________________
नाणगुणं]
आचार्यश्रोआनन्दसागरसूरिसङ्कलितः
[ नाणी
आचा० ६६५ । ज्ञान-उपयोगः संवेदनम् प्रत्ययः । विशे० | नाणपडिसेवणाकुसीले-ज्ञानस्य प्रतिसेवणया कुशीलो ३६ । ज्ञानं-द्रव्यपर्यायविषयो बोधः । ठाणा० १५४ । । ज्ञानप्रतिषेवणाकुशीलः । भग० ८१० । ज्ञानं विशेषावबोधः । ठाणा० ४६ । अपायधारणे नाणपुलाए-ज्ञानमाश्रित्य पुलाकस्तस्यासारताकारी विराधशायन्ते परिच्छिद्यतेऽर्था अनेनास्मिन्नस्माद्वेति शानं शानदर्श. | को ज्ञानपुलाकः । भग० ८६० । नावरणयोः क्षयः क्षयोपशमो वा ज्ञातिर्वा ज्ञानम् । ठाणा. नाणप्पवायं-ज्ञानं मत्यादिकं स्वरूपभेदादिभिः प्रोच्यते २३ । दानविशेषः । प्रश्न० १३५ । ज्ञान-आचारादि- तत् ज्ञानप्रवादम् । सम० २६ । । श्रुतं । बृ० द्वि० १०० आ । ज्ञानं विमर्शपूर्वको नाणबलिओ-ज्ञानबलिकः अव्यभिचारिज्ञान: । औप० बोधः । उत्त० १२७ । ज्ञायते-परिच्छिद्यते वस्स्वनेनेति २८ । शानं-सामान्यविशेषात्मके वस्तुनि विशेषग्रहणात्मको | नाणमायारो-ज्ञानासेवनाप्रकारः । दश० १०६ । बोधः । प्रज्ञा० ४५३ । ग्रन्थानुप्रेक्षणरूपम् । प्रश्न. १११॥ नाणवं-ज्ञान-यथावस्थितपदार्थपरिच्छेदकं वेत्तीति ज्ञानवित्। तत्त्वावबोधरूपः । जं० प्र० १५१ । विशेषबोधः । प्रश्न | आचा० १५४ । १३२ । ज्ञानं-मत्यादीनि ज्ञानानि स्वपरपरिच्छेदिनो, नाणवसिए-ज्ञानव्यवसितः । भक्त० । जीवस्य परिणामाः ज्ञानावरणविगमव्यक्तास्तत्त्वार्थपरि- नाणविणह-ज्ञानविनयो मत्यादिनां मत्यादिज्ञानानां श्रद्धानच्छेदाः । आचा० ६८ । अपायधारणे ज्ञानम् । ठाणा० मस्ति बहुमानतद्दृष्टार्थभावनाविधिग्रहणाभ्यासरूपः ।
भग० ६२४ । नाणगुणं-ज्ञानगुणम्-शानमाहात्म्यम् । आव० ५६१। नाणवुद्वि-ज्ञानवृष्टिः शब्दवृष्टिः । आचा० ६८ । नाणगुणमुणियसारो-ज्ञानेन गुणानां-जीवाजीवाभितानां | नाणसिद्धा-ज्ञानसिद्धा:-भवस्थकेवलिनः । दश० १२८ । पर्यायाणां च तदविनाभाविना मुणित:-ज्ञातः सारः, | नानाता-भिन्नता । आव० २८१ । परमार्थो येन सः, ज्ञानगुणेन ज्ञानमाहात्म्येन वा ज्ञातः | नाणामणिपंचवण्णघंटापडायपडिमंडियग्गसिहरंसारो येन सः ज्ञानगुणमुणितसारः । आव० ५६१ । | । आचा० ४२३ । नाणदा-नानार्था-भिन्नाभिधेयानि । भग०१७। नाणावंजण-नानाव्यञ्जनः अनेक प्रकारः दध्यादिभिः । नाणण्णवाय-ज्ञानप्रवादः ज्ञानं-मतिज्ञानादिभेदभिन्नं पञ्च. उत्त० ३६१ । प्रकारं तत्प्रपञ्च वदतीति । नंदी० २४१ ।
नाणावरणिज्जं-ज्ञायते-परिच्छिद्यते वस्त्वनेनेति ज्ञाननाणतं-नानास्वं-विशेषः । ७० प्र० २२९ आ । नानास्वं - सामान्यविशेषात्मके वस्तुनि विशेषग्रहणात्मको बोध:, भेदः । भग० २६ । नानात्वं-परनिरपेक्षमेकस्यैव वर्णा- आप्रियते-आच्छाद्यते अनेनेति आवरणीयं कृतहलमिति दिकृतं वैचित्र्यम् । प्रज्ञा० ३०३ । नानात्वं-योऽतिरिक्तो वचनात् करणेऽनीयप्रत्ययः, ज्ञानस्यावरणीयं ज्ञानावरणीविधिर्भवति । ओघ १६६। अतिरिक्तः । ओघ० यम् । प्रज्ञा० ४५३ । १८३ ।
नाणाविरागो-नानाविधो-विशिष्टो रागो यस्य स नानानाणत्ति-नाना इत्येतस्य भावो नानाता-वस्तूनां परस्परं विरागः । जीवा० २४६ ।। भिन्नता-विशेषः । विशे० ८८७ ।
नाणाविहदोसो-त्वक्त्वक्षणनयनोत्खननादिषु हिंसाधुपानाणत्ती-नानाभावः नानाता-भिन्नता। आव २८६।। येष्वसकृदयेवं प्रवर्तत इति नानाविधदोषः । आव ०५६० । नाणदंसणसंपन्न-शानदर्शनसम्पन्नः । दश० २२२ । नाणी-ज्ञानी-परमार्थवित् । आचा० १६६ । ज्ञानीनाणपजवा-शानपर्यवान्-विशिष्टतरवस्तुतत्वावबोधरूपाः। केवलज्ञानवानित्यर्थः । आचा० ३३१ । ज्ञानी-ज्ञानं उत्त० ५९२ । ज्ञानपर्यवाः ज्ञानपर्यायाः ज्ञानविशेषा सकलपदार्थाविभावकं विद्यते यस्यासी । प्राचा. बुद्धिकृता वाऽविभागपरिच्छेदाः। भग० ११९ । . १८२ ।
(५८०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org