________________
धर्मार्थकामाः ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३
[धानं
-
धर्मार्थकामा:-धर्मार्थं ये कामयन्ति मोक्षमिति । दश धाउबिलं-धातुवादः स्वर्णरसादिकः-धातुसिद्धः।आव० ४३४॥ चू० ११ ।
धाउरत्ता-साटिका । भग० ११६ । धर्मे-कर्मणि । ६० प्र० २४३ अ ।
धाऊ-धारकत्वात्पोषकत्वाश्च धातुत्वम् । सूत्र० २६ । धर्मोपकरणं-वर्षाकल्पादिकम् । उत्त० ५०३ । धाए
ठाणा. ८५ । धर्मोपग्रहः-दानविशेषः । प्रभ० १३५ ।
धाडणी-ध्राडनी नाशनी । प्रश्न० ७६ । धर्म:-परिणामः पर्यायः स्वभावः । ठाणा० ३७५ । धाडिउ-वयंसो । नि० चू० प्र० ३०० आ । धर्मकथानुयोगः-अनुयोगस्य द्वितीयो भेदः । ठाणा० धाडिए-धाटिक:-मित्रम् । बृ• तृ० १७६ अ । ४८१ ।
धाडिओ-धाटिक:-मित्रम् । बद्वि०६ आ निर्धाटितः । धर्मरुचिः-वाणारसीवास्तव्यनृपः । नंदी० १६६ । आव० ६६ । निष्काशितः । याव० ३६६ । धाटितः । धर्माणां-श्रुतभेदानां । ठाणा० ४४१ ।
आव०६८। धर्मांत-श्रुतचारित्रलक्षणात् । ठाणा० १५० । धाडिभएण-धाटीभयेन । आव०७१ । धम्मिल:-तपः समाधी लब्ध्यादिवाञ्छया अनशनादिरूप-धाडियंत-ध्राड्यमानः-प्रेर्यमाणः । प्रश्न ५६ । सपःकर्ता । दश० २५७ ।।
धाडी-धाटी । आव० २१६, ६१० । धर्मोपदेशः अर्थोपदेशो व्याख्यानमनुयोगवर्णनमात०९-२५ धाति-धाटयन्ति । आव० ६५० । प्रेरयन्ति स्थानास्थाधव:-मनुष्यः । ओघ० १५० । धवः बहबीजकवृक्ष- | नान्तरं प्रापयन्ति । सूत्र. १२५ । विशेषः । प्रज्ञा ३२ । भग०८०३ । धारयति तां धाडेड-धाटयति । आव० १६६ । स्त्रियं धीयते वा तेन पुंसा वा स्त्री दधाति सर्वात्मना घाणं-भ्राणं-सुभिक्षं विभवो वा । उत्त० १४५ । पुष्णाति वा तेन कारणेन निरुक्तिवशात् धव इति । | धाणगा-पंडरचवलगा। नि० चू०प्र०१४४ मा। व्य० द्वि० २७७ मा।
धाणि-ध्राणिः । दश० ८९ . धवल
। आचा० ६७ ।। धातकोखण्डः-लवणसमुद्रानन्तरं द्वीपः। प्रज्ञा० ३०७ । धवलगिह-धवलगृह
। जीवा० २६६ । धातगं-भातं सुभिक्षम् । वृ.तृ० १५१ अ। धवलगृहादि-वास्तु
। आचा० १२१ । धाताय-हननाय । भग० ६८४ । धवलधर-धवलगृहम् । माव० ४४७ । प्रज्ञा० १११ । धाती-बालं धारयतीति धाती तेण बालेण धोयते धाती धवलपुप्फ-धवलपुष्पं कुन्दकलिका । प्रज्ञा० ६१ । । पीयतेत्यर्थः सो वा बालो तं धवतीति धाती, तं पिबतीघवलय-पाण्डुरं श्वेतम् । शाता० १५ ।
त्यर्थः । नि० चू० द्वि० ६३ आ। धवलवलयानि-तथाविधकटकानि । भग०. ४६८ । धातुखोमे-धातुवैषम्यम् । ओघ० ५३ । धवलहर-धवलगृहं सौधम् । जं० प्र० १०७ । धातुमट्टिया-मट्टिया जोगजुत्ता अजुत्ता वा धम्ममाणा धवला-सिता । ज्ञाता० १६२ ।
सवण्णादि भवति सा धातुमट्टिया । नि० चू० प्र० द्वि० धाडपिडो-धात्रीपिण्ड:-धात्रीवद्वाललालनात लब्धपिण्डः ।। ८७ अ । आव० ५३६ ।
धातुवाओ-धातुर्वादः सुवर्णपातनोत्कर्षलक्षणो द्रव्योपायः धाई-धात्रो-बालकपरिपालिका । पिण्ड० १२१ । । दश० ४० । धाउ-धातुः गैरिकं लोहादिर्वा । प्रश्न० ३८ । यस्मिन् धातुव्वात
। नि० चू० प्र० १६५ आ । धम्यमाने सुवर्णापतते स धातुः । नि० चू० द्वि० ८६ आ। | धात्री-स्वापविबोधवत्यौषधिः । आचा०६६ । धातु:-पाषाणधात्वादिः । उत्त०६५३। गैरिका । दशधाधाकया-शवाः कृताः, हाहारवः कृतः । उत्त० २०७ । १७०।
धानं-परिच्छेदः । उत्त०५५७ । पोषणम् । जीवा०१६। (५६५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org