________________
नागकुमारा ]
५५२ | नाग:- द्वीपसमुद्र विशेषः । जीवा० ३२१ । नाग:यमुनाहृदवासी घोरविषो महानागः । प्रश्न० ७५ । नागकुमारा - नागकुमाराः भुवनपति: । प्रज्ञा० ६६ । नागकुमाराः - वरुणस्याज्ञोपपातवचननिर्देशवत्तिनो देवाः । भग० १६६ ।
नागकुमारो ओ - नागकुमार्यः वरुणस्याज्ञोपपातवचननिर्देशवत्तिन्यो देव्यः । भग० १६६ ।
अल्पपरिचितसं द्धान्तिकशब्दकोषः, भा० ३
नागकेसरं - नागकेशरं-चूर्णविशेषः । आव० ६३६ । नागग्ग हो - नागग्रहः । जीवा० २६४ ।
नागघरए - उरगप्रतिमायुक्तं चैत्यम् । ज्ञाता० १३१ । नागजण्णए - नागपूजा, नागोत्सवः । ज्ञाता० १३२ । नागजसा - नागयशा:- पत्थकसुता । ब्रह्मदत्तराज्ञी । उत्त० ३७६ ।
नागदंतए - नागदन्तकः- नर्कुटक: अङ्कुटक इति । जीवा० २०५ । नागदन्तकः - अङ्कुटकः । जीवा० २१४ । नागदत्तः-नागदत्तः- वैधम्र्योदाहरणे प्रतिष्ठाने निर्विण्णकामभोगो नागवसुश्रेष्ठपुत्रः । आव० ६६८ | नागदत्तः - कषायप्रतिक्रमणोदाहरणे श्रेष्ठपुत्रः । आव० ५६५ । नागदत्तःनिष्प्रतिकर्मशरीरतायां विपरित दृष्टान्तः । आव० ६६४ । नागदत्ता - यक्षहरितस्य प्रथमा सुता - ब्रह्मदत्तराशी । उत्त ० . ३७६ ।
नागदमनी - औषधोविशेषः । उत्त० ६३४ । नागपरियावणिया - नागाः नागकुमारास्तेषां परिज्ञा यस्यां ग्रन्थपद्धतो भवति सा नागपरिज्ञा । नंदी० २०७ । नागपुर - नगरविशेषः । ज्ञाता० २५२ । नागबाणः - महाशस्त्रम् । जीवा० २८३ । नागबाणा: - धनुष्यारोपिता बाणाकारा मुक्ताश्च सन्तो 1. जाज्वल्यमानास ह्योल्का दण्डरूपास्ततः परशरीरे सङ्क्रान्ता नागमूर्तीभूय पाशत्वमश्नुवते । जं० प्र० १२५ । नागमह - नागस्य भवनपतिविशेषस्य प्रतिनियतदिवसभावी उत्सवः । जीवा० २८१ । आचा० ३२८ । नागमाला - नागमाला: द्रुमगणविशेषः । जं० प्र० ६८ । नागयज्ञ - पद्मावत्या देव्या कारितो यज्ञः । ठाणा० ४०१ । नागरकादि-मैथुने प्रारम्भयन्त्रम् सम्प्राप्तकामस्य द्वादशो भेद: । दश ० १९४ ।
Jain Education International
[ नाण.
नागरपुष्पं पुष्प विशेषः । जीवा० १३६ । नागरप्रविभक्ति - द्वादशनाट्यभेदः । जं० प्र० ४१६ । नागराय - नागराजाः - नागकुमारवराः । ठाणा० २२८ । नागरिक:- नगरनिवासी । नंदी० १४६ । नागरी लिपिविशेषः । नंदी० १५८ नागरुक्ख-वृक्षविशेषः । भग० ८०३ । भुजङ्गानां चैत्य
वृक्ष: । ठाणा० ४४२ ।
नागलया - नाग: द्रुमविशेषः स एव लता तिर्यक् शाखाप्रसराभावात् नागलता । जीवा० १८२ |
नागवसू - नागवसुः - प्रतिष्ठानगरे श्रेष्ठि । आव० ६६८ । नागवित्त-भूतानन्द देवः । भग० ५०४ । नागसिरि- चम्पानगर्यां सोमस्य भार्या । ज्ञाता० १९६ । नागश्री:- प्रतिष्ठानपुरे नागवसुश्रेष्ठिभार्या । आव० ६६८ ॥ नागसेण-नागसेनः - उत्तरवाचालायां भोजनदाता | आव ० १६७ ।
नागार्जुनवाचकाः - भोघश्रुतसमाचारकाः । नंदी० ५२ । नागिदो - नागेन्द्रः । आव० १४३ । नागील - कुलवंशविशेषः । व्य० प्र० ६ अ । नागेन्द्रकुलं - कुलविशेषः । दश० २४२ । नाट्यकला - भरतमार्गच्छलिकं लास्यविधानम्, द्वासप्ततिकलायां चतुर्थी । सम० ८४ | नाट्यानीकं स समानीकविशेषः । जीवा० २१७ । नाडइज्जो - नाटकीय : नाटकपात्रम् । विपा० ६३ । नाडग - नाटकं चरितानुसारिनाटकलक्षणोपेतम् ।
For Private & Personal Use Only
ठाणाo
४५० ।
नाडयं - नाटकं गीतयुक्तं नाट्यम् । बृ० द्वि० ३६ आ । नाडिक - कालपरिज्ञाते दृष्टान्तः । ठाणा० ४० । नाण- ज्ञातिर्ज्ञानमितिभावसाधनः संविदित्यर्थः । ज्ञायते वाSनेनास्माद्वेतिज्ञानं तदावरणस्य क्षयः क्षयोपशमो वा, ज्ञायतेऽस्मिन्निति ज्ञानं आत्मा तदावरणक्षयक्षयोपशमपरिणामयुक्तः जानातीति वा ज्ञानं तदेव स्वविषयग्रहणरूपत्वादिति । ठाणा० ३४७ । ज्ञातिर्ज्ञानं ज्ञायते परिच्छिद्यते वस्त्वनेनास्मादस्मिन्वेति वा ज्ञानं जानाति स्वविषयं परिच्छिनतोति वा ज्ञानं ज्ञानावरणकर्म्मक्षयोपशमक्षयजन्यो जोवस्य तत्त्वभूतो बोध इत्यर्थः । अनु० २ । ज्ञानं अभिप्रायः । ( ५.७६ )
www.jainelibrary.org