________________
नवतं]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[नागः
नवतं-नवत्यधिकम् । सूर्य २६
नहवेयण-नखवेदना । आव० १६२ । नवतय-नवतानि-जीनानि । ज्ञाता० २३२ । .. नहवेयणा-नखवेदना नखरपोडा । भग० १६७ । नबतयकुसंतो-नवत्वक्कुशान्तः-प्रत्यग्रस्वग्दर्भपर्यन्तरूपः । | नहसंठाणा-नख संस्थाना-नखवत्तीक्ष्णा । ओघ ३० । ' जीवा० २१० ।
नहसंदट्ठो-नखसंदष्टः-नखा: संदष्टा मुसलादिभिश्रुम्बिता नवधम्म-नवधर्म:-अभिनवश्रावकः। बृ० प्र० २७६ अ। यस्य सः। जीवा० २१३ । नवनकिकाया-एकशीतिः । व्य० द्वि० ३४७ आ। नहसिर-नखशिर:-नखाग्रम् । भग० २१८ । नवनवमिया-नवनवमिका-भिक्षुप्रतिमाविशेषः । अन्त० नही-साधारणवादरबनस्पतिकायविशेषः । प्रज्ञा० ३४ । २९ । नव नवमानि दिनानि यस्यां सा नवनवमिका । सम. | नाइ-ज्ञाति:-स्वजनः । उत्त० ३६१ । ज्ञाति:-स्वजनो ८८ ।
मातापितृपुत्रकलत्रादिः । सूत्र. ७५। ज्ञाति:-स्वजनः । नवमालिका-गन्धद्रव्यविशेषः । जीवा० १६१ । गुल्म- उत्त० १८८ । विशेषः । प्रज्ञा० ३० । उत्त० ६६२ । आचा० ३०। नाइत-नादितं वादनोत्तरकालभावी सततध्वनिः । राज भग० ३०६ ।
२५ । नवमिका-शकेन्द्रस्य सप्तमी अग्रमहिषी । जं० प्र० १५६ । नाइय-नादितं-शब्दानुसारी नाद: । औप० ७३ । लपितम् । नवमिया-शकेन्द्रस्य सप्तमी अग्रमहिषी । भग० ५०५। ज्ञाता० ५ । नादितं-घण्टायामिव वादनोत्तरकालभावीसत्पुरुषस्य द्वितीयाऽग्रमहिषी । भग० ५०४ ।
सततध्वनिः । जीवा० २४५ । नादितं-ध्वनिमात्रम् । नवयए-नवत्वक् । ठाणा० २३४ ।।
भग ४७६ । नवर-केवलम् । ओघ० ३४, १९७। ठाणा० ५६ । नाइवल-नातिवेल न मयादल्लिङ्घनम् । आचा० २६१ । नवरि-केवलम् । प्रश्न. १३३ ।
नाई-ज्ञातय:-पूर्वापरसंबद्धाः स्वजनाः । आचा० १३० । नवलकं-नोलोति लोके । नंदी. १५६ ।
नाईवग्गो-ज्ञातिवर्ग:-स्वजनयोषिद्वर्गः । ओघ० ६१९ । नवा-जत्थ गावो ऊसस्थाणा लिहंति सा भुजमाणी णिरुद्धा नाए-न्यायः सन्मार्गः । आचा० १४४ । न्यायनि यनवा भण्णंति । नि० चू० प्र० १९२ आ ।
कत्वात् न्यायः ज्ञातं वा-ज्ञातसामर्थ्यमनुभूततत्प्रसादेन नवा
। ठाणा० ४६७ ।। लोकेनेति । ज्ञाता० ३ । आचा. ४२२ । न विग्रहः-लोकयात्रा । नि० चू० प्र० ३२४ आ। नाओ-अभिष्टार्थसिद्धेः सम्यगुपायत्वात न्यायः, जीवकर्मनवीन:-सम्प्रत्येवापाकत: समानीतः ।
सम्बन्धापनयनान्यायः, आवश्यकस्य षष्ठः पर्यायः । नष्टक्षीरा-विनीता गौः । आव० ५४६ ।
अनु० ३१ । नाद:-महान् घोषः । जीवा० २४५ । नष्टनाशक:-नित्यवासी । आव. ५३५ ।
नीयते संवित्ति प्राप्यते वस्त्वनेन इति न्यायः । विशे० नष्टसंसार:-विनीतसंसारः । आव. ५४६ ।। ९६४ आ । न्यायः आवश्यकस्याष्टमपर्यायः । विशे०४१५ । नस्ते-नासिकारज्जू । भग० ४५६ ।
नाखरा-सिंहादयः । ठाणा० २७३ । नह-नखः नखिकाः । जं. प्र. ५७ । नखः । आव० नागः-भवनपतिविशेषः । जीवा० २८१ । अनु. २५ । १६२ । करजः । प्रश्र०८।
द्रमविशेषः। जीवा० १५२ । सीसकम् । प्रश्न० १५२। नहनिवाय-नखनिपातः-नखरदनजातिः, संप्राप्तकामस्याष्ट- दशमं करणम् । जं० प्र० ४६३ । नाग:-बनगजः । मो भेदः । दश. १९४ ।
दश० २७५। नाग:-वृक्षविशेषः । प्रज्ञा० ३१ । नाग:नहरणं-न घेत्तव्यं । नि० चू.द्वि. २४ आ । शिक्षायोगदृष्टान्ते राजगृहे प्रसेनजित्सस्को रथिक:-सुलसा. नहवाहणो-नभोवाहनः-द्रव्यप्रणिधिविषये कृशसमृदो | पतिः। आव० ६७६ । नाग:-महिलपुरे गाथापतिः । अन्त. भृगुकच्चनगराधिपतिः । बाव० ७१२ ।
| ४ । भगवत्या द्वादशशतकस्य अष्टम उद्देशकः । भग० (५७८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org