२। नायक:-प्रधानः । आव० ७७२ । नामत: सत्या नामसत्या यथा कुलमवर्द्धयन्नपि कुलवर्धन- पुरसंथुतो पच्छासंथुतो वा। नि० चू० द्वि १२१ आ । मिति । प्रज्ञा० २५६ ।
नायतो-ज्ञातक: पूर्वसंस्तुतः । व्य० द्वि० ३३६ अ। नामसम-स्वकीयेन नाम्ना समं नामसमम् । विशे० ४०५। नायाधम्मकहाओ-ज्ञातानि-उदाहरणानि तत्प्रधानाधर्मअभिधानं तेन समं नामसमम् । अनु० १५ ।
कथा ज्ञाताधर्मकथा । नंदी २३०, २३१ । नामाउडिओ-पाकुट्टितनामा । अनु० २२३ । | नायपुत्ते-ज्ञाता:-क्षत्रियास्तेषां पुत्र:-अपत्यं ज्ञातपुत्रः वीरनामागोयं-इहान्वर्थयुक्तं नाम सिद्धान्तपरिभाषया नामगोत्र- वर्धमानस्वामी । आचा० ३०३ । ज्ञातपुत्रः-ज्ञात:-उदारमित्युच्यते । नामगोत्राणि-अन्यर्थयुक्तानि नामानि । क्षत्रियः सिद्धार्थः तत्पुत्रो वर्धमानः । दश० १६९ | जीवा० ३३६ ।
ज्ञातपुत्र:-भगवान् वर्द्धमानः । दश. १६० । आचा. नामानि-गोत्राणि । ठाणा० ३८६ ।
४२२ । नामिक-वस्तुवाचकत्वात् अश्व इति । अनु० ११३ । पदस्य | नायमुणो-ज्ञातमुनि:-क्षत्रियविशेषरूपो यतिः श्रीमन्महावीर प्रथमो भेदः । आव० ३७६ ।
इत्यर्थः । प्रभ० ११३ । नामुदए-अन्ययूधिकः । भग० ३२३ । सप्तम आजीविको· नायसंड-ज्ञातखण्ड:-वीरजिनस्य निष्क्रमणोद्यानः । आव०
पासकस्य नाम । भग० ३६६ । नाम-नामयति क्षपयति । आचा. १७२ । | नायसंडवणं-ज्ञातखण्डवनम् । आव० १८६ । नामेइ-नामयति-अननुगुणं करोति । दश० २१३ । नायसुतो-ज्ञातसुतः-ज्ञाता:-क्षत्रियास्तेषां पुत्रः, वीरवर्द्धनाय-ज्ञात:-कुलविशेषः । आव० १७६ । ज्ञात:-क्षत्रिय- मानस्वामी । सूत्र० १४३ । ज्ञातसुतः । व्य० द्वि० विशेषः । प्रश्न० २६ । ज्ञातः-नागवंश्यः ज्ञातवंशो वा । ४०२ आ। औप० ५८ । नायः-नयतीति छान्दसत्वाकर्त्तरि घन्। नाया-ज्ञाता:-इक्ष्वाकुवंशविशेषभूताः । भग० ४८१ । नायः । आचा० १४५ । ज्ञातानि उदाहरणानि । उत्त नायागयं-नायागतं स्वस्ववृत्त्यनुष्ठानप्राप्तम् । आव० ८३७ ॥ ६१४ । ज्ञाता: क्षत्रियाः । आचा० ३०३ ।। नारए-जम्बूद्वीपे भरतक्षेत्र उत्सपिण्यां विशतितमजिनस्य नायए-ज्ञातक:-जगत्प्रतीतः क्षत्रियो वा । उत्त० ४४४। पूर्वभवनाम । सम० १५४ । ज्ञातक:-स्वजनः । आव० १८७ । स्वजनपुत्रकः । ज्ञाता | नारओ
। बृ० प्र० ३० अ। ८६ । आव० १८७ । ज्ञातीन् । उत्त० १३४ । नायक: नारकद्वितीयोद्देश:-जीवाभिमगस्य द्वितीय उद्देशः। भग. प्रभूायदो-न्यायदर्शी । ज्ञाता० ८९ ।
१३० । नायओ-नायक:-सकलजगत्स्वामी ज्ञातकः ज्ञात एव वा नारद-दृष्टमधिकृत्य वासुदेवे कामकथाकारकः । दश० ज्ञातक:-उदारक्षत्रियः, न्यायतः । उत्त० ३२१ । ज्ञातयः- ११०। श्रतमधिकृत्य पद्मनाभे कामकथाकारकः । दश. पूर्वापरसम्बन्धिनः स्वजनाः । आचा० २५० । ज्ञातयः ११० । उत्त० ६५१ । नारदः सत्यो शौचोदाहरणे स्वजनाः । बृद्वि० ७ अ । ज्ञातयः-दूरवत्तिनः स्वजनाः। । तापसपुत्रयज्ञदत्तसुतः । आव० ७०५ । । उत्स० १३ ।
-द्रोपद्यपरि द्वेषवाहको असंयतः। प्रभ०८७) (५८२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org