Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 163
________________ नामनिष्पन्नः ] आचार्योआनन्दसागरसूरिसङ्कलितः [नारदमुनि नामनिष्पन्नः-निक्षेपभेदः । ठाणा० ६ । नायकुले-स्वजनगृहम् । उपा० १४ । नाममुद्रा-मुद्रिका-अभिज्ञानम् । नंदी० १५६ । नायकुलनिव्वते । आचा० ४२२ । नामसच्च-नामसत्यं नाम कुलमवर्द्धयन्नपि कुलवर्द्धन | नायकुलवासिणी-ज्ञातिकुलवासिनी नाम यो गृहजामाइत्युच्यते, धनमवर्द्धयन्नपि धनवर्धनः इत्युच्यते, अयक्षश्च तुर्दत्ता । ध्य. द्वि० २७७ आ । यक्ष इति । दश० २०८ । नायगो-ज्ञातक:-परिचितः । सूत्र० ३२० । नगरकट कादिनामसच्चा-नामसत्या पर्याप्तिकसत्यभाषायाश्चतुर्थो भेदः । प्रधानः । औप०७२। नायक:-प्रधानः । आव० ७७२ । नामत: सत्या नामसत्या यथा कुलमवर्द्धयन्नपि कुलवर्धन- पुरसंथुतो पच्छासंथुतो वा। नि० चू० द्वि १२१ आ । मिति । प्रज्ञा० २५६ । नायतो-ज्ञातक: पूर्वसंस्तुतः । व्य० द्वि० ३३६ अ। नामसम-स्वकीयेन नाम्ना समं नामसमम् । विशे० ४०५। नायाधम्मकहाओ-ज्ञातानि-उदाहरणानि तत्प्रधानाधर्मअभिधानं तेन समं नामसमम् । अनु० १५ । कथा ज्ञाताधर्मकथा । नंदी २३०, २३१ । नामाउडिओ-पाकुट्टितनामा । अनु० २२३ । | नायपुत्ते-ज्ञाता:-क्षत्रियास्तेषां पुत्र:-अपत्यं ज्ञातपुत्रः वीरनामागोयं-इहान्वर्थयुक्तं नाम सिद्धान्तपरिभाषया नामगोत्र- वर्धमानस्वामी । आचा० ३०३ । ज्ञातपुत्रः-ज्ञात:-उदारमित्युच्यते । नामगोत्राणि-अन्यर्थयुक्तानि नामानि । क्षत्रियः सिद्धार्थः तत्पुत्रो वर्धमानः । दश० १६९ | जीवा० ३३६ । ज्ञातपुत्र:-भगवान् वर्द्धमानः । दश. १६० । आचा. नामानि-गोत्राणि । ठाणा० ३८६ । ४२२ । नामिक-वस्तुवाचकत्वात् अश्व इति । अनु० ११३ । पदस्य | नायमुणो-ज्ञातमुनि:-क्षत्रियविशेषरूपो यतिः श्रीमन्महावीर प्रथमो भेदः । आव० ३७६ । इत्यर्थः । प्रभ० ११३ । नामुदए-अन्ययूधिकः । भग० ३२३ । सप्तम आजीविको· नायसंड-ज्ञातखण्ड:-वीरजिनस्य निष्क्रमणोद्यानः । आव० पासकस्य नाम । भग० ३६६ । नाम-नामयति क्षपयति । आचा. १७२ । | नायसंडवणं-ज्ञातखण्डवनम् । आव० १८६ । नामेइ-नामयति-अननुगुणं करोति । दश० २१३ । नायसुतो-ज्ञातसुतः-ज्ञाता:-क्षत्रियास्तेषां पुत्रः, वीरवर्द्धनाय-ज्ञात:-कुलविशेषः । आव० १७६ । ज्ञात:-क्षत्रिय- मानस्वामी । सूत्र० १४३ । ज्ञातसुतः । व्य० द्वि० विशेषः । प्रश्न० २६ । ज्ञातः-नागवंश्यः ज्ञातवंशो वा । ४०२ आ। औप० ५८ । नायः-नयतीति छान्दसत्वाकर्त्तरि घन्। नाया-ज्ञाता:-इक्ष्वाकुवंशविशेषभूताः । भग० ४८१ । नायः । आचा० १४५ । ज्ञातानि उदाहरणानि । उत्त नायागयं-नायागतं स्वस्ववृत्त्यनुष्ठानप्राप्तम् । आव० ८३७ ॥ ६१४ । ज्ञाता: क्षत्रियाः । आचा० ३०३ ।। नारए-जम्बूद्वीपे भरतक्षेत्र उत्सपिण्यां विशतितमजिनस्य नायए-ज्ञातक:-जगत्प्रतीतः क्षत्रियो वा । उत्त० ४४४। पूर्वभवनाम । सम० १५४ । ज्ञातक:-स्वजनः । आव० १८७ । स्वजनपुत्रकः । ज्ञाता | नारओ । बृ० प्र० ३० अ। ८६ । आव० १८७ । ज्ञातीन् । उत्त० १३४ । नायक: नारकद्वितीयोद्देश:-जीवाभिमगस्य द्वितीय उद्देशः। भग. प्रभूायदो-न्यायदर्शी । ज्ञाता० ८९ । १३० । नायओ-नायक:-सकलजगत्स्वामी ज्ञातकः ज्ञात एव वा नारद-दृष्टमधिकृत्य वासुदेवे कामकथाकारकः । दश० ज्ञातक:-उदारक्षत्रियः, न्यायतः । उत्त० ३२१ । ज्ञातयः- ११०। श्रतमधिकृत्य पद्मनाभे कामकथाकारकः । दश. पूर्वापरसम्बन्धिनः स्वजनाः । आचा० २५० । ज्ञातयः ११० । उत्त० ६५१ । नारदः सत्यो शौचोदाहरणे स्वजनाः । बृद्वि० ७ अ । ज्ञातयः-दूरवत्तिनः स्वजनाः। । तापसपुत्रयज्ञदत्तसुतः । आव० ७०५ । । उत्स० १३ । -द्रोपद्यपरि द्वेषवाहको असंयतः। प्रभ०८७) (५८२) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334