________________
पारिसए ]
अल्पपरिचितसैदान्तिकशब्दकोषः, मा० ३
[धितिषरे
-
विधासभूतियुवराजपत्नी। भाव० १७२ । बलदेवराज्ञी। पावलेय
।बाचा० १७ । बन्त० १४ । जितशत्रो राशी । जं.प्र. ९ । एषणा- धाविय-पावनं-अश्वकलाविशेषः । उत्त० २२३ । समितिदृष्टान्ते धिग्जातीयचक्करगौतमपली । आव.धाहं-भावनम् । उत्त. १०२ । ६१६ । संवेगोदाहरणे चम्पायां मित्रप्रभराज्ञी । आव० घिइ-धुतिः-मानसाऽवष्टम्भलक्षणा, निश्चला । १० प्र. ७०१ । अज्ञातोदाहरणे कोशाम्भ्यामजितसेनराज्ञी। आव. २१९ था। मूलोत्तरगूणविषयः प्रतिदिवसमुत्सहमान ६६६ । दधिवाहनराजी । आव० १२३ । जितशत्रु. आत्मपरिणामविशेषः । नंदो० ४५ । चित्तस्वास्थ्यम् । राज्ञो। ओष. १५८ । शिवराज्ञो राज्ञो । भग० ५१४ सम० ११७ । संयम प्रति चित्तस्वास्थ्यम् । उत्त० २३५ । वृष्णिराजपत्नी । अन्त० ३ । चम्पायां कोणिकराज्ञी। धृतिः-चित्तस्वास्थ्यम् । जीवा० १२३ । प्रभ० १ । जितशत्रुराजपत्नी । आव० ३७२ । चक्षु- धिइदुम्बल-दुर्बलधृतयो धर्मानुष्ठानं प्रतीति । उत. रिन्द्रियोदाहरणे मथुराधिपतिजितशत्रुराज्ञी। आव०३९८ । ५५२ । श्रावस्तिनगर्या रुक्मिनृपस्य राज्ञो । ज्ञाता. १४० । घिइमई-घृतिमतिः घृतिप्रधाना मतिधृतिमतिः-अदैन्यम् । काम्पिल्यपुरस्य जितशत्रो राज्ञो । ज्ञाता० १४४ । अन्धक- | सम० ५८ । वृष्णेर्देवी । अन्तः २। अन्धकवृष्णेर्देवो । अन्त० ३। घिइल्लिया-शालमञ्जिका । आव० ३४४ । बलदेवस्य देवी । अन्त० १४ । जियसत्तुदेवी। नि० | धिई-मानसोऽवष्टम्भरूपा । ६० तृ. १४ ब । धुतिःचू० प्र० ३५१ मा ।
चित्तस्वास्थ्यमनुद्विग्नत्वम् । उत्त० ६२२ । समाषानं बारित्तए-बारयितुं परिग्रहे धर्तुम् । ६० दि० २०१। संयमे । आचा० ४३१ । धृतिः-पल्योपमस्थितिका देवी। उवभोगो। ठाणा० १३८ । धत्तुं परिग्रहे । ठाणा. जं० प्र० ३.६ । १३८ ।
धिईकूडे-धृतिः-तिगिछिद्रहसुरी तस्याः कूटम् ।० प्र०३०५ बारिया-बारकाः । आव० ३५० ।
धिईमई-धुतिमति:-अदन्यम् । प्रश्न० १४६ । धृतिर्मतिःपारिवारिय-धाराप्रधानं वारि जलं येषु तानि धारावारि-| । धृतिप्रधाना मतिः । योगसंग्रहे षोडशो योगः आव० ६६४ काणि । भग० ६१७ ।
धिक्कार-धिषिक्षेपार्थ एव तस्य करणं-उच्चारणं धारेह-धारयति आत्मनि लीनं धते । दश• ६८।
धिक्कारः। ठाणा० ३६६ । धारेज्ज-धारयेत् व्यापारयेत् । भगे० २२३ । धिक्कारिखमाणी-धिक्रियमाणा धिकशब्दविषयीत्रियधारेमाणीओ-धारयन्त्यः-वीजयन्न्यः । जं० प्र० ८२। माणा । ज्ञाता० २०० । बारेमाणे-धारयन स्थिरीकुर्वनु । भग० ५४ ।
| घिग्जातीय:-नीचपुरुषः । नंदी० १५२ । आचा० १३२। धारोवयं-गिरिनिर्भरजलं आन्तरिक्षं वा । वृ० द्वि०धिग्वर्ण-मरुकः । दश० २५६ । उत्त० ६१ । विग. १७१ अ।
जातीय:-ब्राह्मणः । दश० १८४ । धालिया-धारिता । उत्त० १३७ ।
धिज्जाइ-घिग्जातीयः-ब्राह्मणः । आव० ६१६ । बावं-धावनम् । आव० १९८ ।
धिज्जाइओ-धिग्जातीयः । आव० २७३, ३५६ । धिग्जाधावणं-बावनं शीघ्रमृजुममनम् । जं० प्र० ५३०1 वेगवद् निकः। आव० १८७ । गमनम् । ज्ञाता. २३२ । दश. १०० । शीघ्रगमनम् । धिज्जाय-धिरजात:-ब्राह्मणः । ओघ० २०४ । जं० प्र० २६५ ।
धिति-धुति:-विवक्षितं जिनवचनं सत्यमेव नान्यथेति मनधावणओ-लेखहारकः । ६० तृ. २४८ अ । सोऽवष्टम्भः । सूर्य० २९६ । चतुर्थवर्गे तृतीयमध्ययनम् । धावनं-कल्पत्रयप्रदानम् ।'पप्र. २६८ अ । प्रक्षाल- निरय० ३७ । नम् । आचा० २७७ ।
धितिधरे-धुतिधरः अन्तकृद्दशानां षष्ठमवर्गस्य षष्ठमध्ययनम् (५६७ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org