Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 109
________________ दसउरं] . आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [बसारा - वसउरं-दशपुरं, प्रद्योतनमोचने नगरम् । उत्त० ६६ । | दसमुदिताणंतक-दशमुद्रिकानन्तकं - हस्ताङ्गुलिसम्बन्धि दशपुरं सप्तमनिह्नवोत्पत्तिस्थानम् । विशे० ९३४।। | मुद्रिकादशकम् । जीवा० २५३ । दसउरनगर-दशपुरनगरं-आर्यरक्षितदीक्षानगरम् । विशे० दसमुद्दियार्णतयं-दशमुद्रिकानन्तकं - हस्ताङ्गुलिमुद्रिकाद१००२ । शकम् । भग० ४७७ । दसकालिअं-दशवकालिकम् । आव० ६१ । दसरह-निरयावल्यां पञ्चमवर्गे सप्तममध्ययनम् । निरय. दसगुण-दशगुणः-एकगुणकालापेक्षया दशाभ्यस्तः । ठाणा० ३९ । भरतक्षेत्रेऽतीतायामवसपिण्यां नवमः कुलकरः । ५२७ । सम० १५० । दशरथ:-नारायणवासुदेवपिता। सम. दसण्णकड-दशार्णकूट-गजाग्रपदोत्पत्ती यत्र महावीरस्स १५२ । आव० १६३ । भरतक्षेत्रेऽतीतायामुत्सपिण्या समवसरणं जातम् । आव० ६६६ । दशार्णकूट:-पर्वत- नवमः कुलकरः । ठाणा० ५१८ । विशेषः । आव० ३५६ । दसहा-दशधा, समाचारीभेदाः । विशे० ८४१ । दशदसण्णपुरं-दशाणपुरं दशार्णभद्रराजधानी । आव०३५६ । । विद्या-इच्छाकारादिलक्षणा सामाचारी । आव० २५८ । दशार्णपुरं यत् परावर्त्य एडकाक्षनाम नगरं जातम् । दसहासामायारो-इच्छाकारमिथ्यादुष्कृतादिदशविवसाधुआव० ६६६ । समाचाररूपा दशधा सामाचारी । विशे० ८४२ । दसण्णभद्दो-दशार्णभद्रः दशाणपुरनगरे राजा । आव० दसा-दशा । आव० ६१ । अनुभागेन युक्तो विभागो ३५६ । दशार्णभद्रः-गजाग्रपदोत्पत्तिविषये दशार्णपुरनग- दशा । नि० चू० द्वि० २८ आ। दशा-वत्तिः । जं. राधिपतिः । आव०६६६ । प्र. १०२ । दशा-अवस्थाश्चरितगतिसिद्धिगमनलक्षणा। दसण्ण-दशार्णः, देशविशेषः । उत्त० ४४८ । नंदी० २०८ । दसण्णा-दशाः जनपदविशेषः। प्रज्ञा० ५५ । दसाउ-वर्षदशकप्रमाणः कालकृता अवस्थाः । ठाणा. दसतोण-औषषिविशेषः । प्रज्ञा० ३३ । ५१६ । दशाधिकाराभिधायकत्दाहशा इति । ठाणा. वसदसमिया-दशदशमिका-भिक्षुप्रतिमाविशेषः । अन्त० २६ । दश दशमानि दिनानि यस्यां सा दशदशमिका । | | दसार-दशार्हाः-समुद्रविजयादयो दशवसुदेवान्ताः। सम• सम० १००। १३२ । दशाराः-वासुदेवाः । सम० १५६ । दशार:बसद्धवण्णं-दशार्द्धवर्ण-पञ्चवर्णम् । जं.प्र. ६८ । दशा. त्रिपृष्ठवंश: । आव० १६७ । दशार्हा:-बलदेववासुदेवाः। र्द्धवर्ण-कुसुमविशेषः । आव० २३१ । वासुदेवाः । जं० प्र० १६६ । वासुदेवः । ज्ञाता. सधण-निरयावल्यां पञ्चमवर्गे एकादशममध्ययनम् । २२० । निरय० ३६ । ठाणा० ५१८ । ऐरक्तक्षेत्र आगामिन्या | दसारकुलनंदणो-दशारकुलनन्दनः । ओघ० १७६ । मुत्सपिण्यां षष्ठः कुलकरः । सम० १५३ । दसारचक्क-दशाह चक्र-यदुसमूहः । उत्त० ४६० । दसपलयं-दशपलमानम् । आव० १६४ । दसारवग्ग-दशारवर्ग:-दशारस मुदायः हरिवंशराजानः । दसपुर-दशपुरम् । व्य० द्वि० ३१६ आ । णगरविसेसो। दश० ३६ । नि० चू० द्वि० १०६ अ । दशपुरं-आर्यरक्षितविहार- दसारसोह-दशारसिंहः-अरिष्टनेमिपितृव्यपुत्रः । प्रधानदस्थानम् । उत्त० १७३ । दशपुरं-पुरविशेषः । आव० शनवतोऽपि चारित्रेण विनाऽवरगतिप्राप्तिः । आव. २६२ । सोमदेवब्राह्मणवासतव्यं नगरम् । आव० ५३२ । दशाहसिंहः-कृष्णः। उत० ६६ । २९६ । दशपुरं-अबद्धिकनिह्नवोत्पत्तिस्थानम् । आव० दसारा-दसारा:-समयभाषया वासुदेवाः । ठाणा० ७६ । ३१२ । दशारा:-हरिवंशकुलोद्भवाः । सूत्र० २६६ । दशार्हाःदसपुरोहसे । नि०पू० प्र० ३४६ आ। समुद्रविजयादिकाः । अन्त० २ । ज्ञाता० १००,२२० । ( ५२८ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334