Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पारिसए ]
अल्पपरिचितसैदान्तिकशब्दकोषः, मा० ३
[धितिषरे
-
विधासभूतियुवराजपत्नी। भाव० १७२ । बलदेवराज्ञी। पावलेय
।बाचा० १७ । बन्त० १४ । जितशत्रो राशी । जं.प्र. ९ । एषणा- धाविय-पावनं-अश्वकलाविशेषः । उत्त० २२३ । समितिदृष्टान्ते धिग्जातीयचक्करगौतमपली । आव.धाहं-भावनम् । उत्त. १०२ । ६१६ । संवेगोदाहरणे चम्पायां मित्रप्रभराज्ञी । आव० घिइ-धुतिः-मानसाऽवष्टम्भलक्षणा, निश्चला । १० प्र. ७०१ । अज्ञातोदाहरणे कोशाम्भ्यामजितसेनराज्ञी। आव. २१९ था। मूलोत्तरगूणविषयः प्रतिदिवसमुत्सहमान ६६६ । दधिवाहनराजी । आव० १२३ । जितशत्रु. आत्मपरिणामविशेषः । नंदो० ४५ । चित्तस्वास्थ्यम् । राज्ञो। ओष. १५८ । शिवराज्ञो राज्ञो । भग० ५१४ सम० ११७ । संयम प्रति चित्तस्वास्थ्यम् । उत्त० २३५ । वृष्णिराजपत्नी । अन्त० ३ । चम्पायां कोणिकराज्ञी। धृतिः-चित्तस्वास्थ्यम् । जीवा० १२३ । प्रभ० १ । जितशत्रुराजपत्नी । आव० ३७२ । चक्षु- धिइदुम्बल-दुर्बलधृतयो धर्मानुष्ठानं प्रतीति । उत. रिन्द्रियोदाहरणे मथुराधिपतिजितशत्रुराज्ञी। आव०३९८ । ५५२ । श्रावस्तिनगर्या रुक्मिनृपस्य राज्ञो । ज्ञाता. १४० । घिइमई-घृतिमतिः घृतिप्रधाना मतिधृतिमतिः-अदैन्यम् । काम्पिल्यपुरस्य जितशत्रो राज्ञो । ज्ञाता० १४४ । अन्धक- | सम० ५८ । वृष्णेर्देवी । अन्तः २। अन्धकवृष्णेर्देवो । अन्त० ३। घिइल्लिया-शालमञ्जिका । आव० ३४४ । बलदेवस्य देवी । अन्त० १४ । जियसत्तुदेवी। नि० | धिई-मानसोऽवष्टम्भरूपा । ६० तृ. १४ ब । धुतिःचू० प्र० ३५१ मा ।
चित्तस्वास्थ्यमनुद्विग्नत्वम् । उत्त० ६२२ । समाषानं बारित्तए-बारयितुं परिग्रहे धर्तुम् । ६० दि० २०१। संयमे । आचा० ४३१ । धृतिः-पल्योपमस्थितिका देवी। उवभोगो। ठाणा० १३८ । धत्तुं परिग्रहे । ठाणा. जं० प्र० ३.६ । १३८ ।
धिईकूडे-धृतिः-तिगिछिद्रहसुरी तस्याः कूटम् ।० प्र०३०५ बारिया-बारकाः । आव० ३५० ।
धिईमई-धुतिमति:-अदन्यम् । प्रश्न० १४६ । धृतिर्मतिःपारिवारिय-धाराप्रधानं वारि जलं येषु तानि धारावारि-| । धृतिप्रधाना मतिः । योगसंग्रहे षोडशो योगः आव० ६६४ काणि । भग० ६१७ ।
धिक्कार-धिषिक्षेपार्थ एव तस्य करणं-उच्चारणं धारेह-धारयति आत्मनि लीनं धते । दश• ६८।
धिक्कारः। ठाणा० ३६६ । धारेज्ज-धारयेत् व्यापारयेत् । भगे० २२३ । धिक्कारिखमाणी-धिक्रियमाणा धिकशब्दविषयीत्रियधारेमाणीओ-धारयन्त्यः-वीजयन्न्यः । जं० प्र० ८२। माणा । ज्ञाता० २०० । बारेमाणे-धारयन स्थिरीकुर्वनु । भग० ५४ ।
| घिग्जातीय:-नीचपुरुषः । नंदी० १५२ । आचा० १३२। धारोवयं-गिरिनिर्भरजलं आन्तरिक्षं वा । वृ० द्वि०धिग्वर्ण-मरुकः । दश० २५६ । उत्त० ६१ । विग. १७१ अ।
जातीय:-ब्राह्मणः । दश० १८४ । धालिया-धारिता । उत्त० १३७ ।
धिज्जाइ-घिग्जातीयः-ब्राह्मणः । आव० ६१६ । बावं-धावनम् । आव० १९८ ।
धिज्जाइओ-धिग्जातीयः । आव० २७३, ३५६ । धिग्जाधावणं-बावनं शीघ्रमृजुममनम् । जं० प्र० ५३०1 वेगवद् निकः। आव० १८७ । गमनम् । ज्ञाता. २३२ । दश. १०० । शीघ्रगमनम् । धिज्जाय-धिरजात:-ब्राह्मणः । ओघ० २०४ । जं० प्र० २६५ ।
धिति-धुति:-विवक्षितं जिनवचनं सत्यमेव नान्यथेति मनधावणओ-लेखहारकः । ६० तृ. २४८ अ । सोऽवष्टम्भः । सूर्य० २९६ । चतुर्थवर्गे तृतीयमध्ययनम् । धावनं-कल्पत्रयप्रदानम् ।'पप्र. २६८ अ । प्रक्षाल- निरय० ३७ । नम् । आचा० २७७ ।
धितिधरे-धुतिधरः अन्तकृद्दशानां षष्ठमवर्गस्य षष्ठमध्ययनम् (५६७ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334