________________
माणुहेसए ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३
[नामनिप्फण्ण
नाणुहेसए-अष्टमशतद्वितीयोद्देशकस्य ज्ञानवक्तव्यतार्थम- विशे० ४४५ । अभ्युपगमः मन्यामहे तदित्यर्थः । विशे० वान्तरप्रकरणम् । भग० ६१० ।
१०५८ । यत् कस्मिचिद् भृतकदारकादौ इन्द्रायभिधानं नात्रक-सम्बन्धः । व्य. द्वि० १२६ आ ।
क्रियते तद्नाम भण्यते । विशे० २२ । नाम निक्षेपस्य नादियं नादितं लपितम् । जीवा० १८८ ।
द्वितीयो भेदः । विशे० ४५० । नाम आस्या आभधान नादिया-नादिता-शब्दवती । जीवा० २२७ ।
नामधेयम् । भग० ११ । नाम नमनं नामकर्मनिर्जरनानादेसी-बहविधा अनार्यप्रायदेशोत्पन्नाः । ज्ञाता० ४१ । णम् । सूत्र० २५६ । नामयति गत्यादिपर्यायानुभवनं नानापिड-नाना-अनेकप्रकारोऽभिग्रहविशेषात्प्रतिगृहमल्पा- प्रति प्रवणयति जीवमिति नाम । प्रज्ञा० ४५४। परिणामो ल्पग्रहणाच्च पिण्ड-आहारपिण्डः, नाना चासो पिण्डश्च धर्मः । सम. १४८ । ठाणा० ३७७ । नमनं नाम:-परि. नानापिण्ड: अन्तप्रान्तादि । दश० ७३ ।
णामो भावः । भग० ८६०विभक्तिपरिणामानाम्नेत्यर्थः । नानाविधदो:-हिंसाधुपायेषु दोषो सकृत्प्रवृत्तिरिति ।। भग० ११ । पारिभाषिकी सज्ञा । विपा० ४२ । ठाणा० १६० ।
नामए-सम्भावनायामलङ्कारे । ठाणा. ४१६ । वाक्यानान्दीपात्रं-भिक्षापात्रम् । पिण्ड० १३४। . लङ्कारे । ठाणा० ४६६ । मापितक्षरग्रहम्
।१-१-१६। नामकम्म-नमयति गत्यादिविविधभावानुभवनं प्रत्यास्मानं नाभी-नाभि:-प्रथमजिनपिता। आव० १६१ । भरतक्षेत्र प्रवणयति चित्रकर इव करितुरगादिभावं प्रति रेखाकृतिमि. अवसपिण्यां सप्तमः कुलकरः । ठाणा० ३९८ । आव० | ति नामकर्म । उत्त० ६४१ ।। १११ । सम० १५० । नाभि:-शकटरथाङ्गम् । दश | नामकाय-नामाश्रित्य कायः । आव० ७६७ । २१८ । आचा० ३८ ।
नामगोस-इहान्वर्थयुक्तं नाम सिद्धान्तपरिभाषया नामगोनामेय-ऋषभदेवो भगवान् । आचा०८।
तम् । सूर्य० २७४ । नाम-नाम परिणामोऽवगाहनानाम कर्मविशेषः। भग०२८०। नामगोयं-नामगोत्रं यादृच्छिकान्वर्थाभिधानम् । औप. नामसंभावनायां प्रयुज्यमानोऽयं शब्दः । भग० ८२ । अभिधानम् । अनु० १०५ । अलङ्कारार्थः । आव० नामण-नामनमवनतिकरणम् । दश० १०० । रागादीनां ८३१ । वाक्यस्यालङ्कृतौ । प्रश्न० ५। सम्भावनायाम्। प्रह्वीकरणं वश्यभावापादनं नमनं मूलतो नाशनम् । डाणा० ४१६ । भग० ८२ । अनु० १७६ । नामशब्दः | विशे० ११७६ । सम्भावनायां । आचा० ३५५ । शास्त्रीयोपक्रमे द्वितीयो नामधिज्ज-नामधेयं नाम । दश• २०७ । भेदः । आव० ५६ । चतुर्था, तद्यथा-गौणं समय | नामधेज्ज-नामधेयं नाम । ओप० १ २ । तदुभयजमनुभयजञ्च । पिण्ड० ३ । क्षपकोऽभिधीयते उप. नामधेज्जा-नामधेयवती प्रशस्तनामधेयवती । नाम धार्यशमको वा । आचा० १७२ । नाम परिणामो धर्मः ।। हृदि धरणीयं यस्याः सा । ज्ञाता० १४ । भग० २८० । नामकर्मण उत्तरप्रकृतिविशेषो जीवपरि- | नामधेयं-प्रशस्तं नाम । भग० ७ । णामो वा । भग० २७ । नाम अभिधानम् । ठाणा० नामनमस्कार:-नम इत्यभिधानम् । जं० प्र० १० । ४८६ । शास्त्रीये द्वितीयो भेदः । ठाणा०.४ । नाम्न:- नामनिग्गया-निर्गतनामा गणिकाविशेषः । आव० २१३ । कर्मणः उत्तरप्रकृतिविशेषो जीवपरिणामो वा । ठाणा. नामनिप्फण्ण-नामनिष्पन्नः निक्षेपभेदः । दश० १५ । ३७६ । नाम सम्भावने, अलङ्कारे वा । भग० ३७ ।। नामनिष्पन्न आचारशास्त्रपरिज्ञादिविशेषाभिधाननामादिनाम यादृच्छिकमभिधानम् निश्चयार्थमव्ययमपि । भग० न्यासः । आचा० ३ । नामनिष्पन्न:-सामायिकादिवि. ११५। संभावने । भग० ७.५। यादृच्छिकमभिधानम् । शेषाभिधाननिष्पन्नः । अनु० २५१ । निक्षेपस्य द्वितीयः भग० ५६१ । यज्जीवादिवस्तुनोऽभिधानं तद् नाम । प्रकारः। आव० ५८ ।
(५१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org