________________
निपतनानि ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
निभंछणं
सा: असत्पोरुष्यादिनियमाः अविद्यमानाष्टम्यादिपर्वोपवा-निफजए-निष्पद्यते निष्पादयति । सूर्य १७३ । साश्च । भग० ३०६ ।
निप्फण्ण-सम्यक् मूत्रार्थकुशलः । बृ० द्वि० २८४ अ । निपतनानि-प्रवाहरूपतया वहनानि । जं० प्र० १२५। निष्फण्णायावणा-निष्पन्नातापना । औप० ४० । निपातस्थान-तडागम् । नंदी० ५८ ।
निष्फाइयनिष्फन्न-निष्पादितनिष्पन्नं स्वार्थ निष्पाद्यनिप्पंक-निष्पड़क कलङ्कविकलं कर्दमरहितं वा । जीवा० पुनः साध्वयं निष्पादनम् निष्पादितेन-गृहिणा स्वार्थ
१६१ । प्रज्ञा०८७ । निष्पङ्कः-आर्द्रमलरहितः । औप०१०॥ कृतेन निष्पन्नं यत् करम्बादि मोदकादि वा तनिष्पादितनिप्पंका-निष्पड़ा आर्द्रमलाभावात् अकलत्वाद्वा । निष्पन्नम् । पिण्ड० ७६ । ठाणा० २३२ ।
निफाईया-निष्पादिता योग्यतामापादिताः । आचा० निप्पगलो-निष्प्रगलः । ओघ० ३३ ।
२६४ । निप्पग्गहया-यथा तया रश्म्या वल्गापरपर्याययोन्मार्गप्र. निष्फाव-निष्पावा (न:) वल्लाः । भग० २७४ । निष्पावा: स्थितस्तुरङ्गमो मार्गऽवतार्यते तथा गुरूणामप्याज्ञावल्गया | वल्लाः । दश० १६३ । बल्ला: । भग ८०२ । दश० साधुः प्रमादत उत्पथप्रतिपन्नोऽपि सन्मार्गेऽवतार्यते इति चू. ६२ आ । ठाणा० ३४४ । सत्रिभागकाकण्या प्रग्रहशब्देन गुर्वाज्ञाऽभिधीयते, प्रग्रहो नियन्त्रणा गुर्वाशेति विभागोनगुञ्जाद्वयेन वा निवृत्तो निष्पावः । अनु० यावत्. निर्गतः प्रग्रहादिति निष्प्रग्रहः तस्य भावो निष्प्र- १५५ । ग्रहता गुर्वाज्ञाया अभावात् पाणिपादमुखधावनादि निःशङ्क | निष्फेड-निष्फेट: निष्काशनम् । आव० ७.० । करोतीत्यर्थः । बृ० प्र० १९३ आ ।
निप्फेडिउं-निःस्फिटितुम् । दश० ३७ । निप्पच्चक्खाणपोसहोववासे-अविद्यमानपौरुष्यादिप्रत्या- | निष्फेडेह-निष्काशयत । आव० ४२५ ।
ख्यानोऽसत्पर्वदिनोपवासश्चेत्यर्थः । ज्ञाता० २३८ । निबंध-निबन्धो नियमः । विशे० २०६ । निप्पट-निरस्तानि स्पष्टानि व्यक्तानि । उपा० ३६ । निबद्धा-पर्यायार्थतया प्रतिसमयमन्यथात्वावाप्ते निबद्धा:निर्गतानि स्पष्टानि । ज्ञाता० ११० । भग० ६८४ । । सूत्र एव ग्रथिता । सम० १०६ । निप्पट्ठपसिणवागरणो-निस्पृष्टप्रश्नव्याकरणः । आव | निबद्धाउए-प्रकृतिस्थित्यनुभागचन्धापेक्षया । ज्ञाता.
१८३ । निप्पडिकम्मो-निष्प्रतिकर्मा । आव० २२७ । निबन्धमार्ग-द्वासप्ततिकलायां गोतकलायाः द्वितीयो भेदः । निष्पत्ती-निष्पत्तिः सिद्धिः । ठाणा० ४४६ ।
सम० ८४ । निप्पाण-निष्प्राणं उच्छवासादिरहितम् । ज्ञाता० ८५।। निबुड्डा-निमग्नाः । उत्त० २३३ । निप्पावकडो-निष्पावकटः वल्लकुम्भः । आव० ३१०। निबंध-निर्बन्धः-आग्रहः । ओघ ८६ । निप्पिट-निष्पिष्टः सुपेषितम्, पेषणपरिसमाप्तिः । पिण्ड निब्बलासए-निर्बलं-निःसारमन्तप्रान्तादिकं यद्रव्यं तदा१६४ ।
शक:-तद्धोजी स्यात्, यदि वा निर्गतं बलं सामर्थ्यमस्येनिप्पिवास-घोरहृदयः । व्य० द्वि० १४० मा । | तिनिर्बलः एवम्भूतः सन्नासीत । आचा० २१८ । निप्पिवासा-निष्पिपासा निराकाङ्क्षा । प्रश्न० ३६ । निब्बाहि-निर्बहिः अत्यन्तबहिर्बहिस्तात्तरा। ठाणा० ३५३। निप्पोलणा-निष्पीडना अत्यन्त मावलनमात्मिका । उत्त० निब्बुकच्छिन्नधय-निबुक्कच्छिन्नध्वजः-निर्मूलनिकृत्तकेतुः
रथः । प्रश्न० ४६ । निप्पोलिजइ-निष्पीड्यते । आव० ६२१ । निभच्छेइ-नितरां दुष्टमभिधत्ते । भग० ६८३ । निप्पुलाए-जम्बूद्वीपे भरतक्षेत्रे उत्सपिण्यां आगामिचतु- | निभंछणं-निर्भर्त्सनं-अपसर मे दृष्टिमार्गादित्यादिकम् । विशति कायां चतुर्दशो जिनः । सम० १५३ ।
प्रश्न. १६० । (५६४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org