________________
धम्मि ?]
आचार्यश्रोआनन्दसागरसूरिसङ्कलितः
[धर्माः
धम्मिटे-इष्टधर्मा अतिशयेन धर्मवान् । उत्त० २८५। | धरणा-अविच्युतिस्मृतिवासनाल्पा । दश• १२५ । । धम्मियं-धार्मिकं धर्मानुगतम् । जीवा० २५४ । धरणिकिलए-घरण्याः पृथिव्याः कीलक इव धरणिधम्मिल-म्मिल: सुधर्मपिता । आव० २५५ । कोलकः । सूर्य० ७८ । धम्मिल-विशिष्टतपश्चरणफलवान् । सूत्र० २९| इह-धरणिगोयरो-धरणीगोचरः । आव० २८७ । लोकफले दृष्टान्तः। जं० प्र० १६७ । केशहस्तः । भग० धरणिधरा-त्रयोदशतीर्थंकरस्य प्रथमा शिष्या। सम०१५२॥ ४६८ । धम्मिल्लः इहलोकफले उदाहरणम् । आव धरणिपूत्र-
. । नि० चू०प्र० १२० ।
धरणिसिंगे-धरण्याः शृङ्गमिव धरणिशृङ्गः । सूर्य०७८ । धम्मुत्तरं-धर्मोत्तरं-चारित्रधर्मोत्तरं । आव० ७८६ । धरणी-पृथवो । ओघ० १०० । ज्ञाता० २५१ । द्वादशधम्मोवाओ-दुर्गती प्रपतन्तमात्मानं धारयतोति धर्मः, तस्य तीर्थंकरस्य प्रथमा शिष्या । सम० १५२ । उपायो-द्वादशाङ्गं प्रवचनं अथवा पूर्वाणि धर्मोपायः । धरितो-धृतः । आव० ३१० ।। आव० १३५ । प्रवचनं पूर्वाणि वा । आव० १४० । धरिम-ऋणद्रव्यम् । विपा० ६३ । जं० प्र० १९४ । सामायिका च जीवनिकायभावना वा । आव० १४०। ज्ञाता० ४० । सुवर्णकादि । उत्त० ४८४ । आव० धम्मोवाय
। आव० १३५ ।। १८९ । धयप्पडागा-ध्वज एव पताका ध्वजपताका । ओघ०७४। | धरिसिया-धर्षिता । आव० ६४ । धरंति-ध्रियन्ते तिष्ठन्ति । आव० ६६२ ।
धरिसियामो-धषिताः । प्राव. ३१४। अपभ्राजिताः। धर-धरः पमप्रभप्रभुपिता। सम० १५० । आव० १६१। आव० ७०१ । ज्ञाता० २०८ ।
धरिसेइ-धर्षयति-पराभवति । उत्त० ६२६ । धरइ-धरति-वारयति । जीवा० ३०६ । ध्रियते-तिष्ठति। धरिसेहि-धर्षयति । दश० ४१ । दश० १२२ ।
धरेइ-धारयति, संघट्टयति । ओघ० ७६ । धरच्छ-धराक्षम् । औप० ५५ ।
धरेतुं-खमिउं । नि० चू० प्र० ३२ अ । धरण-नृपविशेषः । ज्ञाता० १२१ । अन्तकृद्दशायां धर्म-स्वभावः बोधश्च । आव०८७ । सदाचारो दशविधो प्रथमवर्ग षष्ठममध्ययनम् । अन्त०३। धरण:-अन्तकृद्द- वा यतिधर्मः । उत्त० ३६८ । सम्यग्दर्शनद्वार: पंचमशानां द्वितीयवर्गस्य षष्ठममध्ययनम् । अन्त० ३ । धरण: हाव्रतसाधन: द्वादशांगोपदिष्टतत्त्वा गुप्त्यादिविशुद्धव्यवरोहीटकनगरस्य पृथ्व्यवतंसकोद्याने यक्षः । विपा० ८२ ।। स्थान: संसारनिर्वाहको निःश्रेयससाधकः । त० ६-७ । धरणः-नागकुमारेन्द्रः । ठाणा० ८४ । जीवा० १७० । धर्मकथानुयोगः-अर्हद्वचनानुयोगभेदः उत्तराध्ययनादिकः । द्वितीयो दक्षिणनिकायेन्द्रः । भग० १५७ । ब्रह्मवते | आचा० १। उपमा । प्रश्र० १३५ । आव० २२१ । नागकुमारा- | धर्मकायः-भगवद्देहः । दश० १६६ । णामधिपतिः । प्रज्ञा० ६४ । अनिक्षिप्तम् । ओघ० | धर्मघोषः-आचार्यविशेषः । सूत्र. ३८७ । छद्दितदोष११८ । अपायानन्तरमवगतस्यार्थस्याविच्युत्याऽन्तर्मुहूर्त | दृष्टान्ते साधुः । पिण्ड० १६६ ।। कालं यावद्धरणम् । नंदी. १७७ । अर्थानां धृतिः, धर्मध्वजः-रजोहरणम् । पिण्ड• ४ । परिच्छिन्नस्य वस्तुनोऽविच्युतिस्मृतिवासनारूपम् । आव० | धर्मवान-मिष्ठः । उत्त० २८५ ।। . १० । धरणः दक्षिणनागकुमारनिकायेन्द्रः । ठाणा०२०५। धर्मसिंह-कोल्लपुरे गृध्रपृष्ठकारी । सं० ।। धरणपरिहरणं-यत्किमप्युपकरणं संगोपयति प्रतिलेखति धर्माः-पर्यया पर्यवा वा भेदाः बाह्यवस्वालोचनादिचन परिभुंक्ते । व्य० प्र० ४५ ।
प्रकाराः । ठाणा० ३४८ । पर्यवाः गुणाः विशेषाः । धरणप्पमे
।ठामा• ४८२ । भग. ८८६ ।
( ५६४ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org