________________
धम्मक्खे]
अल्पपरिचितसैद्धान्तिकशनकोषः, मा० ३
[धम्माचतेति
१३७ । धर्मरुचि:-सहसम्मत्यादिदृष्टान्ते जितशकुमारः। यस्य स धर्मवरचातुरन्तचक्रवर्ती । भग..। आचा० २१ । धर्मरुचिः-अनगारविशेषः । ज्ञाता | धम्मवसू-धर्मवसुः-अज्ञातोदाहरणे कोशाम्ब्यामाचार्यः । १६७ । आव० ३८६ । धर्मरुचि:-जितशत्रुधारिण्योः पुत्रः। आव० ६९६ आव० ३७२ । धर्मरुचि:-उदयो मारणान्तिक इति धम्मवीरिये-धर्मवीय:-अनगारविशेषः । विपा. १ । विषयेऽनगारः यस्य कटुकं दौग्धिके मरणम् । आव० धम्मसण्ण-धर्मदा । जं० प्र० १७० । भग०३०८। ७२३ । धर्मरुचिः उत्कृष्टसमितिहष्टान्ते पारिष्ठापनिकी- धम्मसन्ना-धर्मसंज्ञा आगमबुद्धिमिथ्यात्वम् । ठाणा०४८७ । समित्युपयुक्तः साधुविशेषः । आव० ६१८ । धर्मः-अस्ति. धम्मसद्धिओ-धर्मद्धिकः(तः) । आव० ५२ । कायधर्म श्रुतधर्मादी वा रुचिर्यस्य स धर्मचिः । प्रज्ञा० धम्मसारहि-धर्मस्य सारथिधर्मसारथि, यथा रथस्य सारथी ५६ । धर्मघोषसूरिशिष्यः । ज्ञाता० १६७ ।
रथं रथिकमश्वांश्च रक्षति एवं भगवांश्चारित्रधर्माङ्गाना धम्मरुक्खे-वलयविशेषः । प्रशा० ३३ ।
संयमात्मप्रवचनाख्यानां रक्षणोपदेशाधर्मसारथिर्भवति इति धम्मरुची-धर्मरुचिः अनगारविशेषः । विपा० ६५ । । धर्मसारथिः । सम० ४ । धम्मरुती-धर्म-श्रुतादी रुचिर्यस्य स, यो हि धर्मास्ति. धम्मसारही-धर्मरथस्य प्रवर्तकत्वेन सारथिरिव धर्मसा. कायं श्रतधर्म चारित्रधर्म च जिनोक्तं श्रद्धत्ते स धर्मरुचिः। रथिः । भग० ७ । ठाणा. ५०३ ।
| धम्मसाहण-धर्मसाधनं धर्मोपकरणं वर्षाकल्पादिकम् । धम्मलातो-भिल्लमाले णाणकं । नि० चू० प्र० ३३० उत्त० ५०३ ।
| धम्मसीहे-चतुर्थतीर्थकरस्य पूर्वभवनाम । सम० १५१ । धम्मलेसा-धर्मलेश्या:-प्रधानलेश्याः । उत्त० ६६१ । धर्मसिंहः-अनगारविशेषः । विपा. १५ । धसिंहःधम्मव-दुर्गतिप्रसृतजन्तुधरणस्वभावं स्वर्गापवर्गमार्ग धर्म । धर्मजिनप्रथमभिक्षादाता। सम० १५१ । आव०१४७ । बेत्तीति धर्मवित् । आचा० १५४ ।
धम्मा-धर्माः-समाचाराः । ब० प्र० १६६ अ । धर्माःधम्मवरचाउरंतचक्कवट्टी-धर्म एव वरं-प्रधानं चतु- निर्जराहेतवः । ठाणा• ३८१ । ज्ञाता० २५३ । रन्तहेतुत्वाच्चतुरन्तं चक्रमिव चतुरन्तचक्रं तेन वत्तितुं । धम्माओ भंसेजा-धर्माद् भ्रश्येत् मिथ्याइष्टिा भवेत् । शीलं यस्य सः धर्मवरचातुरन्तचक्रवर्ती । जीवा० २५६ । । आव० ७५६ । त्रयः समुद्राश्चतुर्थो हिमवान् एते चत्वारः अन्ताः-पर्यन्ता-धम्माणुजोर्गाचता-धर्मार्थमनुयोगस्य-व्याख्यानस्य चिन्ता स्तेषु स्वामितया भवतीति चातुरन्तः स चासो चक्रवर्ती धर्मानुयोगस्य वा धर्मव्याख्यानस्य चिन्ता धर्मानुयोगच चातुरन्तचक्रवर्ती वरश्चासौ पृथिव्याः चातुरन्तचक्र- चिन्ता । ज्ञाता० ६२ । वर्ती चेति वरचातुरन्तचक्रवर्ती-राजातिशयः धर्मविषये | धम्माणुराग-धर्मानुराग:-धर्मबहुमानः । भग० १० । वरचातुरन्तचक्रवर्ती धर्मवरचातुरन्तचक्रवर्ती । सम०४। धम्मायरिए-धर्माचार्यः-प्रतिबोधकः । ठाणा० २४२ । त्रयः समुद्राश्चतुर्थश्चहिमवान् एते चत्वारोऽन्ताः पृथिव्यन्ता: धम्मायरिय-धर्मः-उक्तप्ररूपणादिलक्षणः श्रुतधर्मस्तत्प्रएतेषु स्वामितया भवतीति चातुरन्तः स चासो चक्रवर्ती। धानाः प्रणायकत्वेनाचार्या धम्मोचायोस्तन्मतोपदेष्टारः । च चातुरन्तचक्रवर्ती वरश्वासो चातुरन्तचक्रवर्ती च ठाणा० ४१० । वरचातुरन्तचक्रवर्ती-राजातिशयः, धर्मविषये वरचातुरन्त- धम्मारामे-धर्म श्रुतधर्मादी आडित्यभिव्याप्त्या रमते-रति चक्रवर्ती धर्मवरचातुरन्तचक्रवर्ती, धर्म एव वरमितर. मान् भवतीति धर्मारामः, धर्म एव सततमानन्दहेतुतया चक्रापेक्षया वा चतुरन्तं-दानादिभेदेन चतुर्विभागं चतसृणां प्रतिपाल्यतया वा आरामो धर्मारामः । उत्त० ६६ । वा नरनारकादिगतीनामन्तकारित्वाच्चतुरन्तं तदेव धम्मावतेति-धर्माणां वस्तुपर्यायाणां धर्मस्य वा चारित्रस्य चातुरन्तं यच्चकं भावारातिच्छेदात् तेन बत्तितु शीलं | वादो धर्मवादः । ठाणा० ४६१ ।
(५६३ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org