________________
धान्यमान]
आचापधीमानन्दसागरसूरिसङ्कलित:
[पारिको
धान्यमान-सेतिकाकुड्वादि । जं० प्र० २२७ । सेतकादि । चू०प्र० २७८ । धारणा-अवधारणाशक्तिः विशे०९३० । ठाणा. १९८ ।
धारणापरिहारो- संगोविज्जति पहिले हिज्जति य काय धाम-धर्मः । उत्त० ५२५ ।
परिमुज्जति । नि० चू० तृ• ८६ मा ।। धाय-ध्रातं-सुभिक्षम् । दश० २२२ । प्राय० ३४१॥ ध्रात:- धारणामेधावी-पूर्वाधोतयोः प्रभूतयोरपि सूत्रार्थयोश्विरनित्यतृप्तः । बृ० प्र० २३५ आ। धाता-दाक्षिणात्यपण- मवधारणाबुद्धिमान् । ६० प्र० १२५ आ । पन्निकव्यन्तराणामिन्द्रः । प्रशा०६८।
धारणाया-कुकुभरीउ । दश० चू० १२ । धायइ-धातकी-वृक्षविशेषः । प्रज्ञा० ३१ । लवणसमुद्रं धारणाववहार-धारणाव्यवहारो नाम गीतार्थेन संविग्ने.
परिक्षिप्य स्थितो धातकोवृक्षखण्डोफ्लक्षितो द्वीपः । नाचार्येण द्रव्यक्षेत्रकालभावपुरुषान् प्रतिसेवनाश्चावलोक्य अनु० ६० ।
यस्मिन्नपराधे यत् प्रायश्चित्तमदायि तत्सर्वमन्यो दृष्ट्वा धायइपत्तरससारो-धातकीपत्ररससार:-धातकीपत्रासवः ।। तेब्वेव द्रव्यादिषु तादृश एवापराधे तदेव प्रायश्चित्तं । जीवा० ३५१ ।
ददाति एष धारणाव्यवहारः,वैयावृत्यकरस्य गच्छोपग्राहिणा धायहरुक्ख-पूर्वार्द्ध उत्तरकुरुषु नीलवदिरिसमीपे धात- स्पर्वकस्वामिनो वा देशदर्शनसहायस्य वा संविग्नस्योचित. कीनाम वृक्षः। जीवा० ३२८ । भग०८०३ त्रयविशति प्रायश्चित्तदानं धारणमेष धारणाब्यवहारः । व्य. प्र. तीर्थंकरस्य चैत्य वृक्षः । सम० १५२ ।
५ आ। धायहसंडे-धातकीनां खण्डानि यस्मिन् स धातकीखण्डः, | धारणि-घारिणी जितशत्रराज्ञो । उत्त० ११४ । श्रेयांस
एतादृशो द्वोपविशेषः । आव०७८८ । ज्ञाता०२१३ । नाथस्य प्रथमा शिष्या । सम० १५२ । धायगत्ता-मारकता । भग० ५८१।
धारणिओ-धारणिक:-ऋणधारकः । दि०७०। धारए-धारकोऽधोतानामेषां धारणात् । भग०११२ । धारणिज्ज-लक्खणजुत्तं खंडाखंडिकरणं । नि० चू.प्र. धारण-धारणा-विषयेषु निवर्त्तनलक्षणा । ठाणा० ३३१ । २४४ आ ।
धारणाअनुभूतार्थवासनाया अविच्युतिः। जं० प्र० १८२ । घारणी-श्वेतनृपस्य राज्ञो । राज० ६ । जितशत्रुराजी । धारणगं-धमर्णम् । आव० ८३२ ।
आचा० २१ । धारिणी-महासेनराज्ञी । विपा०५२। धारणा-यथास्वमत्यवस्थानम् । तत्त्वा०१-२५। भग०३८४।। श्रेणिकस्य राशी । ज्ञाता. १२ । अदीनशत्र राजस्य पट्रअवगतार्थविशेषधरणं धारणा । भग० ३४४ । बलहरणा- राज्ञो। विपा. १० । बलनृपस्य राज्ञो । ज्ञाता० १२११ धारभूते । भग०२७६ । अप्रच्युतिः, अविस्मृतिः। धारा-देवछत्रधारकाः । बृ० द्वि० २७३ आ । सत। आव०६८। अर्हद्गुणाविष्करणरूपा। आव० ७८६ । तपातजनिता सन्ततिः । उत्त० ३६६ । धारेव धाराउपभोगः । आव० ३२५ । गीतार्थसंविग्नेन द्रव्याद्यपेक्षया क्रिया । भग ४७१ । यत्रापराधे यथा या विशुद्धिः कृता तामवधार्य यदन्यस्तव | धाराहतकदम्ब
। नंदी० १५० । तथैव तामेव प्रयुङ्क्ते सा, वैयावृत्यकरादेर्वा गच्छोपग्रहकारि- धारिज्जंति-धार्यन्ते आसेव्यन्ते । उत्त० ६०७ । णो अशेषानुचितस्योचितप्रायश्चित्तपदानां प्रदर्शितानां धरणं | धारिणि-धारिणी-अज्ञातोदाहरणे युवराजराष्ट्रवर्धनपत्नी। धारणा । ठाणा० ३१८ । अवगतार्थविशेषधरणं धारणा आव० ६६६ ।
पाव०१० । निर्णीतार्थ धरणम् । अविच्युतिः १ वासना | धारिणी-धनञ्जयनृपपत्नी । आव० १७७ । श्रेणिकराज्ञी। २ स्मृतिश्च ३ नंदी०१६८ । असकृदालोचनादानेन यत्प्रा- अनुत्त० १ । वसन्तपुरे जितशत्रुराज्ञी । आव० ३७८ । यश्चित्तविशेषावधारणं सा । ठाणा० ३०१ । गृहीतस्यावि- वज्रसेन राज्ञो । आव० ११७ । अन्धकवृष्णिराज्ञी । स्मरणे निवृतिः । नि० चू० प्र० २५४ आ । अवगतार्थ. अन्त० २। चन्द्रावतंसकराज्ञी। उत्त० ३७५। सकल. विशेषधारणं धारणा। राज० १३१ । दृढस्मृतिः । नि० गुणधारणात् धारिणी-जितशत्रुनुपपत्नी । सूर्य० २ ।
(५६६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org